१०३
रामायण बा० ।
सुनि मारीच निशाचर कोही । लै सहाय आवा मुनिद्रोही ॥
बिनु फर बाण राम तेहि मारा । शतयोजन गा सागर पारा ॥
पावक शर सुबाहु पुनि मारा । अनुज निशाचर कटक सँहारा ॥
मारि असुर द्विज निर्भयकारी । अस्तुति करहिं देव मुनि झारी ॥
तहँ पुनि कछुकदिवस रघुराया । रहे कीन विप्रन पर दाया ॥
भक्ति हेतु बहु कथा पुराना । कहैं विप्र यद्यपि प्रभु जाना ॥
तब मुनि सादर कथा बुझाई । चरित एक देखिय प्रभु जाई ॥
धनुषयज्ञ सुनि रघुकुलनाथा । हर्षि चले मुनिवर के साथा ॥
आश्रम एक दीख मग माहीं । खग मृग जीवजन्तु तहँ नाहीं ॥
पूंछा मुनिहिं शिला प्रभु देखी । सकलकथा ऋषि कही विशेखी ॥
दो० गौतम नारी शापवश उपल देह धरि धीर ।
चरण कमल रज चाहती कृपा करहु रघुवीर ॥
छं० परसत पद पावन शोकनशावन प्रकटभई तपपुंजसही ।
देखतरघुनायक जनसुखदायक सम्मुखहोइ करजोरिरही ॥
अतिप्रेम अधीरा पुलक शरीरा मुख नहिं आवै वचनकही ।
अतिशयबड़भागीचरणनलागीयुगलनयनजलधारबही ॥
धीरज मन कीन्हा प्रभुकहँ चीन्हा रघुपति कृपा भक्ति पाई ।
अति निर्मल वानी अस्तुति ठानी ज्ञानगम्य जय रघुराई ॥
मौं नारि अपावन प्रभु जगपावन रावनरिपु जनसुखदाई ।
राजीवविलोचन भवभयमोचन पाहिपाहि शरणहिं आई ॥
मुनि शाप जो दीन्हा अतिभलकीन्हापरमअनुग्रह मैं माना ।
देखेउँ भरिलोचन हरि भवमोचन यहै लाभ शंकर जाना ॥
बिनती प्रभु मोरी मैं मतिभोरी नाथ न वर मांगौं आना ।
पद कमल परागा रस अनुरागा मम मन मधुप करै पाना ॥
103
rāmāyaṇa bā0 |
suni mārīca niśācara kohī | lai sahāya āvā munidrohī ||
binu phara bāṇa rāma tehi mārā | śatayojana gā sāgara pārā ||
pāvaka śara subāhu puni mārā | anuja niśācara kaṭaka saṁhārā ||
māri asura dvija nirbhayakārī | astuti karahiṃ deva muni jhārī ||
tahaṁ puni kachukadivasa raghurāyā | rahe kīna viprana para dāyā ||
bhakti hetu bahu kathā purānā | kahaiṃ vipra yadyapi prabhu jānā ||
taba muni sādara kathā bujhāī | carita eka dekhiya prabhu jāī ||
dhanuṣayajña suni raghukulanāthā | harṣi cale munivara ke sāthā ||
āśrama eka dīkha maga māhīṃ | khaga mṛga jīvajantu tahaṁ nāhīṃ ||
pūṃchā munihiṃ śilā prabhu dekhī | sakalakathā ṛṣi kahī viśekhī ||
do0 gautama nārī śāpavaśa upala deha dhari dhīra |
caraṇa kamala raja cāhatī kṛpā karahu raghuvīra ||
chaṃ0 parasata pada pāvana śokanaśāvana prakaṭabhaī tapapuṃjasahī |
dekhataraghunāyaka janasukhadāyaka sammukhahoi karajorirahī ||
atiprema adhīrā pulaka śarīrā mukha nahiṃ āvai vacanakahī |
atiśayabaड़bhāgīcaraṇanalāgīyugalanayanajaladhārabahī ||
dhīraja mana kīnhā prabhukahaṁ cīnhā raghupati kṛpā bhakti pāī |
ati nirmala vānī astuti ṭhānī jñānagamya jaya raghurāī ||
mauṃ nāri apāvana prabhu jagapāvana rāvanaripu janasukhadāī |
rājīvavilocana bhavabhayamocana pāhipāhi śaraṇahiṃ āī ||
muni śāpa jo dīnhā atibhalakīnhāparamaanugraha maiṃ mānā |
dekheuṁ bharilocana hari bhavamocana yahai lābha śaṃkara jānā ||
binatī prabhu morī maiṃ matibhorī nātha na vara māṃgauṃ ānā |
pada kamala parāgā rasa anurāgā mama mana madhupa karai pānā ||
