Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Rāmasevaka [Hrsg.]; Brajacanda [Bearb.]
Rāmasudhā: arthāt Śrī Sītārāma tattva barṇana — Lakhanaū: Navalakiśora, 1886

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51813#0008
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रोगणेशायनमः ।
रामसुधा ॥
भैरव ॥
मंत्रमयगणेशबिघनहरन सदागाइये । प्रथमजाहि
गाइगाइ सकलसिद्धिपाइये १ मंत्रकोस्वरूपसोईगज-
मुख ठहराइये । मंत्रभागचारिभुजाभालचन्द्रध्याइये २
अंकुश सीदूबज्ञान रूपसोंचढ़ाइये । मदहरसिंदूरशीश
मोदकफलभाइये ३ भक्तमानएकदन्त केवलसुखदाइये ।
देवदेवभक्तनकेमानस में आइये ४ । १ ।।
चीखिचीखिचसकनसेरामसुधापीजिये । रामचरित
सागरमें रोमरोमभीजिये १ रागद्वेषजगबढ़ाइ काहे को
छीजिये । परदुखकनदेखतही आपसोंपसीजिये२ तोरि
तारिखैंचिखांचि श्रुतिकोनहिंगींजिये । जामेंरसबनोरहै
वहीअर्थकीजिये ३ बहुतकालसंतनके दोउचरणमींजि-
ये । देवदृष्टिपाइबिमल युगयुगलौंजीजिये ४ । २ ।।
कैसेधौंरामचरण उपजतअनुरागहै । तनिकोनहिं
होतहृदयबिषयरसविरागहै १ बिषयहिकेहेतुकरतजप
तपब्रतयागहै । बहुतजनमकोटिनको जमकिरह्योदाग
है २ ज्ञानिनकेरगरनसे प्रकटहोतआगहै । यामेंकछुअ-
चरजनहिंमायाकोबागहै ३ केवलसतसंगपाइ जगत
देवभागहै । रामनामरटतरटतलगतरामतागहै ४ । ३॥

śrogaṇeśāyanamaḥ |
rāmasudhā ||
bhairava ||
maṃtramayagaṇeśabighanaharana sadāgāiye | prathamajāhi
gāigāi sakalasiddhipāiye 1 maṃtrakosvarūpasoīgaja-
mukha ṭhaharāiye | maṃtrabhāgacāribhujābhālacandradhyāiye 2
aṃkuśa sīdūbajñāna rūpasoṃcaढ़āiye | madaharasiṃdūraśīśa
modakaphalabhāiye 3 bhaktamānaekadanta kevalasukhadāiye |
devadevabhaktanakemānasa meṃ āiye 4 | 1 ||
cīkhicīkhicasakanaserāmasudhāpījiye | rāmacarita
sāgarameṃ romaromabhījiye 1 rāgadveṣajagabaढ़āi kāhe ko
chījiye | paradukhakanadekhatahī āpasoṃpasījiye2 tori
tārikhaiṃcikhāṃci śrutikonahiṃgīṃjiye | jāmeṃrasabanorahai
vahīarthakījiye 3 bahutakālasaṃtanake doucaraṇamīṃji-
ye | devadṛṣṭipāibimala yugayugalauṃjījiye 4 | 2 ||
kaisedhauṃrāmacaraṇa upajataanurāgahai | tanikonahiṃ
hotahṛdayabiṣayarasavirāgahai 1 biṣayahikehetukaratajapa
tapabratayāgahai | bahutajanamakoṭinako jamakirahyodāga
hai 2 jñāninakeragaranase prakaṭahotaāgahai | yāmeṃkachua-
carajanahiṃmāyākobāgahai 3 kevalasatasaṃgapāi jagata
devabhāgahai | rāmanāmaraṭataraṭatalagatarāmatāgahai 4 | 3||
 
Annotationen