Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śukla, Śivarāma
Śivaratnasaṅgraha — Lakhanaū, [1900?]

DOI Page / Citation link:
https://doi.org/10.11588/diglit.32252#0007
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
शिवरत्नसंग्रह । ५
स्त्री को न देखना ।।
नाश्नीयाद्भार्ययासार्धमैनामिक्षेत चाश्नतीम् ।
क्षवतींजृम्भमाणां वा नचासीनांयथासुखम् १७ ।।
अर्थ ।। स्त्री के साथ एकपात्र में न खाय और खाती हुई,
छींकतीहुई, जम्हातीहुई और बेपर्द बैठीहुई को न देखै १७ ।।
स्त्री को निकालना ।।
अधिविन्नातुयानारी निर्गच्छेद्रुषितागृहात् ।
सासद्यःसन्निरोद्धव्यां त्याज्यावाकुलसन्निधौ १८।।
अर्थ ।। जो स्त्री दूसरी स्त्री करनेपर कुपितहो घरसे निकलैवह
उसी दिन रस्सी आदि से बांधकर रखने योग्य है और कोप दूर
होने तक पिता आदिके समीप छोड़ने के योग्यहै १८ ।।
सूर्य का न देखै ।।
नेक्षेतोद्यन्तमादित्यं नास्तंयान्तंकदाचन ।
नोपसृष्टंनवारिस्थं नमध्यंनभसोगतम् १९ ।।
अर्थ ।। उदय होतेहुये और अस्त होतेहुये सूर्य्य के सम्पूर्ण
मण्डल को न देखै तथा राहु ग्रह से ग्रसे हुये और जल
से प्रतिबिम्ब पड़े हुये तथा आकाश क मध्य में स्थित अर्थात्
मध्याह्नके सूर्य्य को न देखै १९ ।।
बछवा आदि की रस्सी न नाधना ।।
नलङ्घयेद्वत्सतंत्रीं न प्रधावेच्चवर्षति ।
नचोदकेनिरीक्षेत स्वंरूपमितिधारणा १० ।।
अर्थ ।। बछड़ा बांधन की रस्सी को न उल्लंघै और मेघ वर्षने
के समय नहीं दौरे और अपनी देह की परछाहीं को जल में न
देखै १० ।।


śivaratnasaṃgraha | 5
strī ko na dekhanā ||
nāśnīyādbhāryayāsārdhamaināmikṣeta cāśnatīm |
kṣavatīṃjṛmbhamāṇāṃ vā nacāsīnāṃyathāsukham 17 ||
artha || strī ke sātha ekapātra meṃ na khāya aura khātī huī,
chīṃkatīhuī, jamhātīhuī aura beparda baiṭhīhuī ko na dekhai 17 ||
strī ko nikālanā ||
adhivinnātuyānārī nirgacchedruṣitāgṛhāt |
sāsadyaḥsanniroddhavyāṃ tyājyāvākulasannidhau 18||
artha || jo strī dūsarī strī karanepara kupitaho gharase nikalaivaha
usī dina rassī ādi se bāṃdhakara rakhane yogya hai aura kopa dūra
hone taka pitā ādike samīpa choड़ne ke yogyahai 18 ||
sūrya kā na dekhai ||
nekṣetodyantamādityaṃ nāstaṃyāntaṃkadācana |
nopasṛṣṭaṃnavāristhaṃ namadhyaṃnabhasogatam 19 ||
artha || udaya hotehuye aura asta hotehuye sūryya ke sampūrṇa
maṇḍala ko na dekhai tathā rāhu graha se grase huye aura jala
se pratibimba paड़e huye tathā ākāśa ka madhya meṃ sthita arthāt
madhyāhnake sūryya ko na dekhai 19 ||
bachavā ādi kī rassī na nādhanā ||
nalaṅghayedvatsataṃtrīṃ na pradhāveccavarṣati |
nacodakenirīkṣeta svaṃrūpamitidhāraṇā 10 ||
artha || bachaड़ā bāṃdhana kī rassī ko na ullaṃghai aura megha varṣane
ke samaya nahīṃ daure aura apanī deha kī parachāhīṃ ko jala meṃ na
dekhai 10 ||


 
Annotationen