Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Tulasīdāsa [VerfasserIn]
Rāmāyaṇa ([1]): Bālakāṇḍa — Lakhanaū: Navalkiśora Presa, 1916

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51204#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
रामायण तुलसीकृत
बालकाण्ड ॥
श्लोक ।। वर्णानामर्थसंघानां रसानां छन्दसामपि ।। मङ्गला-
नां च कर्त्तारौ वन्दे वाणीविनायकौ १ भवानीशंकरौ वन्दे श्रद्धावि-
श्वासरूपिणौ ।। याभ्यां विना न पश्यन्ति सिद्धाः स्वान्तस्थमीश्व-
रम् २वन्दे बोधमयं नित्यंगुरुंशंकरूपिणम् ।। यमाश्रितो हि वक्रोपि
चन्द्रस्सर्वत्र वन्द्यते ३ सीतारामगुणग्रामपुण्यारण्यविहारिणौ ।।
वन्दे विशुद्धविज्ञानौ कवीश्वरकपीश्वरौ ४ उद्भवस्थितिसंहारका-
रिणीं क्लेशहारिणीं ॥ सर्वश्रेयस्करीं सीतां नतोहं रामवल्लभां ५ यन्मा-
यावशवर्त्ति विश्वमखिलं ब्रह्मादिदेवासुरा यत्सत्त्वादमृषैव भाति
सकलं रज्जौ यथाहेर्भ्रमः ।। यत्यादप्लवमेव भाति हि भवाम्भोधेस्ति-
तीर्षावतां वन्देहं तमशेषकारणपरं रामाख्यमीशं हरिं ६ नानापुराण-
निगमागमसंमतंयद्रामायणे निगदितं क्वचिदन्यतोऽपि ।। स्वान्तस्सु-
खाय तुलसीरघुनाथगाथा भाषानिबंधमतिमंजुलमातनोति ७ ॥
सो० जेहि सुमिरत सिधि होय गणनायक करिवर वदन ।
करौ अनुग्रह सोय बुद्धि राशि शुभ गुण सदन ।।
मूक होय वाचाल पंगु चढ़ै गिरिवर गहन ।
जासु कृपासुदयाल द्रवौ सकल कलिमल दहन ॥

rāmāyaṇa tulasīkṛta
bālakāṇḍa ||
śloka || varṇānāmarthasaṃghānāṃ rasānāṃ chandasāmapi || maṅgalā-
nāṃ ca karttārau vande vāṇīvināyakau 1 bhavānīśaṃkarau vande śraddhāvi-
śvāsarūpiṇau || yābhyāṃ vinā na paśyanti siddhāḥ svāntasthamīśva-
ram 2vande bodhamayaṃ nityaṃguruṃśaṃkarūpiṇam || yamāśrito hi vakropi
candrassarvatra vandyate 3 sītārāmaguṇagrāmapuṇyāraṇyavihāriṇau ||
vande viśuddhavijñānau kavīśvarakapīśvarau 4 udbhavasthitisaṃhārakā-
riṇīṃ kleśahāriṇīṃ || sarvaśreyaskarīṃ sītāṃ natohaṃ rāmavallabhāṃ 5 yanmā-
yāvaśavartti viśvamakhilaṃ brahmādidevāsurā yatsattvādamṛṣaiva bhāti
sakalaṃ rajjau yathāherbhramaḥ || yatyādaplavameva bhāti hi bhavāmbhodhesti-
tīrṣāvatāṃ vandehaṃ tamaśeṣakāraṇaparaṃ rāmākhyamīśaṃ hariṃ 6 nānāpurāṇa-
nigamāgamasaṃmataṃyadrāmāyaṇe nigaditaṃ kvacidanyato 'pi || svāntassu-
khāya tulasīraghunāthagāthā bhāṣānibaṃdhamatimaṃjulamātanoti 7 ||
so0 jehi sumirata sidhi hoya gaṇanāyaka karivara vadana |
karau anugraha soya buddhi rāśi śubha guṇa sadana ||
mūka hoya vācāla paṃgu caṛhai girivara gahana |
jāsu kṛpāsudayāla dravau sakala kalimala dahana ||
 
Annotationen