Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Tulasīdāsa [VerfasserIn]
Rāmāyaṇa ([1]): Bālakāṇḍa — Lakhanaū: Navalkiśora Presa, 1916

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.51204#0020
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१२
रामायण बा० ।
रघुपति कीरति विमल पताका । दण्ड समान भयो यश जाका ॥
शेष सहस्र शीश जग कारण । जो अवतरेउ भूमिभय टारन ॥
सदा सो सानुकूल रह मोपर । कृपासिन्धु सौमित्रि गुणाकर ॥
रिपुसूदन पद कमल नमामी । शूर सुशील भरत अनुगामी ॥
महावीर बिनऊं हनुमाना । रामजासु यश आप बखाना ॥
सो० वन्दौं पवनकुमार खल वन पावक ज्ञान घन ।
जासु हृदय आगार बसहिं रम शर चापधर ॥
कपिपति ऋक्ष निशाचर राजा । अंगदादि जे कीश समाजा ॥
वन्दौं सबके चरण सुहाये । अधम शरीर राम जिन पाये ॥
रघुपति चरण उपासंक जेते । खग मृग सुर नर असुर समेते ॥
वन्दौं पदसरोज सब केरे । जे बिनु काम रामके चेरे ॥
शुक सनकादि आदिमुनि नारद । जे मुनिवर विज्ञान विशारद ॥
प्रणऊं सबहिं धरणि धरि शीशा । करहु कृपा जन जानि मुनीशा ॥
जनकसुता जगजननि जानकी । अतिशयप्रिय करुणानिधानकी ॥
ताके युग पद कमल मनाऊं । जासु कृपा निर्मल मति पाऊं ॥
पुनि मन वचन कर्म रघुनायक । चरणकमल वन्दौं सबलायक ॥
राजिवनयन धरे धनुशायक । भक्वविपति भञ्जन सुखदायक ॥
दो० गिरा अर्थ जलवीचिसम कहियत भिन्न न भिन्न ।
वन्दौं सीताराम पद जिनहिं परमप्रिय खिन्न ॥
वन्दौं राम नाम रघुवर के । हेतु कृशानु भानु हिमकर के ॥
विधि हरि हर मय वेद प्रानसे । अगुण अनूपम गुण निधानसे ॥
महामंत्र जो जपत महेशू । काशी मुक्ति हेतु उपदेशू ॥
महिमा जासु जान गणराऊ । प्रथम पूजियत नाम प्रभाऊ ॥
जान आदिकवि नाम प्रतापू । भयउ शुद्ध करि उलटा जापू ॥

12
rāmāyaṇa bā0 |
raghupati kīrati vimala patākā | daṇḍa samāna bhayo yaśa jākā ||
śeṣa sahasra śīśa jaga kāraṇa | jo avatareu bhūmibhaya ṭārana ||
sadā so sānukūla raha mopara | kṛpāsindhu saumitri guṇākara ||
ripusūdana pada kamala namāmī | śūra suśīla bharata anugāmī ||
mahāvīra binaūṃ hanumānā | rāmajāsu yaśa āpa bakhānā ||
so0 vandauṃ pavanakumāra khala vana pāvaka jñāna ghana |
jāsu hṛdaya āgāra basahiṃ rama śara cāpadhara ||
kapipati ṛkṣa niśācara rājā | aṃgadādi je kīśa samājā ||
vandauṃ sabake caraṇa suhāye | adhama śarīra rāma jina pāye ||
raghupati caraṇa upāsaṃka jete | khaga mṛga sura nara asura samete ||
vandauṃ padasaroja saba kere | je binu kāma rāmake cere ||
śuka sanakādi ādimuni nārada | je munivara vijñāna viśārada ||
praṇaūṃ sabahiṃ dharaṇi dhari śīśā | karahu kṛpā jana jāni munīśā ||
janakasutā jagajanani jānakī | atiśayapriya karuṇānidhānakī ||
tāke yuga pada kamala manāūṃ | jāsu kṛpā nirmala mati pāūṃ ||
puni mana vacana karma raghunāyaka | caraṇakamala vandauṃ sabalāyaka ||
rājivanayana dhare dhanuśāyaka | bhakvavipati bhañjana sukhadāyaka ||
do0 girā artha jalavīcisama kahiyata bhinna na bhinna |
vandauṃ sītārāma pada jinahiṃ paramapriya khinna ||
vandauṃ rāma nāma raghuvara ke | hetu kṛśānu bhānu himakara ke ||
vidhi hari hara maya veda prānase | aguṇa anūpama guṇa nidhānase ||
mahāmaṃtra jo japata maheśū | kāśī mukti hetu upadeśū ||
mahimā jāsu jāna gaṇarāū | prathama pūjiyata nāma prabhāū ||
jāna ādikavi nāma pratāpū | bhayaü śuddha kari ulaṭā jāpū ||
 
Annotationen