Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Caturadhara, Rāmājī
Hanumānnāṭaka bhāṣā arthāt Śrīvaravilāsa: jisameṃ Śrīrāmacandrajī kī janma se lekara rājagaddī paryyanta kathāyeṃ atimanohara dohā, caupāī, kavitta, savaiyādi chandoṃ meṃ varṇita haiṃ — Lakhanaū: Navalakiśora, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.56632#0007
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीमतेनिम्बार्काय नमः ॥
अथ हनुमान्नाटक भाषा
अर्थात्
श्रीवरविलासः प्रारभ्यते ॥
शालिनीछन्द ॥
वन्दे रामं कोटिकामाभिरामं । मेघश्यामं सर्वदापूर्णकामं ॥ गो
विन्दोहंसच्चिदानन्दकन्दं । देवाधीशंजानकीशंजनेशं १ ॥ अनुष्टु-
प्छन्द ॥ श्रीवरस्यविलासोयं ग्रन्थोरामयशोङ्कितः ॥ हनुमन्नाटकच्छा
यां गृहीत्वा तन्यते मया २॥ अथ ग्रन्थावतरणिका ॥ शतगुनीस बत्तीस
सह १९३२ मेचक श्रावणमास ॥ बुधबासर एकादशी, श्रीबरबदत
बिलास ३ पाय कछुक परसंग मम, आगमपुर पिपलोद ॥ दूलह
नृप दीन्हों हुकुम, सुनि मन भयो प्रमोद ४ ॥ मत्तगजेन्द्रछन्द ॥ एक
समै पिपलोदपुरी प्रति गौन गोबिन्द तुरन्त तहां है । मन्दिर में
गुणनायकके निज मन्त्रिनयुक्त जनेश जहां है ॥ नाटककी चर-
चानि चलाय सुनाय दिये बर बैन वहां है । औ नृप दूलहकी उ-
पमा सम पावत सो नृप कौन कहां है ५ श्रीमत रावत साहब दूलह
हेरनमें दरशैं नित हाटक । बिप्र गोबिन्द दई उन आय सहीय कपा-

śrīmatenimbārkāya namaḥ ||
atha hanumānnāṭaka bhāṣā
arthāt
śrīvaravilāsaḥ prārabhyate ||
śālinīchanda ||
vande rāmaṃ koṭikāmābhirāmaṃ | meghaśyāmaṃ sarvadāpūrṇakāmaṃ || go
vindohaṃsaccidānandakandaṃ | devādhīśaṃjānakīśaṃjaneśaṃ 1 || anuṣṭu-
pchanda || śrīvarasyavilāsoyaṃ granthorāmayaśoṅkitaḥ || hanumannāṭakacchā
yāṃ gṛhītvā tanyate mayā 2|| atha granthāvataraṇikā || śatagunīsa battīsa
saha 1932 mecaka śrāvaṇamāsa || budhabāsara ekādaśī, śrībarabadata
bilāsa 3 pāya kachuka parasaṃga mama, āgamapura pipaloda || dūlaha
nṛpa dīnhoṃ hukuma, suni mana bhayo pramoda 4 || mattagajendrachanda || eka
samai pipalodapurī prati gauna gobinda turanta tahāṃ hai | mandira meṃ
guṇanāyakake nija mantrinayukta janeśa jahāṃ hai || nāṭakakī cara-
cāni calāya sunāya diye bara baina vahāṃ hai | au nṛpa dūlahakī u-
pamā sama pāvata so nṛpa kauna kahāṃ hai 5 śrīmata rāvata sāhaba dūlaha
heranameṃ daraśaiṃ nita hāṭaka | bipra gobinda daī una āya sahīya kapā-
 
Annotationen