Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śukla, Śaktidhara
Atha caraṇavyūha — Lakhanaū, 1930

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29911#0005
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
च० १
ॐ गणाधिपतये नमः ।
नमसकृत्यशिवंसाम्बं शङ्करंलोकशङ्करम्। श्रीमच्चरणव्यूहस्यभाषा-
भाष्यंब्रुवेऽधुना ।। १ ।। अब इसके अनन्तर चरणव्यूहका व्याख्यान
श्रीगणेशाय नमः ।। अथातश्चरण
व्यूहं व्याख्यास्यामस्तत्र निरुक्तं चातु
र्विधं चत्वारो वेदा विज्ञातानिभवन्त्यृ
करैंगे-वहां निरुक्त**चार प्रकारकाहै । ऋग्वेद, यजुर्वेद, सामवेद
** निश्चयेनउक्तोऽर्थोयस्मिन्नितिनिरुक्तम्-अत्र शतपथ, गोपथ, ब्रह्मभाष्य, रावण
भाष्य, शंकरभाष्य, महाभाष्य, महीधरभाष्य, सायणाचार्यकृतभाष्य, ताण्ड्यमहा-
ब्राह्मण, निघण्ड्वादयोऽलौकिकामहान्तोग्रन्थाःसन्तीति ।


ca0 1
ॐ gaṇādhipataye namaḥ |
namasakṛtyaśivaṃsāmbaṃ śaṅkaraṃlokaśaṅkaram| śrīmaccaraṇavyūhasyabhāṣā-
bhāṣyaṃbruve 'dhunā || 1 || aba isake anantara caraṇavyūhakā vyākhyāna
śrīgaṇeśāya namaḥ || athātaścaraṇa
vyūhaṃ vyākhyāsyāmastatra niruktaṃ cātu
rvidhaṃ catvāro vedā vijñātānibhavantyṛ
karaiṃge-vahāṃ nirukta**cāra prakārakāhai | ṛgveda, yajurveda, sāmaveda
** niścayenaükto 'rthoyasminnitiniruktam-atra śatapatha, gopatha, brahmabhāṣya, rāvaṇa
bhāṣya, śaṃkarabhāṣya, mahābhāṣya, mahīdharabhāṣya, sāyaṇācāryakṛtabhāṣya, tāṇḍyamahā-
brāhmaṇa, nighaṇḍvādayo 'laukikāmahāntogranthāḥsantīti |


 
Annotationen