Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0106

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
९७
कथा गरुड़जी की ।
गरुड़जी भगवत्पार्षदों में हैं इसहेतु सेवानिष्ठा में लिखना उचित रहा
पर एक समय उनको मोह हुआ सो काकभुशुण्डि के यहाँ कथा सुनी तब
ज्ञान हुआ इसहेतु श्रवणनिष्ठा में लिखा जब श्रीरामचन्द्र महाराज लङ्का
के विजय को चढ़े और रावण का बेटा लड़ाई करने आया तो सम्पूर्ण
सेना और दशरथराजकुमार महाराज को कि जिनकी माया के पाश में
अगणित ब्रह्माण्डों के ब्रह्मादिक देवता फँसेहुये हैं और जिनके एकबार
नाम लेने से जीवकी जन्म मरण की फांसी कटजाती हैं नागपाश में बाँध
लिया नारदजी ने गरुड़ को भेजा तब उन्होंने सब साँपों को खाया इन्द्र-
जीत की माया दूर हुई तो गरुड़ को मोह भ्रम हुआ ब्रह्माके पास गये तब
शिवजी के पास आय उन्होंने काकभुशुण्डिके पास भेजा कि पक्षी की बोली
पक्षी अच्छी समझेगा वहाँ गये तब समीप नीलाचलके जातेही मोह दूर
हुआ फिर रामायण वहाँ सम्पूर्ण श्रवण किया नित्यज्ञान को प्राप्त हुये
सत्य करके भगवच्चरित्र अज्ञानतम को सूर्य हैं और कामना के कल्पवृक्ष
और कामधेनु ।
कथा राजा परीक्षित की ।
राजा परीक्षित अभिमन्यु के पुत्र अर्जुन के पौत्र श्रवणनिष्ठा में मुख्य
अग्रणीय हुये उन्हीं से श्रीमद्भागवत की प्रवृत्ति संसार में हुई जिससे
कोटों जीवों को परमपद प्राप्त हुआ और होता है व होगा जब पाण्डवोंने
संसार त्याग किया परीक्षित को राज्य देदिया परीक्षित ने नीतिपूर्वक
प्रजा का पालन किया दिग्विजय व धर्म के पालन को निकले कुरुक्षेत्र में
कलियुग ने छल किया जिस करके राजा को ऋषिबालक का शाप हुआ
तब राजा ने जनमेजय अपने बड़े पुत्र को राजगद्दी देकर तुरन्त गङ्गातट
पर उत्तर मुख आनबैठे ओर अपने उद्धार के हेतु ऋषीश्वरों व ब्राह्मणों
को बटोरा संयोगवश शुकदेवजी आये श्रीमद्भागवत श्रवण कराया जब
विराम किया तब तुरन्त राजा अपने शरीर की सुधि भूलकर भगवत् के
चरणों में लीन होकर मग्न व समाधि में होरहा उसी समय तक्षकनाग
ने ऋषि का वचन पूर्ण कर दिया राजा शरीर छोड़कर उस परमधाम
को गया कि फिर नहीं फिरता सत्य करके जो ऐसा मन भगवच्चरित्रों में
लगावे उसको अर्थ, धर्म, काम, मोक्ष सब इसी शरीर में प्राप्त हैं ।

bhaktamāla
97
kathā garuड़jī kī |
garuṛajī bhagavatpārṣadoṃ meṃ haiṃ isahetu sevāniṣṭhā meṃ likhanā ucita rahā
para eka samaya unako moha huā so kākabhuśuṇḍi ke yahāṁ kathā sunī taba
jñāna huā isahetu śravaṇaniṣṭhā meṃ likhā jaba śrīrāmacandra mahārāja laṅkā
ke vijaya ko caढ़e aura rāvaṇa kā beṭā laड़āī karane āyā to sampūrṇa
senā aura daśaratharājakumāra mahārāja ko ki jinakī māyā ke pāśa meṃ
agaṇita brahmāṇḍoṃ ke brahmādika devatā phaṁsehuye haiṃ aura jinake ekabāra
nāma lene se jīvakī janma maraṇa kī phāṃsī kaṭajātī haiṃ nāgapāśa meṃ bāṁdha
liyā nāradajī ne garuड़ ko bhejā taba unhoṃne saba sāṁpoṃ ko khāyā indra-
jīta kī māyā dūra huī to garuड़ ko moha bhrama huā brahmāke pāsa gaye taba
śivajī ke pāsa āya unhoṃne kākabhuśuṇḍike pāsa bhejā ki pakṣī kī bolī
pakṣī acchī samajhegā vahāṁ gaye taba samīpa nīlācalake jātehī moha dūra
huā phira rāmāyaṇa vahāṁ sampūrṇa śravaṇa kiyā nityajñāna ko prāpta huye
satya karake bhagavaccaritra ajñānatama ko sūrya haiṃ aura kāmanā ke kalpavṛkṣa
aura kāmadhenu |
kathā rājā parīkṣita kī |
rājā parīkṣita abhimanyu ke putra arjuna ke pautra śravaṇaniṣṭhā meṃ mukhya
agraṇīya huye unhīṃ se śrīmadbhāgavata kī pravṛtti saṃsāra meṃ huī jisase
koṭoṃ jīvoṃ ko paramapada prāpta huā aura hotā hai va hogā jaba pāṇḍavoṃne
saṃsāra tyāga kiyā parīkṣita ko rājya dediyā parīkṣita ne nītipūrvaka
prajā kā pālana kiyā digvijaya va dharma ke pālana ko nikale kurukṣetra meṃ
kaliyuga ne chala kiyā jisa karake rājā ko ṛṣibālaka kā śāpa huā
taba rājā ne janamejaya apane baड़e putra ko rājagaddī dekara turanta gaṅgātaṭa
para uttara mukha ānabaiṭhe ora apane uddhāra ke hetu ṛṣīśvaroṃ va brāhmaṇoṃ
ko baṭorā saṃyogavaśa śukadevajī āye śrīmadbhāgavata śravaṇa karāyā jaba
virāma kiyā taba turanta rājā apane śarīra kī sudhi bhūlakara bhagavat ke
caraṇoṃ meṃ līna hokara magna va samādhi meṃ horahā usī samaya takṣakanāga
ne ṛṣi kā vacana pūrṇa kara diyā rājā śarīra choड़kara usa paramadhāma
ko gayā ki phira nahīṃ phiratā satya karake jo aisā mana bhagavaccaritroṃ meṃ
lagāve usako artha, dharma, kāma, mokṣa saba isī śarīra meṃ prāpta haiṃ |
 
Annotationen