Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0405

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३९६
भक्तमाल
में कल्याणदासजी के बखरे में आये । नवलकिशोर व्रजचन्द महाराज के
प्रेममें मग्न रहते थे व जिस प्रकार नदी का प्रवाह दिन रात प्रवर्तमान
रहता है इसी प्रकार अनन्य जो दृढ़ मनकी वृत्ति अनुक्षण माधुर्य व
शृङ्गार के चिन्तन में रहती थी वाणी ऐसी मधुर थी कि सुननेवाले का
मन बरबस मोहित होकर आधीन होजाय परोपकारी दयावान व विवेकी
हुये और नाभाजी ने जो यह वचन लिखा है कि मन क्रम वचन से रूप-
भक्त की चरणरज के उपासक थे इसका अर्थ यह मालूम होता है कि रूप
जो भक्त हैं सनातन के भाई तिनकी चरणरज के उपासक अर्थात् उनके
चेले थे अथवा रूपभक्त अर्थात् माधुर्य उपासक जो भक्त तिनके उपासक
थे अथवा रूप अर्थात् माधुर्य और भगवद्भक्त दोनों के उपासक थे ।
कथा कर्णहरिदेव विख्यात कन्हरदास की ।
कर्णहरिदेव विख्यात कन्हरदासजी रहनेवाले योड़ियां के भगवद्भक्त
अपनी आत्मा में आनन्द करनेवाले और भविष्यके जाननेवाले श्रीकृष्ण
भक्ति के आरोपण करनेवाले ब्राह्मणकुल में सूर्य के सदृश सहिष्णु व दृढ़
स्वभाव सब गुणों की खानि हुये । भगवद्भक्तों को अपना सर्वस्व जानकर
प्रेमसे सेवा भक्ति करते थे कपड़ा व जिन्स खाने पीने का जो कुछ
जितना जिसको प्रयोजन होता था निमलमन व विश्वास से देते थे सोभू-
रामजी से उनको अनुभव हुआ शृङ्गार और माधुर्य के स्वरूप थे व सब
जीवों पर कृपादृष्टि बराबर रखते थे ।
कथा लोकनाथ की ।
लोकनाथजी को भगवत् में प्रेम व स्नेह इतना था कि जितना पार्षदों
को है श्रीकृष्णचैतन्य महाप्रभुजी के चेले थे और प्रियाप्रियतम के
चिन्तवन और चरित्रों में अनुक्षण ऐसे मग्न रहते थे कि जो एक क्षण भी
भगवत् स्वरूप का चिन्तन न करते तो विकल होजाते श्रीमद्भागवत का
गान और कीर्तन प्राण से अधिक प्यारा था व जो कोई भागवत के रास-
चरित्र का भजन और कीर्तन करता तो उसको अपना मित्र जानते थे
और उसहीको नातेदार समझते । एकबेर राह में चले जातेथे एक मनुष्य
को देखा कि भगवत् चरित्रों का कीर्तन करता है उसका रसिक और
प्रेमी जानकर बेसुधि होकर उसके चरणों में पड़े और इस चरित्र से
दूसरे मनुष्यों को शिक्षा भगवत् के प्रेम और भक्ति की करी ।

396
bhaktamāla
meṃ kalyāṇadāsajī ke bakhare meṃ āye | navalakiśora vrajacanda mahārāja ke
premameṃ magna rahate the va jisa prakāra nadī kā pravāha dina rāta pravartamāna
rahatā hai isī prakāra ananya jo dṛढ़ manakī vṛtti anukṣaṇa mādhurya va
śṛṅgāra ke cintana meṃ rahatī thī vāṇī aisī madhura thī ki sunanevāle kā
mana barabasa mohita hokara ādhīna hojāya paropakārī dayāvāna va vivekī
huye aura nābhājī ne jo yaha vacana likhā hai ki mana krama vacana se rūpa-
bhakta kī caraṇaraja ke upāsaka the isakā artha yaha mālūma hotā hai ki rūpa
jo bhakta haiṃ sanātana ke bhāī tinakī caraṇaraja ke upāsaka arthāt unake
cele the athavā rūpabhakta arthāt mādhurya upāsaka jo bhakta tinake upāsaka
the athavā rūpa arthāt mādhurya aura bhagavadbhakta donoṃ ke upāsaka the |
kathā karṇaharideva vikhyāta kanharadāsa kī |
karṇaharideva vikhyāta kanharadāsajī rahanevāle yoड़iyāṃ ke bhagavadbhakta
apanī ātmā meṃ ānanda karanevāle aura bhaviṣyake jānanevāle śrīkṛṣṇa
bhakti ke āropaṇa karanevāle brāhmaṇakula meṃ sūrya ke sadṛśa sahiṣṇu va dṛढ़
svabhāva saba guṇoṃ kī khāni huye | bhagavadbhaktoṃ ko apanā sarvasva jānakara
premase sevā bhakti karate the kapaड़ā va jinsa khāne pīne kā jo kucha
jitanā jisako prayojana hotā thā nimalamana va viśvāsa se dete the sobhū-
rāmajī se unako anubhava huā śṛṅgāra aura mādhurya ke svarūpa the va saba
jīvoṃ para kṛpādṛṣṭi barābara rakhate the |
kathā lokanātha kī |
lokanāthajī ko bhagavat meṃ prema va sneha itanā thā ki jitanā pārṣadoṃ
ko hai śrīkṛṣṇacaitanya mahāprabhujī ke cele the aura priyāpriyatama ke
cintavana aura caritroṃ meṃ anukṣaṇa aise magna rahate the ki jo eka kṣaṇa bhī
bhagavat svarūpa kā cintana na karate to vikala hojāte śrīmadbhāgavata kā
gāna aura kīrtana prāṇa se adhika pyārā thā va jo koī bhāgavata ke rāsa-
caritra kā bhajana aura kīrtana karatā to usako apanā mitra jānate the
aura usahīko nātedāra samajhate | ekabera rāha meṃ cale jātethe eka manuṣya
ko dekhā ki bhagavat caritroṃ kā kīrtana karatā hai usakā rasika aura
premī jānakara besudhi hokara usake caraṇoṃ meṃ paड़e aura isa caritra se
dūsare manuṣyoṃ ko śikṣā bhagavat ke prema aura bhakti kī karī |
 
Annotationen