Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0363

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३५४
भक्तमाल
उपासक के मन में ऐसी प्रकट होगी कि उसके आनन्द से सब मिठाई व
उत्तम पदार्थ तीनोंलोक के तृण के समान समझ पड़ेंगे और बेसुधि व
मग्न उस झलक के दर्शन में होजावेगा और जब तक भगवत् की सुन्दरता
की झलक मन में न आवेगी तबतक भगवत् की प्राप्ति कदापि नहीं तो
इससे निश्चय होचुका कि ब्रह्मानन्द केवल शृङ्गाररस से प्राप्त होता है
इसमें एक शङ्का यह उत्पन्न हुई कि जो शृङ्गाररस मुख्य है, तो शास्त्रों
में जो दास्य सख्य वात्सल्य इत्यादि कई प्रकार की निष्ठा व भक्ति लिखा
हैं उनका लिखना क्या प्रयोजन था ? केवल श्रृङ्गारनिष्ठा लिख देना बहुत
था और नव प्रकार भक्ति में शृङ्गार का कहीं नाम भी नहीं है सो जानेरहो
कि जितने वेद व पुराण और शास्त्र इत्यादि ग्रन्थ व आज्ञा हैं सब
शृङ्गार ही रस का वर्णन करते हैं व शृङ्गार ही मुख्य है व जो वर्णन जहां
भगवत् आराधन का है वह सब शृङ्गार का अर्थ समझना चाहिये क्योंकि
सुन्दरता की झलक के विना साक्षात्कार हुये भगवत् की प्राप्ति कदापि २
हो नहीं सक्ती और दास्य, सख्य, वात्सल्य इत्यादि जो भक्ति के प्रकार
शास्त्रों में लिखे हैं सो भी उसी शृङ्गारही के विस्तार हैं जैसे भक्ति के स्व-
रूप के वर्णन में प्रथम भूमिका में लिखा है कि भक्ति एक है व जिस २
रीति से जिस किसीने मन लगाया वही एक प्रकार की भक्ति होगई ।
इसी प्रकार भगवत् की शोभा व माधुर्य का चिन्तन सब निष्ठा दास
इत्यादि में योग्य व निश्चय हुआ है जिस किसी ने भगवत् को अपना
स्वामी ध्यान करके सुन्दरता व स्वरूप व माधुर्य का चिन्तन उस
रीति से किया सो दासनिष्ठा ठहरी और जिस किसी ने मित्र जानकर
उस रूप का ध्यान किया सो सख्य और जिस किसी ने पुत्र जानकर
चिन्तन किया सो वात्सल्य इसी प्रकार सेवा और अर्चा व शरणागत
इत्यादि को विचार करलेना चाहिये तो वेद और पुराणों के प्रमाण से
निश्चय होगया कि भगवत् का शृङ्गार व माधुर्य मुख्य है जो यह कोई
कहे कि भगवत् को करुणा, दयालुता व भक्तवत्सलता आदि भी तो
जगह २ लिखी है कि तिस कारण से भगवत् में प्रीति होती है सो
पहले उत्तर तो यह है कि वह प्रीति जिसका वर्णन करते हो किस वस्तु
में होती है जो किसी रूप व झलक में होती है तो उसी का नाम शृङ्गार
व माधुर्य है और जो कुछ शोभा व झलक के चिन्तन में नहीं होती है
किसी और बात में होती है तो मिथ्या है क्योंकि विना किसी सुन्दरता व

354
bhaktamāla
upāsaka ke mana meṃ aisī prakaṭa hogī ki usake ānanda se saba miṭhāī va
uttama padārtha tīnoṃloka ke tṛṇa ke samāna samajha paड़eṃge aura besudhi va
magna usa jhalaka ke darśana meṃ hojāvegā aura jaba taka bhagavat kī sundaratā
kī jhalaka mana meṃ na āvegī tabataka bhagavat kī prāpti kadāpi nahīṃ to
isase niścaya hocukā ki brahmānanda kevala śṛṅgārarasa se prāpta hotā hai
isameṃ eka śaṅkā yaha utpanna huī ki jo śṛṅgārarasa mukhya hai, to śāstroṃ
meṃ jo dāsya sakhya vātsalya ityādi kaī prakāra kī niṣṭhā va bhakti likhā
haiṃ unakā likhanā kyā prayojana thā ? kevala śrṛṅgāraniṣṭhā likha denā bahuta
thā aura nava prakāra bhakti meṃ śṛṅgāra kā kahīṃ nāma bhī nahīṃ hai so jāneraho
ki jitane veda va purāṇa aura śāstra ityādi grantha va ājñā haiṃ saba
śṛṅgāra hī rasa kā varṇana karate haiṃ va śṛṅgāra hī mukhya hai va jo varṇana jahāṃ
bhagavat ārādhana kā hai vaha saba śṛṅgāra kā artha samajhanā cāhiye kyoṃki
sundaratā kī jhalaka ke vinā sākṣātkāra huye bhagavat kī prāpti kadāpi 2
ho nahīṃ saktī aura dāsya, sakhya, vātsalya ityādi jo bhakti ke prakāra
śāstroṃ meṃ likhe haiṃ so bhī usī śṛṅgārahī ke vistāra haiṃ jaise bhakti ke sva-
rūpa ke varṇana meṃ prathama bhūmikā meṃ likhā hai ki bhakti eka hai va jisa 2
rīti se jisa kisīne mana lagāyā vahī eka prakāra kī bhakti hogaī |
isī prakāra bhagavat kī śobhā va mādhurya kā cintana saba niṣṭhā dāsa
ityādi meṃ yogya va niścaya huā hai jisa kisī ne bhagavat ko apanā
svāmī dhyāna karake sundaratā va svarūpa va mādhurya kā cintana usa
rīti se kiyā so dāsaniṣṭhā ṭhaharī aura jisa kisī ne mitra jānakara
usa rūpa kā dhyāna kiyā so sakhya aura jisa kisī ne putra jānakara
cintana kiyā so vātsalya isī prakāra sevā aura arcā va śaraṇāgata
ityādi ko vicāra karalenā cāhiye to veda aura purāṇoṃ ke pramāṇa se
niścaya hogayā ki bhagavat kā śṛṅgāra va mādhurya mukhya hai jo yaha koī
kahe ki bhagavat ko karuṇā, dayālutā va bhaktavatsalatā ādi bhī to
jagaha 2 likhī hai ki tisa kāraṇa se bhagavat meṃ prīti hotī hai so
pahale uttara to yaha hai ki vaha prīti jisakā varṇana karate ho kisa vastu
meṃ hotī hai jo kisī rūpa va jhalaka meṃ hotī hai to usī kā nāma śṛṅgāra
va mādhurya hai aura jo kucha śobhā va jhalaka ke cintana meṃ nahīṃ hotī hai
kisī aura bāta meṃ hotī hai to mithyā hai kyoṃki vinā kisī sundaratā va
 
Annotationen