२७२
भक्तमाल
दिया कि भाई तेरे भाग की बड़ाई कौन कह सक्ता है कि मुझको वह
सिपाही कबहीं स्वप्न में भी दिखाई न दिया और तुझको दर्शन मिला ।
उस वैरी ने भी सब चरित्र भगवत् के जानकर निश्चय किया और
भगवद्भक्ति अङ्गीकार करके कृतार्थ हो गया । राजा जयमल को ग्रीष्मऋतु
में यह मन में आया कि अत्यन्त बेविश्वासी व ढिठाई मेरी है कि
भगवत् तो नीचे मन्दिर में कि जहाँ पवन का तनक प्रवेश नहीं होता
तहाँ शयन करें और हम अटारी पर हवादार मकानों में सोवें इस हेतु एक
बँगला अतिविचित्र तिमहला तैयार करवाया और उसको फर्श, परदे,
छत व चांदनी इत्यादि कमखाब व स्वर्णतारी का व झालर मुक्कैश
व मोतियों से सजाया एक पलंग सोने व चांदी का तोशक व चादर व
तकिया आदि से सजिके उसमें बिछाया और सब सामान रात के शयन
समय का जैसे मिठाई, पानदान, अतरदान, व उगालदान इत्यादि
रखकर भगवत् को मानसीध्यान से उसमें शयन कराया व आप हथियार
लेकर चौकी और पहरे के वास्ते बँगले के चारोंओर फिरते रहे और
ध्यान भगवद्रूप के आनन्द में भरते रहे । नित्य बँगले की सजावट और
सब सेवा अपने हाथ किया करते और किसी सेवक व दास को उस काम
व सेवा में कुछ करने नहीं देते । भगवत् ने अत्यन्तप्रीति व स्नेह राजाका
सेवा में देखा तो अपने वचन के अनुसार जो गीताजी में लिखा है कि जो
मेरे भक्त जिस प्रकार मुझको सेवन करते हैं उसी प्रकार मैं उनको अङ्गी-
कार करताहूँ उस सेवा को ऐसा अङ्गीकार किया कि प्रतिदिन प्रभात
को चिह्न खर्च होने मिठाई, पान, अतर और पानी का और दँतवन
करनेका निर्देश और उगालदान में उगाल होनेका भाव सब राजा
को अच्छेप्रकार मलूम हुआ करता और राजा उस भगवत्कृपा के परम
प्रेम के समुद्र में गोता लगाया करते । कुछदिन जब इसी प्रकार बीते और
महल में जाना न हुआ तो रानी के यह मन में आया कि राजा न मालूम
किसी स्त्री को उस बँगले में बुलाता है सो भेद के बूझने के हेतु ऊपर
चढ़कर जो बँगले को देखा तो एक लड़का किशोर परम शोभायमान
श्यामसुन्दर स्वरूप पीताम्बर पहिनेहुये शयन में पाया । रानी आधीन
हुई और प्रभात को यह वृत्तान्त राजा से कहा । राजा ने यद्यपि इस
बात से रानीपर कुछ रिस किया परन्तु भीतर मन में यह विचार किया
कि परम बड़भागी यह स्त्री है कि उसको भगवत् का दर्शन हुआ ।
272
bhaktamāla
diyā ki bhāī tere bhāga kī baड़āī kauna kaha saktā hai ki mujhako vaha
sipāhī kabahīṃ svapna meṃ bhī dikhāī na diyā aura tujhako darśana milā |
usa vairī ne bhī saba caritra bhagavat ke jānakara niścaya kiyā aura
bhagavadbhakti aṅgīkāra karake kṛtārtha ho gayā | rājā jayamala ko grīṣmaṛtu
meṃ yaha mana meṃ āyā ki atyanta beviśvāsī va ̣dhiṭhāī merī hai ki
bhagavat to nīce mandira meṃ ki jahāṁ pavana kā tanaka praveśa nahīṃ hotā
tahāṁ śayana kareṃ aura hama aṭārī para havādāra makānoṃ meṃ soveṃ isa hetu eka
baṁgalā ativicitra timahalā taiyāra karavāyā aura usako pharśa, parade,
chata va cāṃdanī ityādi kamakhāba va svarṇatārī kā va jhālara mukkaiśa
va motiyoṃ se sajāyā eka palaṃga sone va cāṃdī kā tośaka va cādara va
takiyā ādi se sajike usameṃ bichāyā aura saba sāmāna rāta ke śayana
samaya kā jaise miṭhāī, pānadāna, ataradāna, va ugāladāna ityādi
