Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0151

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
१४२
में प्रकट हुआ सो बारह प्रतिमा जैसे बदरीनारायण व रङ्गनाथस्वामी
व गोविन्ददेवजी आदि स्वयं व्यक्ति हैं व जगन्नाथरायजी व वरदराज
आदि कई प्रतिमा ब्रह्मा व शिवादिक देवताओं की स्थापित की हुई हैं
और कोई मुनीश्वर व ऋषीश्वरों की स्थापित हैं जब इन मूर्तियों से भी
भगवत्ने सब किसी को प्राप्त न देखा तब शालग्रामरूप होकर प्रकट
हुये कि अधिक करके सबको प्राप्त हो पीछे जब यह देखा कि यह भी
सब किसी को प्राप्त नहीं है तब आज्ञा की कि सोने चांदी और पाषाण
आदिकी प्रतिमा बनाकर और वेदमान्त्रों के अनुकूल प्रतिष्ठा करके
पूजन करें और सब प्रतिमाओं के पूजन और दर्शन में चमत्कार दिखाया
कि जिसने अनन्य होकर आराधन किया सिद्धपद को पहुँच गया
और यहाँ तक करुणा और दयालुता को विस्तार किया कि जो कोई
चित्र लिखवाकर औ भगवत् जानकर पूजन करता है भगवत् को प्राप्त
होता है सो इस भगवद्विग्रह पूजन दर्शन को भक्तों ने कई प्रकार पर
माना है कि कोई तो उस प्रतिमा को निज स्वयं भगवत् की प्रतिमूर्ति
जानकर इस प्रकार पर पूजन करते हैं कि पहिले मानसीपूजन और
फिर उस मूर्तिका और किसी का यह विश्वास है कि उस प्रतिमा को पूर्ण
ब्रह्म सच्चिदानन्दघन मानते हैं मानसीपूजन आदि का कुछ प्रयोजन
नहीं और तीसरे यूथ का यह वचन है कि वास्तव मूर्ति उस सच्चिदानन्द
घन की लोगों के ध्यान में शीघ्र नहीं आसक्ती इस हेतु मुख्य भगवत्
स्वरूप में इस मन के जमजाने के निमित्त इस मूर्ति का दर्शन और
पूजन करते हैं और सब कोई अपने विश्वास व निश्चय के अनुसार
मनोरथ को पहुँचते हैं सो जब कि यह बात प्रकट होगई कि आप
भगवत् ने जगत् के उद्धार के निमित्त अपना रूप प्रतिमा स्वरूप से
प्रकट किया है तो अत्यन्त उचित हुआ कि भगवद्विग्रह को ईश्वर
जानकर दृढ़विश्वास से दर्शन और पूजन किया करें हजारों और क-
रोड़ों का उद्धार प्रतिमाओं के विश्वास के प्रभाव से हुआ और होता है
भागवत का वचन है कि मुकुन्द भगवान् की मूर्ति का दर्शन और उस
मूर्ति के दर्शन करनेवाले का मिलना अथवा मूर्ति के चढ़े हुये फूलों का
सूंघना और तुलसीदल का खाना और भगवन्मन्दिर में जाना और
दण्डवत् करना ये सब भगवत् लोक को प्राप्त करते हैं नारदपञ्चरात्र
में लिखाहै कि शालग्रामजी का स्नान जिस बर्तन में कराया जाता है

bhaktamāla
142
meṃ prakaṭa huā so bāraha pratimā jaise badarīnārāyaṇa va raṅganāthasvāmī
va govindadevajī ādi svayaṃ vyakti haiṃ va jagannātharāyajī va varadarāja
ādi kaī pratimā brahmā va śivādika devatāoṃ kī sthāpita kī huī haiṃ
aura koī munīśvara va ṛṣīśvaroṃ kī sthāpita haiṃ jaba ina mūrtiyoṃ se bhī
bhagavatne saba kisī ko prāpta na dekhā taba śālagrāmarūpa hokara prakaṭa
huye ki adhika karake sabako prāpta ho pīche jaba yaha dekhā ki yaha bhī
saba kisī ko prāpta nahīṃ hai taba ājñā kī ki sone cāṃdī aura pāṣāṇa
ādikī pratimā banākara aura vedamāntroṃ ke anukūla pratiṣṭhā karake
pūjana kareṃ aura saba pratimāoṃ ke pūjana aura darśana meṃ camatkāra dikhāyā
ki jisane ananya hokara ārādhana kiyā siddhapada ko pahuṁca gayā
aura yahāṁ taka karuṇā aura dayālutā ko vistāra kiyā ki jo koī
citra likhavākara au bhagavat jānakara pūjana karatā hai bhagavat ko prāpta
hotā hai so isa bhagavadvigraha pūjana darśana ko bhaktoṃ ne kaī prakāra para
mānā hai ki koī to usa pratimā ko nija svayaṃ bhagavat kī pratimūrti
jānakara isa prakāra para pūjana karate haiṃ ki pahile mānasīpūjana aura
phira usa mūrtikā aura kisī kā yaha viśvāsa hai ki usa pratimā ko pūrṇa
brahma saccidānandaghana mānate haiṃ mānasīpūjana ādi kā kucha prayojana
nahīṃ aura tīsare yūtha kā yaha vacana hai ki vāstava mūrti usa saccidānanda
ghana kī logoṃ ke dhyāna meṃ śīghra nahīṃ āsaktī isa hetu mukhya bhagavat
svarūpa meṃ isa mana ke jamajāne ke nimitta isa mūrti kā darśana aura
pūjana karate haiṃ aura saba koī apane viśvāsa va niścaya ke anusāra
manoratha ko pahuṁcate haiṃ so jaba ki yaha bāta prakaṭa hogaī ki āpa
bhagavat ne jagat ke uddhāra ke nimitta apanā rūpa pratimā svarūpa se
prakaṭa kiyā hai to atyanta ucita huā ki bhagavadvigraha ko īśvara
jānakara dṛढ़viśvāsa se darśana aura pūjana kiyā kareṃ hajāroṃ aura ka-
roड़oṃ kā uddhāra pratimāoṃ ke viśvāsa ke prabhāva se huā aura hotā hai
bhāgavata kā vacana hai ki mukunda bhagavān kī mūrti kā darśana aura usa
mūrti ke darśana karanevāle kā milanā athavā mūrti ke caढ़e huye phūloṃ kā
sūṃghanā aura tulasīdala kā khānā aura bhagavanmandira meṃ jānā aura
daṇḍavat karanā ye saba bhagavat loka ko prāpta karate haiṃ nāradapañcarātra
meṃ likhāhai ki śālagrāmajī kā snāna jisa bartana meṃ karāyā jātā hai
 
Annotationen