Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śukla, Śivarāma
Śivaratnasaṅgraha — Lakhanaū, [1900?]

DOI Page / Citation link:
https://doi.org/10.11588/diglit.32252#0010
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
८ शिवरत्नसंग्रह ।
अधर्म्म निष्फल नहीं जाता ।।
यदिनात्मनिपुत्रेधु नचेत्पुत्रेषुनप्तृषु ।
नत्वेवतुकृतोऽधर्म्म: कर्तुर्भुवतिनिष्फल: २९ ।।
अर्थ ।। जो अधर्म्मकरनेवाले की देह धनके नाशआदि फलों
को नहीं करताहै तौ उसके पुत्रों में नहीं तो पौत्रों में करताहै
निष्फल नहीं जाता है २९ ।।
बैरी आदिकों को सेवन न करे ।।
वैरिणंनोपसेवेत साहय्यञ्चैववैरिण: ।
अधर्मिकंतस्करंच परस्यैवचयोषितम् ३० ।।
अर्थ ।। बैरी का और उसके मित्रका और अधर्म्मी का, चौर
का, पराई स्त्रीका कभी सेवन न करे ३० ।।
लक्ष्मी को यत्न करना ।।
नात्मानमवमन्येत पूर्वाभिरसमृद्धिभिः ।
आमृत्योःश्रियमन्विच्छेन्नैनमन्येतदुर्लभम् ३१ ।।
अर्थ ।। उद्यम करनेपर जो धन न मिलै तो मैं मन्दभागी
हूं ऐसा कहकर अपनी निन्दा न करै किन्तु मरने तक लक्ष्मीकी
सिद्धिके लिये यत्न करै उसको दुर्लभ न जानै ३१ ।।
ब्राह्मणके ताड़नेका फल ।।
अवगूर्यत्वब्दशतं सहस्रमभिहत्यच ।
जिघांसयाब्राह्मणस्य नरकंप्रतिपद्यते ३२ ।।
अर्थ ।। ब्राह्मणके मारने कीइच्छासे डण्डेको उठायकै सौवर्ष
तक नरकमें रहताहै और दण्ड आदिसे ताड़ना करके हजार वर्ष
तक नरकमें रहताहै ३२ ।।


8 śivaratnasaṃgraha |
adharmma niṣphala nahīṃ jātā ||
yadinātmaniputredhu nacetputreṣunaptṛṣu |
natvevatukṛto 'dharmma: karturbhuvatiniṣphala: 29 ||
artha || jo adharmmakaranevāle kī deha dhanake nāśaādi phaloṃ
ko nahīṃ karatāhai tau usake putroṃ meṃ nahīṃ to pautroṃ meṃ karatāhai
niṣphala nahīṃ jātā hai 29 ||
bairī ādikoṃ ko sevana na kare ||
vairiṇaṃnopaseveta sāhayyañcaivavairiṇa: |
adharmikaṃtaskaraṃca parasyaivacayoṣitam 30 ||
artha || bairī kā aura usake mitrakā aura adharmmī kā, caura
kā, parāī strīkā kabhī sevana na kare 30 ||
lakṣmī ko yatna karanā ||
nātmānamavamanyeta pūrvābhirasamṛddhibhiḥ |
āmṛtyoḥśriyamanvicchennainamanyetadurlabham 31 ||
artha || udyama karanepara jo dhana na milai to maiṃ mandabhāgī
hūṃ aisā kahakara apanī nindā na karai kintu marane taka lakṣmīkī
siddhike liye yatna karai usako durlabha na jānai 31 ||
brāhmaṇake tāड़nekā phala ||
avagūryatvabdaśataṃ sahasramabhihatyaca |
jighāṃsayābrāhmaṇasya narakaṃpratipadyate 32 ||
artha || brāhmaṇake mārane kīicchāse ḍaṇḍeko uṭhāyakai sauvarṣa
taka narakameṃ rahatāhai aura daṇḍa ādise tāड़nā karake hajāra varṣa
taka narakameṃ rahatāhai 32 ||


 
Annotationen