Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śukla, Śaktidhara
Atha caraṇavyūha — Lakhanaū, 1930

DOI Page / Citation link:
https://doi.org/10.11588/diglit.29911#0016
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
च० १२
है। तथा प्रतिपद, अनुपद, छन्दोभाषाधर्म, मीमांसा, न्याय और
तर्क ये उपाङ्ग कहाते हैं वहां परिशिष्टहोते हैं-यूपलक्षण, छागल-
मांसान्यायस्तर्क इत्युपाङ्गानि ।। तत्र
परिशिष्टानिभवन्ति ।। यूपलक्षंणंछाग
लक्षणंप्रतिज्ञानुवाकसंख्याचरणव्यूहः
श्राद्धकल्पः शुल्वाणिपार्षदमृग्यजूं
षीष्टकापूर्णंप्रवराध्यायोक्थशास्त्रं क्रतुसं
क्षण, प्रतिज्ञा, अनुशवाकसंख्या, चरणव्यूह, श्राद्धकल्प, शुल्व,
पार्षद, ऋग्यजुः, इष्टकापूर्ण, प्रवराध्याय, उक्तशास्त्र, क्रतुसंख्या,
१२


ca0 12
hai| tathā pratipada, anupada, chandobhāṣādharma, mīmāṃsā, nyāya aura
tarka ye upāṅga kahāte haiṃ vahāṃ pariśiṣṭahote haiṃ-yūpalakṣaṇa, chāgala-
māṃsānyāyastarka ityupāṅgāni || tatra
pariśiṣṭānibhavanti || yūpalakṣaṃṇaṃchāga
lakṣaṇaṃpratijñānuvākasaṃkhyācaraṇavyūhaḥ
śrāddhakalpaḥ śulvāṇipārṣadamṛgyajūṃ
ṣīṣṭakāpūrṇaṃpravarādhyāyokthaśāstraṃ kratusaṃ
kṣaṇa, pratijñā, anuśavākasaṃkhyā, caraṇavyūha, śrāddhakalpa, śulva,
pārṣada, ṛgyajuḥ, iṣṭakāpūrṇa, pravarādhyāya, uktaśāstra, kratusaṃkhyā,
12


 
Annotationen