Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.29842#0066
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
६२ गीतगोविन्दादर्श ।
मधुर सुधारस पिवत सुघर नर सुरपुर तहूं दुरापहि ।। ८ ।।
श्लोकः ।
तवेदं पश्यन्त्याः प्रसरदनुरागम्बहिरिव
प्रियापादालक्तच्छुरितमरुणद्योति हृदयम् ।
ममाद्यं प्रख्यातप्रणयरसभङ्गेन कितव
त्वदालोकःशोकादपि किमपि लज्जां जनयति ४५
दो० तुव उर यावकप्रकट लखि, तिय अनुराग समाज ।
यदपि कपट कीन्हो तऊ, मोहिं मन छोड़त लाज ।।७।।
आशीर्वादात्मकः श्लोकः ।
पद्मापयोधरतटीपरिरम्भलग्न-
काश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनङ्गखेद-
स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ।। ४६ ।।
कवित्व आशीबांद ।
रानी रमा के उरोज को कुंकुम कामकला परिरम्भनतैं ।
श्रम स्वेद भयो अतिखेदते लाग्यो पियाके हियामें तियातनतैं ।।
रँग जागि उव्यो अनुरागको मानो न टारीटरै छविसों मनतैं ।
सुख श्वोभाकीखानि कल्याणकरौ तुमको उरसोउरह्योमनतैं ३४


62 gītagovindādarśa /
madhura sudhārasa pivata sughara nara surapura tahūṃ durāpahi // 8 //
ślokaḥ /
tavedaṃ paśyantyāḥ prasaradanurāgambahiriva
priyāpādālaktacchuritamaruṇadyoti hr̥dayam /
mamādyaṃ prakhyātapraṇayarasabhaṅgena kitava
tvadālokaḥśokādapi kimapi lajjāṃ janayati 45
do0 tuva ura yāvakaprakaṭa lakhi, tiya anurāga samāja /
yadapi kapaṭa kīnho taū, mohiṃ mana choṛata lāja //7//
āśīrvādātmakaḥ ślokaḥ /
padmāpayodharataṭīparirambhalagna-
kāśmīramudritamuro madhusūdanasya /
vyaktānurāgamiva kheladanaṅgakheda-
svedāmbupūramanupūrayatu priyaṃ vaḥ // 46 //
kavitva āśībāṃda /
rānī ramā ke uroja ko kuṃkuma kāmakalā parirambhanataiṃ /
śrama sveda bhayo atikhedate lāgyo piyāke hiyāmeṃ tiyātanataiṃ //
raṁga jāgi uvyo anurāgako māno na ṭārīṭarai chavisoṃ manataiṃ /
sukha śvobhākīkhāni kalyāṇakarau tumako urasourahyomanataiṃ 34
 
Annotationen