Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0125

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
११६
भक्तमाल
कर तत्त्व चुनलिया जो बृहस्पति और शुकदेव और सनकादिक व व्यास
और नारदादिकों को अङ्गीकार व हृदयस्थ है सुधाबोध थे गङ्गा तुल्य
जिनका दर्शन था ।
कथा कमलाकर की ।
कमलाकरभट्ट परमभक्त और पण्डित सर्वशास्त्रों के ज्ञाता हुये उपा-
सना शास्त्र के तो ध्वजाही रहे कि भक्तितविरोधियों को शास्त्रार्थ में जीत-
कर भगवद्भक्ति पर स्थिर किया माध्वसंप्रदाय में मानो माधवाचार्य के
अवतार हैं माधवाचार्य ने जो दिग्विजयटीका भागवत की रचना करी है
उसी के अनुकूल भागवत का कीर्तन और वर्णन किया करते थे स्मृति
व पुराण के अनुकूल भगवत् के शङ्ख चक्र की महिमा वर्णन करके आप
चिह्न उनके धारण करे व सब अवतारों को पूर्ण समझा किसी में कुछ
भेद नहीं किया ।
कथा परमानन्दजी की ।
परमानन्दजी गोपियों के सदृश श्रीकृष्णजी के स्नेह व प्रेम में बेसुध
व मग्न रहते थे व्रजकिशोर स्वामी के चरित्र बारहवर्ष की अवस्था के ऐसे
कीर्तन किये कि विख्यात हैं और जो उन्होंने शोभा व सुन्दरता और
माधुरीरूप और लीला नटनागर महाराज की अतिप्रेमयुक्त वर्णन करी
तो कुछ आश्चर्य नहीं कि वह शोभा व चरित्र उनके बाहर भीतर का
आंखों के आगे था प्रेम का जल आंखों से बहता और रोमाञ्च अनुक्षण
रहता था व स्वरभङ्ग शोभाधाम महाराज की शोभा में पगेहुये व उस
रङ्ग में रँगे हुये थे और अपने काव्य में सारङ्गनाम भगवत् का विशेष
करके लिखते व रचना उनकी भगवत्प्रेम की बढ़ानेवाली ऐसी है कि
भगवत् के ध्यान व प्रेम में मनको लगा देती है ।
निष्ठा छठवीं ।
वेष वर्णन जिसमें कथा आठ भक्तों की हैं ।
श्रीकृष्णस्वामी के चरणकमलों की ध्वजारेखा को दण्डवत् करके
यज्ञ अवतार को प्रणाम करता हूं जिससे वैवस्वत आदि राजालोग यज्ञ
और धर्म का उपदेश पायकर संसारसमुद्र से पार हुये जानरक्खो कि
भगवत् के मिलनेके निमित्त दोप्रकार का वेष है एक तो आन्तरीय अर्थात्
अन्तरका विचार दूसरे सोचना और समझना सार और आसार काम

116
bhaktamāla
kara tattva cunaliyā jo bṛhaspati aura śukadeva aura sanakādika va vyāsa
aura nāradādikoṃ ko aṅgīkāra va hṛdayastha hai sudhābodha the gaṅgā tulya
jinakā darśana thā |
kathā kamalākara kī |
kamalākarabhaṭṭa paramabhakta aura paṇḍita sarvaśāstroṃ ke jñātā huye upā-
sanā śāstra ke to dhvajāhī rahe ki bhaktitavirodhiyoṃ ko śāstrārtha meṃ jīta-
kara bhagavadbhakti para sthira kiyā mādhvasaṃpradāya meṃ māno mādhavācārya ke
avatāra haiṃ mādhavācārya ne jo digvijayaṭīkā bhāgavata kī racanā karī hai
usī ke anukūla bhāgavata kā kīrtana aura varṇana kiyā karate the smṛti
va purāṇa ke anukūla bhagavat ke śaṅkha cakra kī mahimā varṇana karake āpa
cihna unake dhāraṇa kare va saba avatāroṃ ko pūrṇa samajhā kisī meṃ kucha
bheda nahīṃ kiyā |
kathā paramānandajī kī |
paramānandajī gopiyoṃ ke sadṛśa śrīkṛṣṇajī ke sneha va prema meṃ besudha
va magna rahate the vrajakiśora svāmī ke caritra bārahavarṣa kī avasthā ke aise
kīrtana kiye ki vikhyāta haiṃ aura jo unhoṃne śobhā va sundaratā aura
mādhurīrūpa aura līlā naṭanāgara mahārāja kī atipremayukta varṇana karī
to kucha āścarya nahīṃ ki vaha śobhā va caritra unake bāhara bhītara kā
āṃkhoṃ ke āge thā prema kā jala āṃkhoṃ se bahatā aura romāñca anukṣaṇa
rahatā thā va svarabhaṅga śobhādhāma mahārāja kī śobhā meṃ pagehuye va usa
raṅga meṃ raṁge huye the aura apane kāvya meṃ sāraṅganāma bhagavat kā viśeṣa
karake likhate va racanā unakī bhagavatprema kī baढ़ānevālī aisī hai ki
bhagavat ke dhyāna va prema meṃ manako lagā detī hai |
niṣṭhā chaṭhavīṃ |
veṣa varṇana jisameṃ kathā āṭha bhaktoṃ kī haiṃ |
śrīkṛṣṇasvāmī ke caraṇakamaloṃ kī dhvajārekhā ko daṇḍavat karake
yajña avatāra ko praṇāma karatā hūṃ jisase vaivasvata ādi rājāloga yajña
aura dharma kā upadeśa pāyakara saṃsārasamudra se pāra huye jānarakkho ki
bhagavat ke milaneke nimitta doprakāra kā veṣa hai eka to āntarīya arthāt
antarakā vicāra dūsare socanā aura samajhanā sāra aura āsāra kāma
 
Annotationen