Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kanhaiyālāla [Editor]
Samāsa cakra — [Mathurā], 1883

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.29104#0004
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
समा- २
श्रीगणेशायनमः ।। षोदाः समासाः सक्षेपादष्टा
विंशतिधापुनः नित्यानित्य त्वयोगेन लुगलुक्त्वेन
चद्विधा १ तात्राष्टधातत्पुरुषःसप्तधाकर्मधारयः अ
ष्टधाचवहुव्रीहिर्द्विगुराभाषितोद्विधा २ द्वंद्वोपिद्विवि
धोज्ञेयोऽव्ययीभावोद्विधामत तेषांपुनःसमासानांप्राधा
न्यंस्याच्चतुरविधम् ३ चाकारबहुलोद्वंद्वः सचासौकर्म
धारयःयस्यायेषांवाहुव्रीहिःशेषस्तत्पुरुषःसमृतः ४ क
र्तृकर्मक्रियायुक्ताःप्रयोगः स्यात्सकर्मकः अकर्मकः
कर्मशून्यः कर्मद्वंद्वोद्विकर्मकः ५ अथवात्नवोधार्थं
प्रयोगविधिःकथ्यते प्रयोगाःपंचविधाःसकर्मको
ऽकर्मकः कर्मणिभावीद्विकर्मकश्चेतिभेदात् सकर्म


samā- 2
śrīgaṇeśāyanamaḥ // ṣodāḥ samāsāḥ sakṣepādaṣṭā
viṃśatidhāpunaḥ nityānitya tvayogena lugaluktvena
cadvidhā 1 tātrāṣṭadhātatpuruṣaḥsaptadhākarmadhārayaḥ a
ṣṭadhācavahuvrīhirdvigurābhāṣitodvidhā 2 dvaṃdvopidvivi
dhojñeyo'vyayībhāvodvidhāmata teṣāṃpunaḥsamāsānāṃprādhā
nyaṃsyāccaturavidham 3 cākārabahulodvaṃdvaḥ sacāsaukarma
dhārayaḥyasyāyeṣāṃvāhuvrīhiḥśeṣastatpuruṣaḥsamr̥taḥ 4 ka
rtr̥karmakriyāyuktāḥprayogaḥ syātsakarmakaḥ akarmakaḥ
karmaśūnyaḥ karmadvaṃdvodvikarmakaḥ 5 athavātnavodhārthaṃ
prayogavidhiḥkathyate prayogāḥpaṃcavidhāḥsakarmako
'karmakaḥ karmaṇibhāvīdvikarmakaścetibhedāt sakarma
 
Annotationen