Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0031

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
२२
जो अपने मनके विरुद्ध है उसके दूर करने का उपाय दिखाई न पड़ना ३१ ।।
औत्सुक । अपने प्यारे के मिलने में विलम्ब का न सहारना ३२ ।। चप-
लता ॥ यह कि मित्र और शत्रु के कारण से मनका स्थिर न होना ३३ ।। इति ॥
वर्णन चारों सामग्री का हो चुका अब स्थायी भाव उसको कहते हैं कि
जो रस अपने सजातीय व विजातीय से दूर न हो सके और बराबर
अपनी दशा पर बना रहे वह स्थायी भाव है रसों के वर्णन के आरंभ में जिसकी
चर्चा हुई सजातीय यह कि रस से रसका मिट जाना जैसे लड़के हँसी और
ठद्ठा अर्थात् हास्यरस में मग्न हैं कि किसी बड़े ने क्रोध अर्थात् रौद्ररस से
रस हँसी को निवृत्त कर दिया और विजातीय यह कि जैसे लड़के हास्यरस
में मग्न हैं फिर रोटीखाने चले गये और वह रस निवृत्त होगया तात्पर्य
यह कि रससे रस निवृत्त न हुआ दूसरी वस्तु से निवृत्त हुआ अभिप्राय
यह कि किसी अभिघात और किसी प्रकार पर मन भगवत् स्वरूप के ध्यान
और चिन्तन से न हटै वह पदवी अन्त की और दृढ़भाव है ॥ इति॥
अब तुलसीराम की प्रार्थना ।। हे रघुनन्दन स्वामी, कृपासिन्धु,
दीनवत्सल, हे करुणाकर ! हे पतितपावन, अधमउधारण, महाराज ! मैं
कसा अधम और मतिमन्द हूँ कि आप तो अनुक्षण व सर्वकाल स्पर्द्धा
व कपट व क्रोध व अभिमान व मिथ्या बोलना हिंसादिक सहस्रों
अपराध में प्रवृत्त रहता हूँ भूलकर भी आपकी ओर सावधान नहीं होता
और दूसरे लोगों के कर्म व आचरण पर व्यंग व दंश करके उनके नि-
मित्त शिक्षा लिखता हूँ मेरा वही हाल है ३६ ।। आप पाप के नगर
बसावत सहि न सक पर खेरो ।। जो यह बिनती करूँ कि कुछ मेरे ऊपर
भी कृपा की दृष्टि हो तो कौन मुख लेकर निवेदन करूँ कि एक
बात भी अच्छी नहीं है जो बिनती करूँ तो दूसरा उपाय नहीं सूझता
सो अब एक बात दृष्टि में आई है कि सब पापिन में अनुपमान व
अद्वितीय हूँ सो राजसभा में सब प्रकार के कला के बड़े प्रवीणों का
प्रयोजन होता है इस निमित्त जो यह गुण मनोवृत्यनुकूल होय तो
संक्षेप यह प्रार्थना अंगीकार होवे कि कोई देह में मेरा जन्म हो और
नरक में जाऊँ अथवा स्वर्ग में परन्तु यह स्वरूप आपका मेरे मनमें बसा
रहै सरयू के निकट अयोध्या निजधाम में जो राजद्वारी और उसमें निज
सभा का मन्दिर बना हुआ है जिसका द्वार और प्राकार व भूमि भाँति
भाँति के मणिगण से जटित है और तहाँ एक ऐसा मण्डप स्वर्णसूत्र का

bhaktamāla
22
jo apane manake viruddha hai usake dūra karane kā upāya dikhāī na paड़nā 31 ||
autsuka | apane pyāre ke milane meṃ vilamba kā na sahāranā 32 || capa-
latā || yaha ki mitra aura śatru ke kāraṇa se manakā sthira na honā 33 || iti ||
varṇana cāroṃ sāmagrī kā ho cukā aba sthāyī bhāva usako kahate haiṃ ki
jo rasa apane sajātīya va vijātīya se dūra na ho sake aura barābara
apanī daśā para banā rahe vaha sthāyī bhāva hai rasoṃ ke varṇana ke āraṃbha meṃ jisakī
carcā huī sajātīya yaha ki rasa se rasakā miṭa jānā jaise laड़ke haṁsī aura
ṭhadṭhā arthāt hāsyarasa meṃ magna haiṃ ki kisī baड़e ne krodha arthāt raudrarasa se
rasa haṁsī ko nivṛtta kara diyā aura vijātīya yaha ki jaise laड़ke hāsyarasa
meṃ magna haiṃ phira roṭīkhāne cale gaye aura vaha rasa nivṛtta hogayā tātparya
yaha ki rasase rasa nivṛtta na huā dūsarī vastu se nivṛtta huā abhiprāya
yaha ki kisī abhighāta aura kisī prakāra para mana bhagavat svarūpa ke dhyāna
aura cintana se na haṭai vaha padavī anta kī aura dṛढ़bhāva hai || iti||
aba tulasīrāma kī prārthanā || he raghunandana svāmī, kṛpāsindhu,
dīnavatsala, he karuṇākara ! he patitapāvana, adhamaüdhāraṇa, mahārāja ! maiṃ
kasā adhama aura matimanda hūṁ ki āpa to anukṣaṇa va sarvakāla sparddhā
va kapaṭa va krodha va abhimāna va mithyā bolanā hiṃsādika sahasroṃ
aparādha meṃ pravṛtta rahatā hūṁ bhūlakara bhī āpakī ora sāvadhāna nahīṃ hotā
aura dūsare logoṃ ke karma va ācaraṇa para vyaṃga va daṃśa karake unake ni-
mitta śikṣā likhatā hūṁ merā vahī hāla hai 36 || āpa pāpa ke nagara
basāvata sahi na saka para khero || jo yaha binatī karūṁ ki kucha mere ūpara
bhī kṛpā kī dṛṣṭi ho to kauna mukha lekara nivedana karūṁ ki eka
bāta bhī acchī nahīṃ hai jo binatī karūṁ to dūsarā upāya nahīṃ sūjhatā
so aba eka bāta dṛṣṭi meṃ āī hai ki saba pāpina meṃ anupamāna va
advitīya hūṁ so rājasabhā meṃ saba prakāra ke kalā ke baड़e pravīṇoṃ kā
prayojana hotā hai isa nimitta jo yaha guṇa manovṛtyanukūla hoya to
saṃkṣepa yaha prārthanā aṃgīkāra hove ki koī deha meṃ merā janma ho aura
naraka meṃ jāūṁ athavā svarga meṃ parantu yaha svarūpa āpakā mere manameṃ basā
rahai sarayū ke nikaṭa ayodhyā nijadhāma meṃ jo rājadvārī aura usameṃ nija
sabhā kā mandira banā huā hai jisakā dvāra aura prākāra va bhūmi bhāṁti
bhāṁti ke maṇigaṇa se jaṭita hai aura tahāṁ eka aisā maṇḍapa svarṇasūtra kā
 
Annotationen