Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0054
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४६ मानवधर्मसार ।
(१४१) स्त्रियों का यज्ञ व्रत उपवास पृथक् नहीं है केवल पति की
सेवाही से स्वर्ग में पूजित होती हैं ।। १५५ ।।
(१४२) पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।।
पतिलोकमभीप्सन्ती नाचरेत्किञ्चिदप्रियम् १५६
(१४२) पतिलोक की इच्छा करनेवाली साध्वी स्त्री जीते अथवा
मरे हुये पति का अप्रिय कुछ भी काम न करे ।। १५६ ।।
षष्ठ अध्याय ।।
(१४३) नाभिनन्देत मरणन्नाभिनन्देत जीवितम् ।।
कालमेव प्रतीक्षेत निर्द्देशम्भृतको यथा ४५
(१४३) मनुष्य मरण और जीवन इन दोनों में से किसी की भी
इच्छा न करे केवल कालही की प्रतीक्षा में रहे जिस रीति
से मृत्य स्वामीक ी आज्ञा की प्रतीक्षा करता है ।। ४५ ।।
(१४४) दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।।
सत्यपूतां वदेद्वाचं मन: पूतं समाचरेत् ४६
(१४४) धरती पर देखक े पांव रक्खे जल को कपड़े से छानके
(१४३) अर्थात् जो कुछ ईश्वर की इच्छा है उसी में सन्तुष्ट रहे
आप कुछ न चहि ।।


46 mānavadharmasāra /
(141 striyoṃ kā yajña vrata upavāsa pr̥thak nahīṃ hai kevala pati kī
sevāhī se svarga meṃ pūjita hotī haiṃ // 155 //
(142 pāṇigrāhasya sādhvī strī jīvato vā mr̥tasya vā //
patilokamabhīpsantī nācaretkiñcidapriyam 156
(142 patiloka kī icchā karanevālī sādhvī strī jīte athavā
mare huye pati kā apriya kucha bhī kāma na kare // 156 //
ṣaṣṭha adhyāya //
(143 nābhinandeta maraṇannābhinandeta jīvitam //
kālameva pratīkṣeta nirddeśambhr̥tako yathā 45
(143 manuṣya maraṇa aura jīvana ina donoṃ meṃ se kisī kī bhī
icchā na kare kevala kālahī kī pratīkṣā meṃ rahe jisa rīti
se mr̥tya svāmī kī ājñā kī pratīkṣā karatā hai // 45 //
(144 dr̥ṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet //
satyapūtāṃ vadedvācaṃ mana: pūtaṃ samācaret 46
(144 dharatī para dekha ke pāṃva rakkhe jala ko kapaṛe se chāna ke
(143 arthāt jo kucha īśvara kī icchā hai usī meṃ santuṣṭa rahe
āpa kucha na cahi //
 
Annotationen