रामायण बा० ।
१३
सहसनाम सम सुनि शिववानी । जपि जेई शिव संग भवानी ॥
हर्षे हेतु हेरि हरहीको । कियभूषण तियभूषण तीको ॥
नाम प्रभाव जान शिव नीके । कालकूट फल दीन अमीके ॥
दो० वर्षाऋतु रघुपति भगति तुलसी शालि सुदास ।
राम नाम वर वरण युग श्रावण भादौं मास ॥
आखर मधुर मनोहर दोऊ । वरणविलोचन जनजियजोऊ ॥
सुमिरत सुलभ सुखद सबकाहू । लोक लाहु परलोक निबाहू ॥
कहत सुनत सुमिरत सुठि नीके । रामलषण सम प्रिय तुलसीके ॥
वरणत वरण प्रीति बिलगाती । ब्रह्म जीव सम सहज सँघाती ॥
नर नारायण सरिस सुभ्राता । जगपालक विशेष जनत्राता ॥
भक्तिसुतिय कल करणविभूषण । जगहितहेतु विमल विधुपूषण ॥
स्वादतोषसम सुगति सुधा के । कमठ शेष सम धर वसुधाके ॥
जन मन मंजु कंज मधुकरसे । जीह यशोमति हरि हलधरसे ॥
दो० एक छत्र इक मुकुटमणि सब वर्णन पर जोउ ।
तुलसी रघुवर नाम के वरण विराजत दोउ ॥
समुझत सरस नाम अरु नामी । प्रीति परस्पर प्रभु अनुगामी ॥
नाम रूप दोउ ईश उपाधी । अकथ अनादिसुसामुझसाधी ॥
को बड़ छोट कहत अपराधू । सुनि गुणभेद समुझिहैं साधू ॥
देखिय रूप नाम आधीना । रूप ज्ञान नहिं नाम विहीना ॥
रूप विशेष नाम बिनु जाने । करतलगत न परहिं पहिंचाने ॥
सुमिरियि नाम रूप बिनु देखे । आवत हृदय सनेह विशेखे ॥
नाम रूप गति अकथ कहानी । समुझत सुखद न जात बखानी ॥
अगुण सगुण बिच नामसुसाखी । उभयप्रबोधक चतुर दुभाखी ॥
दो० राम नाम मणिदीप धरु जीह देहरी द्वार ।
rāmāyaṇa bā0 |
13
sahasanāma sama suni śivavānī | japi jeī śiva saṃga bhavānī ||
harṣe hetu heri harahīko | kiyabhūṣaṇa tiyabhūṣaṇa tīko ||
nāma prabhāva jāna śiva nīke | kālakūṭa phala dīna amīke ||
do0 varṣāṛtu raghupati bhagati tulasī śāli sudāsa |
rāma nāma vara varaṇa yuga śrāvaṇa bhādauṃ māsa ||
ākhara madhura manohara doū | varaṇavilocana janajiyajoū ||
sumirata sulabha sukhada sabakāhū | loka lāhu paraloka nibāhū ||
kahata sunata sumirata suṭhi nīke | rāmalaṣaṇa sama priya tulasīke ||
varaṇata varaṇa prīti bilagātī | brahma jīva sama sahaja saṁghātī ||
nara nārāyaṇa sarisa subhrātā | jagapālaka viśeṣa janatrātā ||
bhaktisutiya kala karaṇavibhūṣaṇa | jagahitahetu vimala vidhupūṣaṇa ||
svādatoṣasama sugati sudhā ke | kamaṭha śeṣa sama dhara vasudhāke ||
jana mana maṃju kaṃja madhukarase | jīha yaśomati hari haladharase ||
do0 eka chatra ika mukuṭamaṇi saba varṇana para jou |
tulasī raghuvara nāma ke varaṇa virājata dou ||
samujhata sarasa nāma aru nāmī | prīti paraspara prabhu anugāmī ||
nāma rūpa dou īśa upādhī | akatha anādisusāmujhasādhī ||
ko baड़ choṭa kahata aparādhū | suni guṇabheda samujhihaiṃ sādhū ||
dekhiya rūpa nāma ādhīnā | rūpa jñāna nahiṃ nāma vihīnā ||
rūpa viśeṣa nāma binu jāne | karatalagata na parahiṃ pahiṃcāne ||
sumiriyi nāma rūpa binu dekhe | āvata hṛdaya saneha viśekhe ||
nāma rūpa gati akatha kahānī | samujhata sukhada na jāta bakhānī ||
aguṇa saguṇa bica nāmasusākhī | ubhayaprabodhaka catura dubhākhī ||
do0 rāma nāma maṇidīpa dharu jīha deharī dvāra |
