Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Sāmudrika: jisameṃ puruṣa aura striyoṃke śirase lekara caraṇa paryanta saba aṅgoṃ ke lakṣaṇa, vīryya, rakta, aura hātha kī rekhāke lakśaṇa, strīyoṃke aśubha, śubha, uttama, madyama aura rānīhone ke lakśaṇa ityādi aneka viṣaya barṇita haiṃ — Lakhanaū, 1896

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.32270#0005
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
सामुद्रिक ।

डुन्नतप्रशस्यते ८ पाणिपादतलौरक्तौनेत्रां
तानिनखास्तथा ॥ तालुजिह्वाधरौष्ठच सप्त
रक्तोर्थवान्भवेत् ९ उरःशिरोललाटंचत्रि
विस्तीर्णप्रशस्यते स्वरोमनश्चनाभिश्च
त्रिगंभीरंसुखप्रदम् १० मुखश्चार्द्धशरीरश्च
सर्वामुखउच्यते ॥। तत्रापिनासिकाश्रष्ठा
श्रेष्ठातत्रापिवक्षुषु ११ नश्रीस्त्यजतिरक्ताक्षं
तालुकंनवपिंगलम् ॥ दीर्घबाहुंनचैश्वर्यं नि
र्मांसोपचितंमुखम् १२ उरोविशालोधनधा
न्यभोगीशिरोविशालोनृपपुंगवश्च ॥ कट्यां
विशालोबहुपुत्रदारो पादौविशालौसततंसु
खीस्यात् १३ चक्षुस्नेहेनसौभाग्यं दंतस्नेहे
नभोजनम् ॥ त्वचास्नेहेनशयनं पादस्नेहेन
वाहनम् १४ अकर्मकविनौहस्तौ पादौचघृ
तकोमलौ ॥ यस्यपादौचहस्तौच तस्यराज्यं
विनिर्दिशेत् १५ दीर्घलिंगेनदारिद्रंस्थूललिं
गेदरिद्रता ॥ कृशलिंगेनसौभाग्यं ह्रस्वलिंगे
नभूपतिः १६ कनिष्ठांगुलिमूलाच्च रेखागच्छ


sāmudrika |
3
ḍunnatapraśasyate 8 pāṇipādatalauraktaunetrāṃ
tāninakhāstathā || tālujihvādharauṣṭhaca sapta
raktorthavānbhavet 9 uraḥśirolalāṭaṃcatri
vistīrṇapraśasyate svaromanaścanābhiśca
trigaṃbhīraṃsukhapradam 10 mukhaścārddhaśarīraśca
sarvāmukhaücyate ||| tatrāpināsikāśraṣṭhā
śreṣṭhātatrāpivakṣuṣu 11 naśrīstyajatiraktākṣaṃ
tālukaṃnavapiṃgalam || dīrghabāhuṃnacaiśvaryaṃ ni
rmāṃsopacitaṃmukham 12 uroviśālodhanadhā
nyabhogīśiroviśālonṛpapuṃgavaśca || kaṭyāṃ
viśālobahuputradāro pādauviśālausatataṃsu
khīsyāt 13 cakṣusnehenasaubhāgyaṃ daṃtasnehe
nabhojanam || tvacāsnehenaśayanaṃ pādasnehena
vāhanam 14 akarmakavinauhastau pādaucaghṛ
takomalau || yasyapādaucahastauca tasyarājyaṃ
vinirdiśet 15 dīrghaliṃgenadāridraṃsthūlaliṃ
gedaridratā || kṛśaliṃgenasaubhāgyaṃ hrasvaliṃge
nabhūpatiḥ 16 kaniṣṭhāṃgulimūlācca rekhāgaccha
 
Annotationen