rakhakara bhagavat ko mānasīdhyāna se usameṃ śayana karāyā va āpa hathiyāra
lekara caukī aura pahare ke vāste baṁgale ke cāroṃora phirate rahe aura
dhyāna bhagavadrūpa ke ānanda meṃ bharate rahe | nitya baṁgale kī sajāvaṭa aura
saba sevā apane hātha kiyā karate aura kisī sevaka va dāsa ko usa kāma
va sevā meṃ kucha karane nahīṃ dete | bhagavat ne atyantaprīti va sneha rājākā
sevā meṃ dekhā to apane vacana ke anusāra jo gītājī meṃ likhā hai ki jo
mere bhakta jisa prakāra mujhako sevana karate haiṃ usī prakāra maiṃ unako aṅgī-
kāra karatāhūṁ usa sevā ko aisā aṅgīkāra kiyā ki pratidina prabhāta
ko cihna kharca hone miṭhāī, pāna, atara aura pānī kā aura daṁtavana
karanekā nirdeśa aura ugāladāna meṃ ugāla honekā bhāva saba rājā
ko accheprakāra malūma huā karatā aura rājā usa bhagavatkṛpā ke parama
prema ke samudra meṃ gotā lagāyā karate | kuchadina jaba isī prakāra bīte aura
mahala meṃ jānā na huā to rānī ke yaha mana meṃ āyā ki rājā na mālūma
kisī strī ko usa baṁgale meṃ bulātā hai so bheda ke būjhane ke hetu ūpara
caढ़kara jo baṁgale ko dekhā to eka laड़kā kiśora parama śobhāyamāna
śyāmasundara svarūpa pītāmbara pahinehuye śayana meṃ pāyā | rānī ādhīna
huī aura prabhāta ko yaha vṛttānta rājā se kahā | rājā ne yadyapi isa
bāta se rānīpara kucha risa kiyā parantu bhītara mana meṃ yaha vicāra kiyā
ki parama baड़bhāgī yaha strī hai ki usako bhagavat kā darśana huā |
भक्तमाल
दिया कि भाई तेरे भाग की बड़ाई कौन कह सक्ता है कि मुझको वह
सिपाही कबहीं स्वप्न में भी दिखाई न दिया और तुझको दर्शन मिला ।
उस वैरी ने भी सब चरित्र भगवत् के जानकर निश्चय किया और
भगवद्भक्ति अङ्गीकार करके कृतार्थ हो गया । राजा जयमल को ग्रीष्मऋतु
में यह मन में आया कि अत्यन्त बेविश्वासी व ढिठाई मेरी है कि
भगवत् तो नीचे मन्दिर में कि जहाँ पवन का तनक प्रवेश नहीं होता
तहाँ शयन करें और हम अटारी पर हवादार मकानों में सोवें इस हेतु एक
बँगला अतिविचित्र तिमहला तैयार करवाया और उसको फर्श, परदे,
छत व चांदनी इत्यादि कमखाब व स्वर्णतारी का व झालर मुक्कैश
व मोतियों से सजाया एक पलंग सोने व चांदी का तोशक व चादर व
तकिया आदि से सजिके उसमें बिछाया और सब सामान रात के शयन
समय का जैसे मिठाई, पानदान, अतरदान, व उगालदान इत्यादि
रखकर भगवत् को मानसीध्यान से उसमें शयन कराया व आप हथियार
लेकर चौकी और पहरे के वास्ते बँगले के चारोंओर फिरते रहे और
ध्यान भगवद्रूप के आनन्द में भरते रहे । नित्य बँगले की सजावट और
सब सेवा अपने हाथ किया करते और किसी सेवक व दास को उस काम
व सेवा में कुछ करने नहीं देते । भगवत् ने अत्यन्तप्रीति व स्नेह राजाका
सेवा में देखा तो अपने वचन के अनुसार जो गीताजी में लिखा है कि जो
मेरे भक्त जिस प्रकार मुझको सेवन करते हैं उसी प्रकार मैं उनको अङ्गी-
कार करताहूँ उस सेवा को ऐसा अङ्गीकार किया कि प्रतिदिन प्रभात
को चिह्न खर्च होने मिठाई, पान, अतर और पानी का और दँतवन
करनेका निर्देश और उगालदान में उगाल होनेका भाव सब राजा
को अच्छेप्रकार मलूम हुआ करता और राजा उस भगवत्कृपा के परम
