शिवरत्नसंग्रह । ७
तेजकी इच्छा रखनेवाला इन बातोंको न करे ।।
नाञ्जयन्तीस्वकेनेत्रे नचाभ्यक्तामनावृताम् ।
नपश्येत्प्रस्रवतींच तेजस्कामोद्विजोत्तम: २५ ।।
अर्थ ।। तेजकी इच्छा रखनेवाला मनुष्य अपनी आंखिमें आं-
जती हुई और तेल लगाती हुई तथा स्तन ढकने के वस्त्र रहित
और बालक को जनती हुई स्त्रीको न देखै २५ ।।
गमन न करे ।।
नातिकल्यंनातिसायं नातिमध्यन्दिनेस्थिते ।
नाज्ञातेनसमंगच्छेत् नैकोनवृषलैःसह २६ ।।
अर्थ ।। न बहुत सबेरे न बहुत सन्ध्या को न ठीक दोपहर
में और विना पहिंचान मनुष्य क साथ न अकेले और न वृष-
लों के साथ गमन करै २६ ।।
सच्चा दुःखदायो न बोलै ।।
सत्यंब्रूयात्प्रियंब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियञ्चनानृतंब्रूयादेषधर्म्म:सनातन: २७ ।।
अर्थ ।। देखा और सुनाहुआ सत्य कहै जैसे तुम्हारे पुत्र हुआ
है ऐसी प्यारी बात कहै, और देखा सुना भी अप्रिय वचन न
कहै जैसे तुम्हारा पुत्र मरगया है ऐसा अप्रिय वचन न कहै और
प्यारी भी बात झूंठ न कहै यह वेदमूलका सनातन धर्म है २७ ।।
आयुको घटना ।।
नहीदृशमनायुष्यं लोकेकिञ्चनविद्यते ।
यादृशंपुरुषस्येह परदारोपसेवनम २८ ।।
इस लोकमें पुरुष की आयु घटाने वाला ऐसा कुछ नहीं
जैसा पराई स्त्री का सेवन है २८ ।।
śivaratnasaṃgraha | 7
tejakī icchā rakhanevālā ina bātoṃko na kare ||
nāñjayantīsvakenetre nacābhyaktāmanāvṛtām |
napaśyetprasravatīṃca tejaskāmodvijottama: 25 ||
artha || tejakī icchā rakhanevālā manuṣya apanī āṃkhimeṃ āṃ-
jatī huī aura tela lagātī huī tathā stana ḍhakane ke vastra rahita
aura bālaka ko janatī huī strīko na dekhai 25 ||
gamana na kare ||
nātikalyaṃnātisāyaṃ nātimadhyandinesthite |
nājñātenasamaṃgacchet naikonavṛṣalaiḥsaha 26 ||
artha || na bahuta sabere na bahuta sandhyā ko na ṭhīka dopahara
meṃ aura vinā pahiṃcāna manuṣya ka sātha na akele aura na vṛṣa-
loṃ ke sātha gamana karai 26 ||
saccā duḥkhadāyo na bolai ||
satyaṃbrūyātpriyaṃbrūyānna brūyātsatyamapriyam |
priyañcanānṛtaṃbrūyādeṣadharmma:sanātana: 27 ||
artha || dekhā aura sunāhuā satya kahai jaise tumhāre putra huā
hai aisī pyārī bāta kahai, aura dekhā sunā bhī apriya vacana na
kahai jaise tumhārā putra maragayā hai aisā apriya vacana na kahai aura
pyārī bhī bāta jhūṃṭha na kahai yaha vedamūlakā sanātana dharma hai 27 ||
āyuko ghaṭanā ||
nahīdṛśamanāyuṣyaṃ lokekiñcanavidyate |
yādṛśaṃpuruṣasyeha paradāropasevanama 28 ||
isa lokameṃ puruṣa kī āyu ghaṭāne vālā aisā kucha nahīṃ
jaisā parāī strī kā sevana hai 28 ||
