Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Gauḏa, Kālīcaraṇa [ÜbersetzerIn] [Hrsg.]
Bhārtavarṣa kā prācīna itihāsa arthāt Mahabhārata bhāṣā: Bhīṣma-parva; Bhūgola, Khagola ādi sṛṣṭi-vistāra, nadī, parvatādi kī saṃkhyā, ... — Lakhanaū, 1926

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.41398#0043
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२८
भीष्मपर्व ।
गिरि का खण्ड मणिकाञ्चन है केदार पर्वत का खण्ड मोदाकी है उससे परे
महापुमान् है जो छोटे बड़ों को घेरे हुए है उस द्वीप में एक शाक नाम बड़ा
वृक्ष जम्बूद्वीप के कारण प्रसिद्ध है अर्थात् जम्बुद्वीप के मनुष्य स्थूल शरीर को
त्याग कर अपने कर्मफलों को भोगने के निमित्त मूक्ष्म शरीर के द्वारा शाक-
द्वीप में जाकर उस वृक्ष को पूजते हैं तब उसकी प्रसिद्धि होती है और सब
प्रजा उसकी सेवा में तत्पर हैं इस द्वीप में सूक्ष्म देहधारी होने के कारण सब
वर्ण अपने अपने धर्मों में प्रीति रखनेवाले बड़ी अवस्थावाले जरा मरण से
रहित हैं बड़ी अवस्था कही इससे तो कभी मृत्यु न होनी चाहिये इसका यह
उत्तर है कि जब उनके कर्मों का फल समाप्त होता है तब वह जम्बूद्वीप
में आकर जन्म लेते हैं यही उनकी मृत्यु है जहां चोर नहीं दिखाई देते
हैं वहां प्रजा लोगों की ऐसे वृद्धि होती है जैसे कि वर्षाऋतु में नदियों
की वृद्धि होती है वहां नदियां पवित्र जलवाली हैं और बहुत रुपधारी गङ्गा
भी वर्तमान हैं इनके सिवाय सुकुमारी, कुमारी, शीतासी, वेणिका, महानदी,
मणिजला नदी, चक्षुवर्धनिका नदी इत्यादि लाखों नदियां पवित्र जलवाली
हैं जहां से इन्द्र जल को लेकर वर्षा करता है उनके नाम विस्तार दैर्घ्य इत्यादि
संख्या करने के योग्य नहीं हैं वह उत्तम नदियां पवित्रता और पुण्य की
बढ़ानेवाली हैं वहां सब लोकों में प्रतिष्ठित पवित्र चार देश हैं वह भृग, मशक,
मानस, मन्दग नाम से प्रसिद्ध हैं मृग नाम देश में बहुत से ऐसे ब्राह्मण हैं जो
अपने कर्मों में सदैव प्रवृत्त हैं और मशक देश में ऐसे क्षत्रिय लोग हैं जो धर्म-
चारी और सब मनोरथों के देनेवाले हैं मानसदेशवासी वैश्य धर्म से निर्वाह
करनेवाले हैं मन्दग देश के रहनेवाले शूद्रलोग धर्म के अभ्यासी हैं हे राजेन्द्र !
उन देशों में न राजा है न दण्ड है न दण्डधारी हाकिम है वहां सब प्रजा-
लोग ही धर्मज्ञ होकर अपने अपने धर्मों से परस्पर की रक्षा करते हैं उस बड़े प्रका-
शवान् शाकद्वीप में इतना ही कहसक्ते हैं और इतनाही सुनने के योग्य है ।।३८।।
इति श्रीमहाभारते भीष्मपर्वणि शाकद्वीपवर्णनं नामैकादशोऽध्याय: ।। ११ ।।
बारहवां अध्याय ।
सञ्जय बोले कि, हे महाराज ! वहां पूर्व कहे हुए उत्तर द्वीपों में जिस प्रकार से
कथा सुनी जाती है उसको तुम मुझसे सुनो, कि वहां एक तो घृत का समुद्र है
दूसरा दधिमण्डोदक नाम समुद्र, तीसरा मदिरारूप जल का समुद्र, चौथा

