Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Mālavīya, Mahāvīradāsa
Chandarāmāyaṇa: jisameṃ Rāmacarita aneka prakārake chanda sātakāṇḍommeṃ varṇita hai — Lakhanaū: Navalakiśora Presa, 1894

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.51676#0020
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
छन्दरामायण ।
१४
आई तजिरघुराईतुहूँ वियोग दुखितआही ५३ । ७७
ऐसो कोधीरा जोरघुवीरा जीति सकै तिहुँ लोक सही ।
करितर्क अनेका थिति नहिं एका लखि मंजुल कपि
बैन कही ।। यह रघुबर दीन्हा ममकर चीन्हा आप खोज
हित इत आये । हरि गुण गण गाथा तब कपिनाथा
विविध भांति सादर गाये ५४ । ७८ ।।
ताटंक छद ।। को हौ तात कहाँ से आये अति प्रिय
बैन सुनावत हौ । दुरे दुरे यह भाषत कैसो सौहँ न क्यों
चलि आवत हौ ।। सुनि सन्मुख हनुमान खड़े लखि
विस्मय भूरि हृदय कीन्हा । शपथ करी कपि रामचन्द्र
को नाथ दूत सीता चीन्हा ५५ । ७९ ।।
उपमान छंद ।। भई परतीति सांच यह रघुवरको दूता ।
बोलीं अधिक सनेह युत कपि सन तब सीता ॥ कहो
तात क्यों हरिजू मोको विमराये । चित भयो है निठुर
कशि बिरद कहुँ बहाये ५६ । ८० ।।
सारछंद ॥ बीति गयो बहु काल तात नहिं दीन बंधु
सुधि लीन्हा । बड़ अपराध भयो कछु मोते ताते सु-
रति न कीन्हा । अब तो मास दिवस दश कंधर बीते
प्राण नशैहैं । जानि परत दृढ़ ऐसो कपि वर जौ नहिं
रघुवर एैहैं ५७ । ८१ ।।
भुजंगप्रयात छन्द ।। सुनैमानुसांचीकहौंतोहिबानी । कृपा
कन्दश्रीरामकारुण्यखानी ॥ नितैहैं तिहारे बिनाशोक
छाये । भईदेरजौलौंनशोधानिपाये ५८ । ८२ ।।
मतगयंद छंद ॥ मोहिं सँदेश कहे रघुनंदन भाषत सो
जननी अनुमानो । ताल सरोजनि कुत भयो तरुछाँह

chandarāmāyaṇa |
14
āī tajiraghurāītuhūṁ viyoga dukhitaāhī 53 | 77
aiso kodhīrā joraghuvīrā jīti sakai tihuṁ loka sahī |
karitarka anekā thiti nahiṃ ekā lakhi maṃjula kapi
baina kahī || yaha raghubara dīnhā mamakara cīnhā āpa khoja
hita ita āye | hari guṇa gaṇa gāthā taba kapināthā
vividha bhāṃti sādara gāye 54 | 78 ||
tāṭaṃka chada || ko hau tāta kahāṁ se āye ati priya
baina sunāvata hau | dure dure yaha bhāṣata kaiso sauhaṁ na kyoṃ
cali āvata hau || suni sanmukha hanumāna khaड़e lakhi
vismaya bhūri hṛdaya kīnhā | śapatha karī kapi rāmacandra
ko nātha dūta sītā cīnhā 55 | 79 ||
upamāna chaṃda || bhaī paratīti sāṃca yaha raghuvarako dūtā |
bolīṃ adhika saneha yuta kapi sana taba sītā || kaho
tāta kyoṃ harijū moko vimarāye | cita bhayo hai niṭhura
kaśi birada kahuṁ bahāye 56 | 80 ||
sārachaṃda || bīti gayo bahu kāla tāta nahiṃ dīna baṃdhu
sudhi līnhā | baड़ aparādha bhayo kachu mote tāte su-
rati na kīnhā | aba to māsa divasa daśa kaṃdhara bīte
prāṇa naśaihaiṃ | jāni parata dṛढ़ aiso kapi vara jau nahiṃ
raghuvara eaihaiṃ 57 | 81 ||
bhujaṃgaprayāta chanda || sunaimānusāṃcīkahauṃtohibānī | kṛpā
kandaśrīrāmakāruṇyakhānī || nitaihaiṃ tihāre bināśoka
chāye | bhaīderajaulauṃnaśodhānipāye 58 | 82 ||
matagayaṃda chaṃda || mohiṃ saṁdeśa kahe raghunaṃdana bhāṣata so
jananī anumāno | tāla sarojani kuta bhayo taruchāṁha
 
Annotationen