प्रेम के समुद्र में गोता लगाया करते । कुछदिन जब इसी प्रकार बीते और
महल में जाना न हुआ तो रानी के यह मन में आया कि राजा न मालूम
किसी स्त्री को उस बँगले में बुलाता है सो भेद के बूझने के हेतु ऊपर
चढ़कर जो बँगले को देखा तो एक लड़का किशोर परम शोभायमान
श्यामसुन्दर स्वरूप पीताम्बर पहिनेहुये शयन में पाया । रानी आधीन
हुई और प्रभात को यह वृत्तान्त राजा से कहा । राजा ने यद्यपि इस
बात से रानीपर कुछ रिस किया परन्तु भीतर मन में यह विचार किया
कि परम बड़भागी यह स्त्री है कि उसको भगवत् का दर्शन हुआ ।
272
bhaktamāla
diyā ki bhāī tere bhāga kī baड़āī kauna kaha saktā hai ki mujhako vaha
sipāhī kabahīṃ svapna meṃ bhī dikhāī na diyā aura tujhako darśana milā |
usa vairī ne bhī saba caritra bhagavat ke jānakara niścaya kiyā aura
bhagavadbhakti aṅgīkāra karake kṛtārtha ho gayā | rājā jayamala ko grīṣmaṛtu
meṃ yaha mana meṃ āyā ki atyanta beviśvāsī va ̣dhiṭhāī merī hai ki
bhagavat to nīce mandira meṃ ki jahāṁ pavana kā tanaka praveśa nahīṃ hotā
tahāṁ śayana kareṃ aura hama aṭārī para havādāra makānoṃ meṃ soveṃ isa hetu eka
baṁgalā ativicitra timahalā taiyāra karavāyā aura usako pharśa, parade,
chata va cāṃdanī ityādi kamakhāba va svarṇatārī kā va jhālara mukkaiśa
va motiyoṃ se sajāyā eka palaṃga sone va cāṃdī kā tośaka va cādara va
takiyā ādi se sajike usameṃ bichāyā aura saba sāmāna rāta ke śayana
samaya kā jaise miṭhāī, pānadāna, ataradāna, va ugāladāna ityādi
rakhakara bhagavat ko mānasīdhyāna se usameṃ śayana karāyā va āpa hathiyāra
lekara caukī aura pahare ke vāste baṁgale ke cāroṃora phirate rahe aura
dhyāna bhagavadrūpa ke ānanda meṃ bharate rahe | nitya baṁgale kī sajāvaṭa aura
saba sevā apane hātha kiyā karate aura kisī sevaka va dāsa ko usa kāma
va sevā meṃ kucha karane nahīṃ dete | bhagavat ne atyantaprīti va sneha rājākā
sevā meṃ dekhā to apane vacana ke anusāra jo gītājī meṃ likhā hai ki jo
mere bhakta jisa prakāra mujhako sevana karate haiṃ usī prakāra maiṃ unako aṅgī-
kāra karatāhūṁ usa sevā ko aisā aṅgīkāra kiyā ki pratidina prabhāta
ko cihna kharca hone miṭhāī, pāna, atara aura pānī kā aura daṁtavana
karanekā nirdeśa aura ugāladāna meṃ ugāla honekā bhāva saba rājā
ko accheprakāra malūma huā karatā aura rājā usa bhagavatkṛpā ke parama
prema ke samudra meṃ gotā lagāyā karate | kuchadina jaba isī prakāra bīte aura
mahala meṃ jānā na huā to rānī ke yaha mana meṃ āyā ki rājā na mālūma
kisī strī ko usa baṁgale meṃ bulātā hai so bheda ke būjhane ke hetu ūpara
caढ़kara jo baṁgale ko dekhā to eka laड़kā kiśora parama śobhāyamāna
śyāmasundara svarūpa pītāmbara pahinehuye śayana meṃ pāyā | rānī ādhīna
huī aura prabhāta ko yaha vṛttānta rājā se kahā | rājā ne yadyapi isa
bāta se rānīpara kucha risa kiyā parantu bhītara mana meṃ yaha vicāra kiyā
ki parama baड़bhāgī yaha strī hai ki usako bhagavat kā darśana huā |