Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Bājapeyī, Sādhorāma
Navaratnabhāṣyabṛndābanabilāsa: jisameṃ Śrīkṛṣṇacandra Ānandakanda va Śrīrādhikā Rānī sarvasukhadānī aura gopiyoṃ kī anekalīlāyeṃ ati lalita rāga rāginiyoṃ meṃ varṇita haiṃ — Lakhanaū: Navalakiśora, 1910

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.55354#0006
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशाय नमः ।
नवरत्नभाष्य बृन्दाबनबिलास ॥
प्रथमखण्ड ।
नृत्यकृतगान ।
दोहा ॥
श्रीगुरुपद सुमिरण करूं जिनसे पायों ज्ञान ॥
प्रियप्रीतमकी भक्तिमें निशिदिन रह मम ध्यान १
नवलरत्नभाषा कहूं सब भक्तन को दास ॥
लीला कछु बरणनकरूं युगलचरणकी आस २
नन्दगावँ में नन्द भे बरसाने बृषभान ॥
दोनों कुलदीपक भये गावत वेद पुरान ३
ब्रज तड़ाग मथुरा कमल बृन्दाबन मकरन्द ॥
ब्रजबनिता सब पुष्प हैं मधुकर गोकुलचन्द ४
पूरणमासी शरद की रच्यो कन्हैया रास ॥

śrīgaṇeśāya namaḥ |
navaratnabhāṣya bṛndābanabilāsa ||
prathamakhaṇḍa |
nṛtyakṛtagāna |
dohā ||
śrīgurupada sumiraṇa karūṃ jinase pāyoṃ jñāna ||
priyaprītamakī bhaktimeṃ niśidina raha mama dhyāna 1
navalaratnabhāṣā kahūṃ saba bhaktana ko dāsa ||
līlā kachu baraṇanakarūṃ yugalacaraṇakī āsa 2
nandagāvaṁ meṃ nanda bhe barasāne bṛṣabhāna ||
donoṃ kuladīpaka bhaye gāvata veda purāna 3
braja taड़āga mathurā kamala bṛndābana makaranda ||
brajabanitā saba puṣpa haiṃ madhukara gokulacanda 4
pūraṇamāsī śarada kī racyo kanhaiyā rāsa ||
 
Annotationen