GANAPATI-STOTRA
Narada uvaca:
1. Pranamya sirasa devam Gauriputram Vinayakam
Bhaktavasam smaren nityam ayuhkamarthasiddhaye,
2. Prathamam Vakratundam ca Ekadantark dvitiyakam,
Trtiyam Krs^pingaksam Gajavaktram caturthakam,
3. Lambodaram pahcamam ca sastham Vikatam eva ca,
Saptamam Vighnardjam ca Dhumravarnam tathastamam,
4. Navamam Bhalacandram ca dasamam tu Vinayakam,
Ekadasam Ganapatim dvadasam tu Gajdnanam.
5. Dvadasaitani namani trisandhyaiii yah pathen narah
Na ca vighnabhayam tasya sarvasiddhikaram param.
6. Vidyarthi labhate vidyam dhanarthi labhate dhanam,
Putrarthi labhate putran moksarthi labhate gatim.
7. Japed Ganapatistotram sadbhir masaih phalam labhet,
Samvatsarena siddhim ca labhate natra samsayah.
8. Astanam brahmananam ca likhitva yah samarpayet,
Tasya vidya bhavet sadyo Ganesasya prasadatah.
Iti ^ri-Naradapurane Satiikatandsanam ndma
Ganapatistotram sampurnam.1
1 Published in the Brhat-stotra-ratndkara by the ^ri-Venkatesvara Press (Bombay, 1885) p. 5, and
separately, with slight variants, by the Nirnaya-sagar Press (Bombay, 1888).
Narada uvaca:
1. Pranamya sirasa devam Gauriputram Vinayakam
Bhaktavasam smaren nityam ayuhkamarthasiddhaye,
2. Prathamam Vakratundam ca Ekadantark dvitiyakam,
Trtiyam Krs^pingaksam Gajavaktram caturthakam,
3. Lambodaram pahcamam ca sastham Vikatam eva ca,
Saptamam Vighnardjam ca Dhumravarnam tathastamam,
4. Navamam Bhalacandram ca dasamam tu Vinayakam,
Ekadasam Ganapatim dvadasam tu Gajdnanam.
5. Dvadasaitani namani trisandhyaiii yah pathen narah
Na ca vighnabhayam tasya sarvasiddhikaram param.
6. Vidyarthi labhate vidyam dhanarthi labhate dhanam,
Putrarthi labhate putran moksarthi labhate gatim.
7. Japed Ganapatistotram sadbhir masaih phalam labhet,
Samvatsarena siddhim ca labhate natra samsayah.
8. Astanam brahmananam ca likhitva yah samarpayet,
Tasya vidya bhavet sadyo Ganesasya prasadatah.
Iti ^ri-Naradapurane Satiikatandsanam ndma
Ganapatistotram sampurnam.1
1 Published in the Brhat-stotra-ratndkara by the ^ri-Venkatesvara Press (Bombay, 1885) p. 5, and
separately, with slight variants, by the Nirnaya-sagar Press (Bombay, 1888).