Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śukla, Śivarāma
Śivaratnasaṅgraha — Lakhanaū, [1900?]

DOI Page / Citation link:
https://doi.org/10.11588/diglit.32252#0008
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
६ शिवरत्नसंग्रह ।
मार्ग में दहिनावर्त करिके जाना ।।
मृदंगांदैवतंविप्रं धृतं मधु चतुष्पथम् ।
प्रदक्षिणानिकुर्वीत प्रज्ञातांश्चवनस्पतीन् २१ ।।
अर्थ ।। मट्टी का ढेर, गौ, पाषाण आदि से बनी देवता की
मूर्ति, ब्राह्मण, घी, शहद, चौराहा, और बड़े प्रमाण से जातेहुये
पीपल आदि वृक्ष इनसबको मार्ग में दहिनावर्त देकरचले २१ । ।
रात्रिको तिलकी मिलीहुई कोई वस्तु न खाय ।।
सर्वं चतिलसंबद्धं नाद्यादस्तमितेरवौ ।
नचन्ग्नःशयीतेह नचोच्छिष्टःक्वचिद्व्रजेत २२ ।।
अर्थ ।। जो कुछ तिलों से मिलेहुए पदार्थ लड्डू आदि हैं उन
को रात्रि में न खाय और इसलोक में नंगा होके न सोवै और
जूंठा होके कहीं न जाय २२ ।।
गीले पैर होके भोजन करना ।।
आर्द्रपादस्तुभुञ्जीत नार्द्रपादस्तुसंविशेत् ।
आर्द्रपादस्तुभुञ्जानो दीर्घमायुरवाप्नुयात् २३ ।।
अर्थ ।। जल से गीले पैर होनेपर भोजन करे और गीले पैरों
से सोवैनहीं औरगीले पैर होनेसे भोजन करताहुआ पुरुषबडी
आयु अर्थात् शतायु को प्राप्त होताहै २३ ।।
बहुत दिन जीने की चाह रखनेवाला मनुष्य इन
बातों को न करै ।।
अधितिष्ठेन्नकेशांस्तु नमस्मास्थिकपालिकाः ।
नकर्प्पासास्थिन तुषान्दीर्घमायुर्जिजीविषुः २४ ।।
अर्थ ।। जो बहुत दिन जीनाचाहे तौ बाल, भस्म, हाड़, ख-
परा, बिनौला मुसी इनपर न बैठे २४ ।।


6 śivaratnasaṃgraha |
mārga meṃ dahināvarta karike jānā ||
mṛdaṃgāṃdaivataṃvipraṃ dhṛtaṃ madhu catuṣpatham |
pradakṣiṇānikurvīta prajñātāṃścavanaspatīn 21 ||
artha || maṭṭī kā ̣dhera, gau, pāṣāṇa ādi se banī devatā kī
mūrti, brāhmaṇa, ghī, śahada, caurāhā, aura baड़e pramāṇa se jātehuye
pīpala ādi vṛkṣa inasabako mārga meṃ dahināvarta dekaracale 21 | |
rātriko tilakī milīhuī koī vastu na khāya ||
sarvaṃ catilasaṃbaddhaṃ nādyādastamiteravau |
nacangnaḥśayīteha nacocchiṣṭaḥkvacidvrajeta 22 ||
artha || jo kucha tiloṃ se milehue padārtha laḍḍū ādi haiṃ una
ko rātri meṃ na khāya aura isaloka meṃ naṃgā hoke na sovai aura
jūṃṭhā hoke kahīṃ na jāya 22 ||
gīle paira hoke bhojana karanā ||
ārdrapādastubhuñjīta nārdrapādastusaṃviśet |
ārdrapādastubhuñjāno dīrghamāyuravāpnuyāt 23 ||
artha || jala se gīle paira honepara bhojana kare aura gīle pairoṃ
se sovainahīṃ auragīle paira honese bhojana karatāhuā puruṣabaḍī
āyu arthāt śatāyu ko prāpta hotāhai 23 ||
bahuta dina jīne kī cāha rakhanevālā manuṣya ina
bātoṃ ko na karai ||
adhitiṣṭhennakeśāṃstu namasmāsthikapālikāḥ |
nakarppāsāsthina tuṣāndīrghamāyurjijīviṣuḥ 24 ||
artha || jo bahuta dina jīnācāhe tau bāla, bhasma, hāड़, kha-
parā, binaulā musī inapara na baiṭhe 24 ||


 
Annotationen