तेजकी इच्छा रखनेवाला इन बातोंको न करे ।।
नाञ्जयन्तीस्वकेनेत्रे नचाभ्यक्तामनावृताम् ।
नपश्येत्प्रस्रवतींच तेजस्कामोद्विजोत्तम: २५ ।।
अर्थ ।। तेजकी इच्छा रखनेवाला मनुष्य अपनी आंखिमें आं-
जती हुई और तेल लगाती हुई तथा स्तन ढकने के वस्त्र रहित
और बालक को जनती हुई स्त्रीको न देखै २५ ।।
गमन न करे ।।
नातिकल्यंनातिसायं नातिमध्यन्दिनेस्थिते ।
नाज्ञातेनसमंगच्छेत् नैकोनवृषलैःसह २६ ।।
अर्थ ।। न बहुत सबेरे न बहुत सन्ध्या को न ठीक दोपहर
में और विना पहिंचान मनुष्य क साथ न अकेले और न वृष-
लों के साथ गमन करै २६ ।।
सच्चा दुःखदायो न बोलै ।।
सत्यंब्रूयात्प्रियंब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियञ्चनानृतंब्रूयादेषधर्म्म:सनातन: २७ ।।
अर्थ ।। देखा और सुनाहुआ सत्य कहै जैसे तुम्हारे पुत्र हुआ
है ऐसी प्यारी बात कहै, और देखा सुना भी अप्रिय वचन न
कहै जैसे तुम्हारा पुत्र मरगया है ऐसा अप्रिय वचन न कहै और
प्यारी भी बात झूंठ न कहै यह वेदमूलका सनातन धर्म है २७ ।।
आयुको घटना ।।
नहीदृशमनायुष्यं लोकेकिञ्चनविद्यते ।
यादृशंपुरुषस्येह परदारोपसेवनम २८ ।।
इस लोकमें पुरुष की आयु घटाने वाला ऐसा कुछ नहीं
जैसा पराई स्त्री का सेवन है २८ ।।
śivaratnasaṃgraha | 7
tejakī icchā rakhanevālā ina bātoṃko na kare ||
nāñjayantīsvakenetre nacābhyaktāmanāvṛtām |
napaśyetprasravatīṃca tejaskāmodvijottama: 25 ||
artha || tejakī icchā rakhanevālā manuṣya apanī āṃkhimeṃ āṃ-
jatī huī aura tela lagātī huī tathā stana ḍhakane ke vastra rahita
aura bālaka ko janatī huī strīko na dekhai 25 ||
gamana na kare ||
nātikalyaṃnātisāyaṃ nātimadhyandinesthite |
nājñātenasamaṃgacchet naikonavṛṣalaiḥsaha 26 ||
artha || na bahuta sabere na bahuta sandhyā ko na ṭhīka dopahara
meṃ aura vinā pahiṃcāna manuṣya ka sātha na akele aura na vṛṣa-
loṃ ke sātha gamana karai 26 ||
saccā duḥkhadāyo na bolai ||
satyaṃbrūyātpriyaṃbrūyānna brūyātsatyamapriyam |
priyañcanānṛtaṃbrūyādeṣadharmma:sanātana: 27 ||
artha || dekhā aura sunāhuā satya kahai jaise tumhāre putra huā
hai aisī pyārī bāta kahai, aura dekhā sunā bhī apriya vacana na
kahai jaise tumhārā putra maragayā hai aisā apriya vacana na kahai aura
pyārī bhī bāta jhūṃṭha na kahai yaha vedamūlakā sanātana dharma hai 27 ||
āyuko ghaṭanā ||
nahīdṛśamanāyuṣyaṃ lokekiñcanavidyate |
yādṛśaṃpuruṣasyeha paradāropasevanama 28 ||
isa lokameṃ puruṣa kī āyu ghaṭāne vālā aisā kucha nahīṃ
jaisā parāī strī kā sevana hai 28 ||