Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Ānandalaharī: jisameṃ śrīsaccidānanda parabrahma śrīrāmacandrajī kā guṇānuvāda ativa lalita bhajanoṃ meṃ varṇita hai — Lakhanaū: Navalakiśora, 1914

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51817#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext

आनन्दलहरी ।
लसत अति प्यारी ॥ जैजैजै श्री ॥ आदि मध्य
कोई अन्त न पावत जगत मातु अतुलित छबि
भारी ॥ जैजैजै श्री ॥ अगम अपार अथाह महा-
तम गावत निशिदिन वेद पुकारी ॥ जैजैजै श्री ॥
पुरवहु सकल मनोरथ जनकी दास कृपाल जाउँ
बलिहारी ॥ जैजैजै श्रीजनककुमारी २ ॥ जैजैजै
श्री सारयुमय्या ॥ टेक ॥ अर्थ काम फल मोक्ष
देवय्या ॥ अन्तरा ॥ मज्जन करत पाप सब मेंटत
निर्मलकर बहुसुख उपजय्या ॥ जैजै ॥ बेद पुराण
कहत अस सुनियत अन्तसमै यमत्रास बचय्या ॥
जैजै ॥ मनमाना वरदेव कृपाकरि दास कृपाल मैं
लेवँ बलय्या ॥ जैजैजैश्रीसारयुमय्या ३ ॥ जैमहरानी
सरयूरानी । कोटिजन्म अघ दूरिकरतहौ हौ सन्तन
सुखदानी ॥ अन्तरा ॥ सुर नर मुनि तुम्हरो यश
गावत रामहु कीरति बखानी ॥ जै मह ॥ ध्यान

3
ānandalaharī |
lasata ati pyārī || jaijaijai śrī || ādi madhya
koī anta na pāvata jagata mātu atulita chabi
bhārī || jaijaijai śrī || agama apāra athāha mahā-
tama gāvata niśidina veda pukārī || jaijaijai śrī ||
puravahu sakala manoratha janakī dāsa kṛpāla jāuṁ
balihārī || jaijaijai śrījanakakumārī 2 || jaijaijai
śrī sārayumayyā || ṭeka || artha kāma phala mokṣa
devayyā || antarā || majjana karata pāpa saba meṃṭata
nirmalakara bahusukha upajayyā || jaijai || beda purāṇa
kahata asa suniyata antasamai yamatrāsa bacayyā ||
jaijai || manamānā varadeva kṛpākari dāsa kṛpāla maiṃ
levaṁ balayyā || jaijaijaiśrīsārayumayyā 3 || jaimaharānī
sarayūrānī | koṭijanma agha dūrikaratahau hau santana
sukhadānī || antarā || sura nara muni tumharo yaśa
gāvata rāmahu kīrati bakhānī || jai maha || dhyāna
 
Annotationen