Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0011

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext

भक्तमाल
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥ ९ ।।
गोपीगोपगवावीतं सुरद्रुमलता श्रयम् ।
दिव्यालंकरणोपेतं रत्नङ्कजमध्यगम् ।। १० ।।
कालिन्दी जलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयँश्चेतसा कृष्णं मुक्तो भवति संमृतेः ।। ११ ।।
इति श्रीमङ्गलाचरणध्यानश्लोकाः शुभदा भूयासुः ॥
श्रीराधाकृष्णौ जयताम् ।
श्रीराधावल्लभो जयतु ।। श्रीराधाकान्त वृन्दावनविहारी के चरण-
कमलों को कोटि कोटि दण्डवत हैं जिनकी अपार महिमा को शेष व
शारदा, ब्रह्मा, शिव, वेद, पुराण, देवता व दैत्य वर्णन नहीं कर सक्ते व
स्वरूप जिनका मन-बुद्धि आदि इन्द्रियन के विचार व समझ से बाहर
है प्राप्त रहने ऐसी प्रभुता व ईश्वरता के भी करुणा व दयालुता इस भाँति
पर है कि जब कबहीं भक्तन को दुःख हुआ तब अनेक प्रकार के अव-
तार धारण करने में विलम्ब व लज्जा न करी व तुरन्त दुःख दूर किये व
ऐसे परम पवित्र चरित्र जगत् में फैलाये कि जिनका कीर्त्तन करके कैसा
ही अधम व पातकी होवे वह भी संसार समुद्र से उतर जाता है और यह
विशेषता उनहीं के नहीं कि जो उत्तम कुल व विद्या कला करके युक्त होयँ
किन्तु ऐसे असाधुकुल व नीच राक्षस दैत्यादि जो सर्व प्रकार लोक वेद
की रीति से बाहर व सब विद्या कला आदि से शून्य व अनधिकारी थे
उन चरित्रों को गाय कर ऐसे स्थान को पहुँचे कि जहां योगियों का मन
भी न जाय सके पशु पक्षी जैसे ऋक्ष, वानर, गज ग्राह, गीध आदि को
वह उत्तम गति प्राप्त हुई जिसको ऋषि मुनि नहीं पहुँचते भगवत् नाम
जन्म मरण के दुःख दूर करने को परम औषध है और नहीं कहा जाता है
कि नाम ईश्वर का बड़ा कि ईश्वर बड़ा है परन्तु ध्यान करना चाहिये
के यद्यपि किसी के स्वरूप का ज्ञान है और नाम याद नहीं तो किसी
प्रकार विना नामनिर्देश उसका ज्ञान नहीं कर सक्ता और यद्यपि किसी
वस्तु के रूप का ज्ञान नहीं है व नाम जानता है तो नाम से मिल सक्ती है

2
bhaktamāla
satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram |
dvibhujaṃ jñānamudrạ̄dhyaṃ vanamālinamīśvaram || 9 ||
gopīgopagavāvītaṃ suradrumalatā śrayam |
divyālaṃkaraṇopetaṃ ratnaṅkajamadhyagam || 10 ||
kālindī jalakallolasaṅgimārutasevitam |
cintayaṁścetasā kṛṣṇaṃ mukto bhavati saṃmṛteḥ || 11 ||
iti śrīmaṅgalācaraṇadhyānaślokāḥ śubhadā bhūyāsuḥ ||
śrīrādhākṛṣṇau jayatām |
śrīrādhāvallabho jayatu || śrīrādhākānta vṛndāvanavihārī ke caraṇa-
kamaloṃ ko koṭi koṭi daṇḍavata haiṃ jinakī apāra mahimā ko śeṣa va
śāradā, brahmā, śiva, veda, purāṇa, devatā va daitya varṇana nahīṃ kara sakte va
svarūpa jinakā mana-buddhi ādi indriyana ke vicāra va samajha se bāhara
hai prāpta rahane aisī prabhutā va īśvaratā ke bhī karuṇā va dayālutā isa bhāṁti
para hai ki jaba kabahīṃ bhaktana ko duḥkha huā taba aneka prakāra ke ava-
tāra dhāraṇa karane meṃ vilamba va lajjā na karī va turanta duḥkha dūra kiye va
aise parama pavitra caritra jagat meṃ phailāye ki jinakā kīrttana karake kaisā
hī adhama va pātakī hove vaha bhī saṃsāra samudra se utara jātā hai aura yaha
viśeṣatā unahīṃ ke nahīṃ ki jo uttama kula va vidyā kalā karake yukta hoyaṁ
kintu aise asādhukula va nīca rākṣasa daityādi jo sarva prakāra loka veda
kī rīti se bāhara va saba vidyā kalā ādi se śūnya va anadhikārī the
una caritroṃ ko gāya kara aise sthāna ko pahuṁce ki jahāṃ yogiyoṃ kā mana
bhī na jāya sake paśu pakṣī jaise ṛkṣa, vānara, gaja grāha, gīdha ādi ko
vaha uttama gati prāpta huī jisako ṛṣi muni nahīṃ pahuṁcate bhagavat nāma
janma maraṇa ke duḥkha dūra karane ko parama auṣadha hai aura nahīṃ kahā jātā hai
ki nāma īśvara kā baड़ā ki īśvara baड़ā hai parantu dhyāna karanā cāhiye
ke yadyapi kisī ke svarūpa kā jñāna hai aura nāma yāda nahīṃ to kisī
prakāra vinā nāmanirdeśa usakā jñāna nahīṃ kara saktā aura yadyapi kisī
vastu ke rūpa kā jñāna nahīṃ hai va nāma jānatā hai to nāma se mila saktī hai
 
Annotationen