Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0436

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४२७
भक्तमाल
की चिन्तना व पद २ का अर्थ समझाना और फिर उसको भाषान्तर
करना और उसके रस में आनन्द होना, नेत्रों से जल का आना रोमाञ्चित
होना व हृदय द्रवीभूत होजाना व कबहीं प्रेम के तरंग में कलम हाथ का
हाथ रहजाना यह सब सुख मुझको प्राप्त हुआ और चारों संप्रदाय के
उपासना इत्यादि के ग्रन्थ जब बहुत संग्रह करते व पढ़ते समझते तब
अभिप्राय व सारांश व गुरु परम्परा लिखते सो ऐसे परिश्रम की नदी
को उतरने के निमित्त मुझको यह पारसी आरसी सी ऐसी मिली कि
जैसे चींटी को पुल मिल जाय सिवाय इसके यह कृपा की कि दूसरे की
सहायता को भी न लेने दिया मेरे ही हाथ व लेखनी से सम्पूर्ण करा-
दिया सो ऐसी कृपालुता व करुणा को विचारकर जो मेरा अल्पभागी मन
ऐसे स्वामी के चरण कमलों में न लगे तो उससे अधिक भाग्यहीन व
शठ कौन है और यह चरित्र भगवद्भक्तों के आप श्रीकृष्णस्वामी को
श्रीराधिका महारानी व अपनी भक्ति महारानी के सदृश प्यारे हैं और
विना निजकृपाकटाक्ष भये किसी को प्राप्त नहीं होती । दोनों लोक का मनो-
रथ अर्थात् अर्थ, धर्म, काम, मोक्ष की दाता और श्रीकृष्णस्वामी के
स्वरूप को हृदय में दृढ़ प्रकाश करदेनेवाली है इस हेतु इसके सम्पूर्ण
होने से भगवत् की कृपा व धन्य मानना उचित न था काहेसे कि न जाने यह
आनन्द फेर मेरे भाग्य से मिले कै न मिले परन्तु यह दृढ़ विश्वास है कि
जिस कृपा से यह सत्संग प्राप्त हुआ और बहुत कालपर्यंत इसमें लगे रहे
व मनोरथ पूर्ण हुआ सो कृपा सदा बनी रहेगी और सर्वदा को सत्संग मेरे
भाग्य में बना रहेगा और एक कारण से विशेष करके कृपा की आशा मुझ
को है कि स्वामी के मित्रों व सम्बन्धियों के चरित्रों को मन से भाषान्तर
किया है जो कदाचित् अपने चरित्रों की रचना की मंजूरी न दें तो समर्थ
हैं परन्तु यह कदापि नहीं हो सक्ता कि उनके मित्रों के चरित्रों की मंजूरी
न मिले इस हेतु दृढ़ विश्वास है कि निश्चय करके रूप अनूप की दृढ़
चिन्तवन और स्मरण भजन का धन मुझको मिलेगा जो यह संदेह करूं
कि भाषान्तर की वाणी गजबज व स्वामी के रीझ के योग्य नहीं है मुझको
कौन आशा कुछ मिलने की है तो यह संदेह योग्य नहीं क्योंकि यह
भाषान्तर की वाणी भदेश व गजबज सुनकर बहुत हँसेंगे व जब हँसने
की चाह होगी तब इसको सुनेंगे व प्रसन्न होकर जो धन मैं चाहता हूँ
सो निश्चय करके स्वामी देंगे और भगवद्भक्तों की रीति है कि जिस पद

427
bhaktamāla
kī cintanā va pada 2 kā artha samajhānā aura phira usako bhāṣāntara
karanā aura usake rasa meṃ ānanda honā, netroṃ se jala kā ānā romāñcita
honā va hṛdaya dravībhūta hojānā va kabahīṃ prema ke taraṃga meṃ kalama hātha kā
hātha rahajānā yaha saba sukha mujhako prāpta huā aura cāroṃ saṃpradāya ke
upāsanā ityādi ke grantha jaba bahuta saṃgraha karate va paढ़te samajhate taba
abhiprāya va sārāṃśa va guru paramparā likhate so aise pariśrama kī nadī
ko utarane ke nimitta mujhako yaha pārasī ārasī sī aisī milī ki
jaise cīṃṭī ko pula mila jāya sivāya isake yaha kṛpā kī ki dūsare kī
sahāyatā ko bhī na lene diyā mere hī hātha va lekhanī se sampūrṇa karā-
diyā so aisī kṛpālutā va karuṇā ko vicārakara jo merā alpabhāgī mana
aise svāmī ke caraṇa kamaloṃ meṃ na lage to usase adhika bhāgyahīna va
śaṭha kauna hai aura yaha caritra bhagavadbhaktoṃ ke āpa śrīkṛṣṇasvāmī ko
śrīrādhikā mahārānī va apanī bhakti mahārānī ke sadṛśa pyāre haiṃ aura
vinā nijakṛpākaṭākṣa bhaye kisī ko prāpta nahīṃ hotī | donoṃ loka kā mano-
ratha arthāt artha, dharma, kāma, mokṣa kī dātā aura śrīkṛṣṇasvāmī ke
svarūpa ko hṛdaya meṃ dṛढ़ prakāśa karadenevālī hai isa hetu isake sampūrṇa
hone se bhagavat kī kṛpā va dhanya mānanā ucita na thā kāhese ki na jāne yaha
ānanda phera mere bhāgya se mile kai na mile parantu yaha dṛढ़ viśvāsa hai ki
jisa kṛpā se yaha satsaṃga prāpta huā aura bahuta kālaparyaṃta isameṃ lage rahe
va manoratha pūrṇa huā so kṛpā sadā banī rahegī aura sarvadā ko satsaṃga mere
bhāgya meṃ banā rahegā aura eka kāraṇa se viśeṣa karake kṛpā kī āśā mujha
ko hai ki svāmī ke mitroṃ va sambandhiyoṃ ke caritroṃ ko mana se bhāṣāntara
kiyā hai jo kadācit apane caritroṃ kī racanā kī maṃjūrī na deṃ to samartha
haiṃ parantu yaha kadāpi nahīṃ ho saktā ki unake mitroṃ ke caritroṃ kī maṃjūrī
na mile isa hetu dṛढ़ viśvāsa hai ki niścaya karake rūpa anūpa kī dṛढ़
cintavana aura smaraṇa bhajana kā dhana mujhako milegā jo yaha saṃdeha karūṃ
ki bhāṣāntara kī vāṇī gajabaja va svāmī ke rījha ke yogya nahīṃ hai mujhako
kauna āśā kucha milane kī hai to yaha saṃdeha yogya nahīṃ kyoṃki yaha
bhāṣāntara kī vāṇī bhadeśa va gajabaja sunakara bahuta haṁseṃge va jaba haṁsane
kī cāha hogī taba isako suneṃge va prasanna hokara jo dhana maiṃ cāhatā hūṁ
so niścaya karake svāmī deṃge aura bhagavadbhaktoṃ kī rīti hai ki jisa pada
 
Annotationen