28
bhīṣmaparva |
giri kā khaṇḍa maṇikāñcana hai kedāra parvata kā khaṇḍa modākī hai usase pare
mahāpumān hai jo choṭe baड़oṃ ko ghere hue hai usa dvīpa meṃ eka śāka nāma baड़ā
vṛkṣa jambūdvīpa ke kāraṇa prasiddha hai arthāt jambudvīpa ke manuṣya sthūla śarīra ko
tyāga kara apane karmaphaloṃ ko bhogane ke nimitta mūkṣma śarīra ke dvārā śāka-
dvīpa meṃ jākara usa vṛkṣa ko pūjate haiṃ taba usakī prasiddhi hotī hai aura saba
prajā usakī sevā meṃ tatpara haiṃ isa dvīpa meṃ sūkṣma dehadhārī hone ke kāraṇa saba
varṇa apane apane dharmoṃ meṃ prīti rakhanevāle baड़ī avasthāvāle jarā maraṇa se
rahita haiṃ baड़ī avasthā kahī isase to kabhī mṛtyu na honī cāhiye isakā yaha
uttara hai ki jaba unake karmoṃ kā phala samāpta hotā hai taba vaha jambūdvīpa
meṃ ākara janma lete haiṃ yahī unakī mṛtyu hai jahāṃ cora nahīṃ dikhāī dete
haiṃ vahāṃ prajā logoṃ kī aise vṛddhi hotī hai jaise ki varṣāṛtu meṃ nadiyoṃ
kī vṛddhi hotī hai vahāṃ nadiyāṃ pavitra jalavālī haiṃ aura bahuta rupadhārī gaṅgā
bhī vartamāna haiṃ inake sivāya sukumārī, kumārī, śītāsī, veṇikā, mahānadī,
maṇijalā nadī, cakṣuvardhanikā nadī ityādi lākhoṃ nadiyāṃ pavitra jalavālī
haiṃ jahāṃ se indra jala ko lekara varṣā karatā hai unake nāma vistāra dairghya ityādi
saṃkhyā karane ke yogya nahīṃ haiṃ vaha uttama nadiyāṃ pavitratā aura puṇya kī
baढ़ānevālī haiṃ vahāṃ saba lokoṃ meṃ pratiṣṭhita pavitra cāra deśa haiṃ vaha bhṛga, maśaka,
mānasa, mandaga nāma se prasiddha haiṃ mṛga nāma deśa meṃ bahuta se aise brāhmaṇa haiṃ jo
apane karmoṃ meṃ sadaiva pravṛtta haiṃ aura maśaka deśa meṃ aise kṣatriya loga haiṃ jo dharma-
cārī aura saba manorathoṃ ke denevāle haiṃ mānasadeśavāsī vaiśya dharma se nirvāha
karanevāle haiṃ mandaga deśa ke rahanevāle śūdraloga dharma ke abhyāsī haiṃ he rājendra !
una deśoṃ meṃ na rājā hai na daṇḍa hai na daṇḍadhārī hākima hai vahāṃ saba prajā-
loga hī dharmajña hokara apane apane dharmoṃ se paraspara kī rakṣā karate haiṃ usa baड़e prakā-
śavān śākadvīpa meṃ itanā hī kahasakte haiṃ aura itanāhī sunane ke yogya hai ||38||
iti śrīmahābhārate bhīṣmaparvaṇi śākadvīpavarṇanaṃ nāmaikādaśo 'dhyāya: || 11 ||
bārahavāṃ adhyāya |
sañjaya bole ki, he mahārāja ! vahāṃ pūrva kahe hue uttara dvīpoṃ meṃ jisa prakāra se
kathā sunī jātī hai usako tuma mujhase suno, ki vahāṃ eka to ghṛta kā samudra hai
dūsarā dadhimaṇḍodaka nāma samudra, tīsarā madirārūpa jala kā samudra, cauthā
 
Annotationen