Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0135

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
१२६
कथा लालाचार्य की ।
लालाचार्य रामानुजस्वामी के जमात में ऐसे भगवद्भक्त हुये कि
जिनकी कथा सुनकर निश्चय भगवच्चरणों में प्रीति होती है गुरु ने
आज्ञा दी कि भगवद्भक्तों में जितनी प्रीति व विश्वास हो सो अच्छा पर
बड़े भाई से कम उनको न जानना सो उस आज्ञा के अनुकूल बर्तते रहे
एक समय कोई माला तिलकधारी को नदी में बहते जाते से निकालकर
अपने घर लाये और विमान बनाकर भगवत्कीर्तन करते नदीपर लेजाकर
दाहक्रिया करके फिर महोत्सव में ब्राह्मणों सगोत्रों को नेवता दिया ब्रा-
ह्मणों ने अङ्गाकार न किया कहने लगे कि इनका कोई न था जानै कौन
जातिका मृतक रहा लालाचार्य सुनकर चिन्ता करने लगे और अपने
गुरु के पास गये वे स्वामी रामानुज के पास ले गये दण्डवत् कर सब वृ-
त्तान्त निवेदन किया व स्वामी ने कहा कि वे लोग भगवत्प्रसाद की महिमा
नहीं जानते हैं तुम चिन्ता मत करो भोजन की सामग्री बनाओ भगवत्
पार्षद वैकुण्ठ से आकार भोजन करेंगे सो उस दिन पर भगवत् पार्षदों
का झुण्ड ऐसे स्वरूप और वस्त्र अलंकार से कि किसीने स्वप्न में भी न
देखा हो आकर जो प्रसाद बना हुआ था अति प्रेम से भोग लगाया ब्राह्मणों
को पहले तो आश्चर्य हुआ कि ऐसे ब्राह्मण कहाँ से आये हैं फेर द्वेष-
बुद्धि करके यह मन्त्र ठहराया कि जब भोजन करके आवें तो ऐसी हँसी
करो कि लज्जित हों भगवत्पार्षद उनके कुमन्त्र को जान गये भोजन
करके आकाश मार्ग होकर चले गये ब्राह्मणों ने जो यह चरित्र और
प्रताप देखा तो बहुत लज्जित हुये और अहंकार को छोड़कर आये और
लज्जा करके लालाचार्य के सामने आँखैं बराबर न कर सके और पनवाड़े
भोजन किये हुये पार्षदों के पड़े थे उनमें से सीथ प्रसाद लेकर खाने लगे
फिर लालाचार्य के चरणों में दण्डवत् करके प्रार्थना की कि अब हमको
अपना सेवक करो और कृपा करो लालाचार्य ने कहा कि तुम्हारे ऊपर
तो भगवत् की कृपा हुई कि भगवत्पार्षदों के दर्शन तुमको हुए इससे
अधिक क्या कृपा चाहते हौ ब्राह्मणों ने विनय किया अब हमको लज्जित
करना क्या प्रयोजन अनुग्रह करना प्रयोजन है सो सब भगवत् शरण
हुये और भगवद्भक्ति और वेषनिष्ठा का प्रताप सब संसार में प्रकाशित
और प्रकट हुआ ।

bhaktamāla
126
kathā lālācārya kī |
lālācārya rāmānujasvāmī ke jamāta meṃ aise bhagavadbhakta huye ki
jinakī kathā sunakara niścaya bhagavaccaraṇoṃ meṃ prīti hotī hai guru ne
ājñā dī ki bhagavadbhaktoṃ meṃ jitanī prīti va viśvāsa ho so acchā para
baड़e bhāī se kama unako na jānanā so usa ājñā ke anukūla bartate rahe
eka samaya koī mālā tilakadhārī ko nadī meṃ bahate jāte se nikālakara
apane ghara lāye aura vimāna banākara bhagavatkīrtana karate nadīpara lejākara
dāhakriyā karake phira mahotsava meṃ brāhmaṇoṃ sagotroṃ ko nevatā diyā brā-
hmaṇoṃ ne aṅgākāra na kiyā kahane lage ki inakā koī na thā jānai kauna
jātikā mṛtaka rahā lālācārya sunakara cintā karane lage aura apane
guru ke pāsa gaye ve svāmī rāmānuja ke pāsa le gaye daṇḍavat kara saba vṛ-
ttānta nivedana kiyā va svāmī ne kahā ki ve loga bhagavatprasāda kī mahimā
nahīṃ jānate haiṃ tuma cintā mata karo bhojana kī sāmagrī banāo bhagavat
pārṣada vaikuṇṭha se ākāra bhojana kareṃge so usa dina para bhagavat pārṣadoṃ
kā jhuṇḍa aise svarūpa aura vastra alaṃkāra se ki kisīne svapna meṃ bhī na
dekhā ho ākara jo prasāda banā huā thā ati prema se bhoga lagāyā brāhmaṇoṃ
ko pahale to āścarya huā ki aise brāhmaṇa kahāṁ se āye haiṃ phera dveṣa-
buddhi karake yaha mantra ṭhaharāyā ki jaba bhojana karake āveṃ to aisī haṁsī
karo ki lajjita hoṃ bhagavatpārṣada unake kumantra ko jāna gaye bhojana
karake ākāśa mārga hokara cale gaye brāhmaṇoṃ ne jo yaha caritra aura
pratāpa dekhā to bahuta lajjita huye aura ahaṃkāra ko choड़kara āye aura
lajjā karake lālācārya ke sāmane āṁkhaiṃ barābara na kara sake aura panavāड़e
bhojana kiye huye pārṣadoṃ ke paṛe the unameṃ se sītha prasāda lekara khāne lage
phira lālācārya ke caraṇoṃ meṃ daṇḍavat karake prārthanā kī ki aba hamako
apanā sevaka karo aura kṛpā karo lālācārya ne kahā ki tumhāre ūpara
to bhagavat kī kṛpā huī ki bhagavatpārṣadoṃ ke darśana tumako hue isase
adhika kyā kṛpā cāhate hau brāhmaṇoṃ ne vinaya kiyā aba hamako lajjita
karanā kyā prayojana anugraha karanā prayojana hai so saba bhagavat śaraṇa
huye aura bhagavadbhakti aura veṣaniṣṭhā kā pratāpa saba saṃsāra meṃ prakāśita
aura prakaṭa huā |
 
Annotationen