Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0202

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
१९३
हैं कि गरुड़ मार्कण्डेय व नारदआदि की कथा साक्षी इस बात की है सो
दुर्वासाजी को गर्व अपनी सिद्धता व बड़ाईका हुआ था कि राजा की
परीक्षा के हेतु गये थे इस कारण भगवत् ने राजाही के शरण भेजकर
दुर्वासाजी का गर्व दूर कर दिया इस चरित्र से एक उपदेश भगवत् का और
भी है और वह यह है कि जब भगवत् ने दुर्वासाजी को शरण से निराश
कर दिया तो दुर्वासाजी को क्रोध आया भगवत् को शाप दिया और उसके
कारण से दशबार भगवत् को अवतार धारण करना पड़ा उपदेश इसमें
यह हुआ कि जब हमारे ईश्वर को भी शरण नहीं देने से दश देह
अङ्गीकार करनी पड़ीं तो दूसरे मनुष्य जो शरण आये की रक्षा न करेंगे
तो न जाने उनकी क्या गति होगी ? जब राजाकी भक्ति और भाव विश्व
में विख्यात हुई तब एक कोई राजाकी लड़की ने कि भगवद्भक्त थी राजा
अम्बरीष से अपने विवाह की बात चलाई राजा ने उत्तर दिया कि हमको
भगवत् सेवा से छुट्टी नहीं व न स्त्री की चाहना है वह लड़की अधिक प्रेम
युक्त होगई बारम्बार हठ किया राजा उसके प्रेम के वश होकर आप तो न
गये पर अपनी तरवार भेजदी उसी से विवाह का नेगचार सब हुआ जब
वह रानी आई तब एक महल अलग बना उसमें रहने लगी एकदिन वह
रानी पूजा का मन्दिर राजा का देखने को गई राजा जगे नहीं थे रानी
मन्दिर बहार लीपकर जलशुद्ध रखकर सब साज पूजा का तैयार करके
चली आई राजा जब पूजा करने आये तब सामग्री सजी देखी बड़े आश्चर्य
में हुये जब कितने दिन ऐसे ही वृत्तान्त देखा तो एक रात राजा जागते
रहे और जब रानी आई तो पूछा कि तू कौन है जो मेरी सेवा में चोरी
करती है उसने उत्तर दिया कि नई दासी हूँ राजा ने उसकी भक्ति देखकर
आज्ञा की कि अलग सेवा किया करो सो उसने ऐसे प्रेम से सेवा पूजा
को किया कि भगवत् व राजा दोनों प्रसन्न होगये विस्तार करके कथा
इस रानी की प्रेमनिष्ठा में लिखी जायगी दूसरी रानियों ने भी राजा की
प्रसन्नता देखकर सबने भगवत्सेवा पधराई सब कोई के प्रेम को देखकर
राजा सबके महलों में जानेलगे पुरवासियों ने भी ऐसेही प्रेम सेवा उठाई
वहाँ भी राजा जाते सब नगर भगवत्परायण होगया अर्थात् जब राजा
भगवद्धाम को जाने लगे तो सम्पूर्ण अयोध्यावासियों को अपने साथ
लेते गये और सब उस पद को पहुँचे कि योगीजन अनेक जन्मतक परि-
श्रम व क्लेश करके नहीं पहुँचते हैं ।

bhaktamāla
193
haiṃ ki garuड़ mārkaṇḍeya va nāradaādi kī kathā sākṣī isa bāta kī hai so
durvāsājī ko garva apanī siddhatā va baड़āīkā huā thā ki rājā kī
parīkṣā ke hetu gaye the isa kāraṇa bhagavat ne rājāhī ke śaraṇa bhejakara
durvāsājī kā garva dūra kara diyā isa caritra se eka upadeśa bhagavat kā aura
bhī hai aura vaha yaha hai ki jaba bhagavat ne durvāsājī ko śaraṇa se nirāśa
kara diyā to durvāsājī ko krodha āyā bhagavat ko śāpa diyā aura usake
kāraṇa se daśabāra bhagavat ko avatāra dhāraṇa karanā paड़ā upadeśa isameṃ
yaha huā ki jaba hamāre īśvara ko bhī śaraṇa nahīṃ dene se daśa deha
aṅgīkāra karanī paड़īṃ to dūsare manuṣya jo śaraṇa āye kī rakṣā na kareṃge
to na jāne unakī kyā gati hogī ? jaba rājākī bhakti aura bhāva viśva
meṃ vikhyāta huī taba eka koī rājākī laड़kī ne ki bhagavadbhakta thī rājā
ambarīṣa se apane vivāha kī bāta calāī rājā ne uttara diyā ki hamako
bhagavat sevā se chuṭṭī nahīṃ va na strī kī cāhanā hai vaha laड़kī adhika prema
yukta hogaī bārambāra haṭha kiyā rājā usake prema ke vaśa hokara āpa to na
gaye para apanī taravāra bhejadī usī se vivāha kā negacāra saba huā jaba
vaha rānī āī taba eka mahala alaga banā usameṃ rahane lagī ekadina vaha
rānī pūjā kā mandira rājā kā dekhane ko gaī rājā jage nahīṃ the rānī
mandira bahāra līpakara jalaśuddha rakhakara saba sāja pūjā kā taiyāra karake
calī āī rājā jaba pūjā karane āye taba sāmagrī sajī dekhī baड़e āścarya
meṃ huye jaba kitane dina aise hī vṛttānta dekhā to eka rāta rājā jāgate
rahe aura jaba rānī āī to pūchā ki tū kauna hai jo merī sevā meṃ corī
karatī hai usane uttara diyā ki naī dāsī hūṁ rājā ne usakī bhakti dekhakara
ājñā kī ki alaga sevā kiyā karo so usane aise prema se sevā pūjā
ko kiyā ki bhagavat va rājā donoṃ prasanna hogaye vistāra karake kathā
isa rānī kī premaniṣṭhā meṃ likhī jāyagī dūsarī rāniyoṃ ne bhī rājā kī
prasannatā dekhakara sabane bhagavatsevā padharāī saba koī ke prema ko dekhakara
rājā sabake mahaloṃ meṃ jānelage puravāsiyoṃ ne bhī aisehī prema sevā uṭhāī
vahāṁ bhī rājā jāte saba nagara bhagavatparāyaṇa hogayā arthāt jaba rājā
bhagavaddhāma ko jāne lage to sampūrṇa ayodhyāvāsiyoṃ ko apane sātha
lete gaye aura saba usa pada ko pahuṁce ki yogījana aneka janmataka pari-
śrama va kleśa karake nahīṃ pahuṁcate haiṃ |
 
Annotationen