१३
सहसनाम सम सुनि शिववानी । जपि जेई शिव संग भवानी ॥
हर्षे हेतु हेरि हरहीको । कियभूषण तियभूषण तीको ॥
नाम प्रभाव जान शिव नीके । कालकूट फल दीन अमीके ॥
दो० वर्षाऋतु रघुपति भगति तुलसी शालि सुदास ।
राम नाम वर वरण युग श्रावण भादौं मास ॥
आखर मधुर मनोहर दोऊ । वरणविलोचन जनजियजोऊ ॥
सुमिरत सुलभ सुखद सबकाहू । लोक लाहु परलोक निबाहू ॥
कहत सुनत सुमिरत सुठि नीके । रामलषण सम प्रिय तुलसीके ॥
वरणत वरण प्रीति बिलगाती । ब्रह्म जीव सम सहज सँघाती ॥
नर नारायण सरिस सुभ्राता । जगपालक विशेष जनत्राता ॥
भक्तिसुतिय कल करणविभूषण । जगहितहेतु विमल विधुपूषण ॥
स्वादतोषसम सुगति सुधा के । कमठ शेष सम धर वसुधाके ॥
जन मन मंजु कंज मधुकरसे । जीह यशोमति हरि हलधरसे ॥
दो० एक छत्र इक मुकुटमणि सब वर्णन पर जोउ ।
तुलसी रघुवर नाम के वरण विराजत दोउ ॥
समुझत सरस नाम अरु नामी । प्रीति परस्पर प्रभु अनुगामी ॥
नाम रूप दोउ ईश उपाधी । अकथ अनादिसुसामुझसाधी ॥
को बड़ छोट कहत अपराधू । सुनि गुणभेद समुझिहैं साधू ॥
देखिय रूप नाम आधीना । रूप ज्ञान नहिं नाम विहीना ॥
रूप विशेष नाम बिनु जाने । करतलगत न परहिं पहिंचाने ॥
सुमिरियि नाम रूप बिनु देखे । आवत हृदय सनेह विशेखे ॥
नाम रूप गति अकथ कहानी । समुझत सुखद न जात बखानी ॥
अगुण सगुण बिच नामसुसाखी । उभयप्रबोधक चतुर दुभाखी ॥
दो० राम नाम मणिदीप धरु जीह देहरी द्वार ।
rāmāyaṇa bā0 |
13
sahasanāma sama suni śivavānī | japi jeī śiva saṃga bhavānī ||
harṣe hetu heri harahīko | kiyabhūṣaṇa tiyabhūṣaṇa tīko ||
nāma prabhāva jāna śiva nīke | kālakūṭa phala dīna amīke ||
do0 varṣāṛtu raghupati bhagati tulasī śāli sudāsa |
rāma nāma vara varaṇa yuga śrāvaṇa bhādauṃ māsa ||
ākhara madhura manohara doū | varaṇavilocana janajiyajoū ||
sumirata sulabha sukhada sabakāhū | loka lāhu paraloka nibāhū ||
kahata sunata sumirata suṭhi nīke | rāmalaṣaṇa sama priya tulasīke ||
varaṇata varaṇa prīti bilagātī | brahma jīva sama sahaja saṁghātī ||
nara nārāyaṇa sarisa subhrātā | jagapālaka viśeṣa janatrātā ||
bhaktisutiya kala karaṇavibhūṣaṇa | jagahitahetu vimala vidhupūṣaṇa ||
svādatoṣasama sugati sudhā ke | kamaṭha śeṣa sama dhara vasudhāke ||
jana mana maṃju kaṃja madhukarase | jīha yaśomati hari haladharase ||
do0 eka chatra ika mukuṭamaṇi saba varṇana para jou |
tulasī raghuvara nāma ke varaṇa virājata dou ||
samujhata sarasa nāma aru nāmī | prīti paraspara prabhu anugāmī ||
nāma rūpa dou īśa upādhī | akatha anādisusāmujhasādhī ||
ko baड़ choṭa kahata aparādhū | suni guṇabheda samujhihaiṃ sādhū ||
dekhiya rūpa nāma ādhīnā | rūpa jñāna nahiṃ nāma vihīnā ||
rūpa viśeṣa nāma binu jāne | karatalagata na parahiṃ pahiṃcāne ||
sumiriyi nāma rūpa binu dekhe | āvata hṛdaya saneha viśekhe ||
nāma rūpa gati akatha kahānī | samujhata sukhada na jāta bakhānī ||
aguṇa saguṇa bica nāmasusākhī | ubhayaprabodhaka catura dubhākhī ||
do0 rāma nāma maṇidīpa dharu jīha deharī dvāra |