रामायण बा० ।
सुनि मारीच निशाचर कोही । लै सहाय आवा मुनिद्रोही ॥
बिनु फर बाण राम तेहि मारा । शतयोजन गा सागर पारा ॥
पावक शर सुबाहु पुनि मारा । अनुज निशाचर कटक सँहारा ॥
मारि असुर द्विज निर्भयकारी । अस्तुति करहिं देव मुनि झारी ॥
तहँ पुनि कछुकदिवस रघुराया । रहे कीन विप्रन पर दाया ॥
भक्ति हेतु बहु कथा पुराना । कहैं विप्र यद्यपि प्रभु जाना ॥
तब मुनि सादर कथा बुझाई । चरित एक देखिय प्रभु जाई ॥
धनुषयज्ञ सुनि रघुकुलनाथा । हर्षि चले मुनिवर के साथा ॥
आश्रम एक दीख मग माहीं । खग मृग जीवजन्तु तहँ नाहीं ॥
पूंछा मुनिहिं शिला प्रभु देखी । सकलकथा ऋषि कही विशेखी ॥
दो० गौतम नारी शापवश उपल देह धरि धीर ।
चरण कमल रज चाहती कृपा करहु रघुवीर ॥
छं० परसत पद पावन शोकनशावन प्रकटभई तपपुंजसही ।
देखतरघुनायक जनसुखदायक सम्मुखहोइ करजोरिरही ॥
अतिप्रेम अधीरा पुलक शरीरा मुख नहिं आवै वचनकही ।
अतिशयबड़भागीचरणनलागीयुगलनयनजलधारबही ॥
धीरज मन कीन्हा प्रभुकहँ चीन्हा रघुपति कृपा भक्ति पाई ।
अति निर्मल वानी अस्तुति ठानी ज्ञानगम्य जय रघुराई ॥
मौं नारि अपावन प्रभु जगपावन रावनरिपु जनसुखदाई ।
राजीवविलोचन भवभयमोचन पाहिपाहि शरणहिं आई ॥
मुनि शाप जो दीन्हा अतिभलकीन्हापरमअनुग्रह मैं माना ।
देखेउँ भरिलोचन हरि भवमोचन यहै लाभ शंकर जाना ॥
बिनती प्रभु मोरी मैं मतिभोरी नाथ न वर मांगौं आना ।
पद कमल परागा रस अनुरागा मम मन मधुप करै पाना ॥
103
rāmāyaṇa bā0 |
suni mārīca niśācara kohī | lai sahāya āvā munidrohī ||
binu phara bāṇa rāma tehi mārā | śatayojana gā sāgara pārā ||
pāvaka śara subāhu puni mārā | anuja niśācara kaṭaka saṁhārā ||
māri asura dvija nirbhayakārī | astuti karahiṃ deva muni jhārī ||
tahaṁ puni kachukadivasa raghurāyā | rahe kīna viprana para dāyā ||
bhakti hetu bahu kathā purānā | kahaiṃ vipra yadyapi prabhu jānā ||
taba muni sādara kathā bujhāī | carita eka dekhiya prabhu jāī ||
dhanuṣayajña suni raghukulanāthā | harṣi cale munivara ke sāthā ||
āśrama eka dīkha maga māhīṃ | khaga mṛga jīvajantu tahaṁ nāhīṃ ||
pūṃchā munihiṃ śilā prabhu dekhī | sakalakathā ṛṣi kahī viśekhī ||
do0 gautama nārī śāpavaśa upala deha dhari dhīra |
caraṇa kamala raja cāhatī kṛpā karahu raghuvīra ||
chaṃ0 parasata pada pāvana śokanaśāvana prakaṭabhaī tapapuṃjasahī |
dekhataraghunāyaka janasukhadāyaka sammukhahoi karajorirahī ||
atiprema adhīrā pulaka śarīrā mukha nahiṃ āvai vacanakahī |
atiśayabaड़bhāgīcaraṇanalāgīyugalanayanajaladhārabahī ||
dhīraja mana kīnhā prabhukahaṁ cīnhā raghupati kṛpā bhakti pāī |
ati nirmala vānī astuti ṭhānī jñānagamya jaya raghurāī ||
mauṃ nāri apāvana prabhu jagapāvana rāvanaripu janasukhadāī |
rājīvavilocana bhavabhayamocana pāhipāhi śaraṇahiṃ āī ||
muni śāpa jo dīnhā atibhalakīnhāparamaanugraha maiṃ mānā |
dekheuṁ bharilocana hari bhavamocana yahai lābha śaṃkara jānā ||
binatī prabhu morī maiṃ matibhorī nātha na vara māṃgauṃ ānā |
pada kamala parāgā rasa anurāgā mama mana madhupa karai pānā ||