च० २२
कहाता है यह भगवान् वेदव्यास वा स्कन्दजी कहते हैं जो यह
चार(१) वेदहैं उनमें से एक २ का कैसा रूप ववर्णभेद है सो कहा
रस्तेषामेकैकस्य कीदृशं रूपं वर्णविधो
च्यतऋग्वेदःपद्मपत्राक्षः सुविभक्तग्रीवः
जाताहै । ऋग्वेद-कमल-पत्र सरीखे नयनोंवाला सुन्दरविभक्त
१-हेमाद्रिकृतचतुर्वर्गचिन्तामणौ व्रतखण्डेविश्वकर्मशास्त्रवाक्याद्वेदस्वरूपाणि
ऋग्वेदःश्वेतवर्णःस्याद्द्विभुज रासभाननः । अक्षमातायुतःसौम्यः प्रीतश्चाध्ययनोद्य
तः ।। १ ।। अजास्यःषीतवर्णःस्याद्यजुर्वेदोऽक्षसूत्रधृक् । वामेकुलिशपाणिस्तु भूतिदोमङ्ग
लप्रदः ।। २ ।। नीलोत्पलदलाभासः सामवेदोहयाननः श्रक्षमालायुतोदक्षे वामेकम्बुधरः
स्मृतः ।। ३ ।। अथर्वणाभिधोवेदो धवलोमर्कटाननः अक्षसूत्रंचखटूवाङ्घं विभ्राणोऽयं
जनप्रियः ।। ४ ।।
२२
ca0 22
kahātā hai yaha bhagavān vedavyāsa vā skandajī kahate haiṃ jo yaha
cāra(1) vedahaiṃ unameṃ se eka 2 kā kaisā rūpa vavarṇabheda hai so kahā
rasteṣāmekaikasya kīdṛśaṃ rūpaṃ varṇavidho
cyataṛgvedaḥpadmapatrākṣaḥ suvibhaktagrīvaḥ
jātāhai | ṛgveda-kamala-patra sarīkhe nayanoṃvālā sundaravibhakta
1-hemādrikṛtacaturvargacintāmaṇau vratakhaṇḍeviśvakarmaśāstravākyādvedasvarūpāṇi
ṛgvedaḥśvetavarṇaḥsyāddvibhuja rāsabhānanaḥ | akṣamātāyutaḥsaumyaḥ prītaścādhyayanodya
taḥ || 1 || ajāsyaḥṣītavarṇaḥsyādyajurvedo 'kṣasūtradhṛk | vāmekuliśapāṇistu bhūtidomaṅga
lapradaḥ || 2 || nīlotpaladalābhāsaḥ sāmavedohayānanaḥ śrakṣamālāyutodakṣe vāmekambudharaḥ
smṛtaḥ || 3 || atharvaṇābhidhovedo dhavalomarkaṭānanaḥ akṣasūtraṃcakhaṭūvāṅghaṃ vibhrāṇo 'yaṃ
janapriyaḥ || 4 ||
22
कहाता है यह भगवान् वेदव्यास वा स्कन्दजी कहते हैं जो यह
चार(१) वेदहैं उनमें से एक २ का कैसा रूप ववर्णभेद है सो कहा
रस्तेषामेकैकस्य कीदृशं रूपं वर्णविधो
च्यतऋग्वेदःपद्मपत्राक्षः सुविभक्तग्रीवः
जाताहै । ऋग्वेद-कमल-पत्र सरीखे नयनोंवाला सुन्दरविभक्त
१-हेमाद्रिकृतचतुर्वर्गचिन्तामणौ व्रतखण्डेविश्वकर्मशास्त्रवाक्याद्वेदस्वरूपाणि
ऋग्वेदःश्वेतवर्णःस्याद्द्विभुज रासभाननः । अक्षमातायुतःसौम्यः प्रीतश्चाध्ययनोद्य
तः ।। १ ।। अजास्यःषीतवर्णःस्याद्यजुर्वेदोऽक्षसूत्रधृक् । वामेकुलिशपाणिस्तु भूतिदोमङ्ग
लप्रदः ।। २ ।। नीलोत्पलदलाभासः सामवेदोहयाननः श्रक्षमालायुतोदक्षे वामेकम्बुधरः
स्मृतः ।। ३ ।। अथर्वणाभिधोवेदो धवलोमर्कटाननः अक्षसूत्रंचखटूवाङ्घं विभ्राणोऽयं
जनप्रियः ।। ४ ।।
२२
ca0 22
kahātā hai yaha bhagavān vedavyāsa vā skandajī kahate haiṃ jo yaha
cāra(1) vedahaiṃ unameṃ se eka 2 kā kaisā rūpa vavarṇabheda hai so kahā
rasteṣāmekaikasya kīdṛśaṃ rūpaṃ varṇavidho
cyataṛgvedaḥpadmapatrākṣaḥ suvibhaktagrīvaḥ
jātāhai | ṛgveda-kamala-patra sarīkhe nayanoṃvālā sundaravibhakta
1-hemādrikṛtacaturvargacintāmaṇau vratakhaṇḍeviśvakarmaśāstravākyādvedasvarūpāṇi
ṛgvedaḥśvetavarṇaḥsyāddvibhuja rāsabhānanaḥ | akṣamātāyutaḥsaumyaḥ prītaścādhyayanodya
taḥ || 1 || ajāsyaḥṣītavarṇaḥsyādyajurvedo 'kṣasūtradhṛk | vāmekuliśapāṇistu bhūtidomaṅga
lapradaḥ || 2 || nīlotpaladalābhāsaḥ sāmavedohayānanaḥ śrakṣamālāyutodakṣe vāmekambudharaḥ
smṛtaḥ || 3 || atharvaṇābhidhovedo dhavalomarkaṭānanaḥ akṣasūtraṃcakhaṭūvāṅghaṃ vibhrāṇo 'yaṃ
janapriyaḥ || 4 ||
22