Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0148

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१३९
भक्तमाल
अच्छे हैं जो चोरी व ठगी करें तो उस दोष में वह भक्त दण्ड के योग्य
नहीं होता निश्चय इसका गीताजी के अध्याय पांचवें व श्लोक सातवें
से अच्छे प्रकार होता है और घाटम की कथा भी निश्चय करानेवाली है
कि भगवत् ने पांवके चिह्न दूर करने के निमित्त आंधी और मेह वर्षादिया
और घोड़े का रङ्गमुश्की से सफेद करदिया और अपने भक्त के कर्म धर्म
व पुण्यरूप समझकर उसके पक्षपर हुये सिवाय इसके सब धर्म कर्म
भगवद्भक्ति की प्राप्ति के अर्थ हैं जिस काम से भगवद्भक्ति हो वह चोरी
में गिनती नहीं बरु जैसे अन्य साधन सब हैं तैसे है सो घाटम व नरवा-
हन दोनोंसे प्रसन्नता भगवत् और गुरु की हुई व जो वे लोग चोर और ठग
होते तो भगवत् कब प्रसन्न होते सिवाय इसके समर्थ को कुछ दोष नहीं
होता जिस प्रकार गङ्गाजी में सब प्रकार जल मिलकर गङ्गाजल और
प्रज्वलित अग्नि में सब वस्तु अग्नि होजाते हैं तो जान रखना कि साधु-
सेवा वह परमधर्म है कि उसके निमित्त भगवद्भक्तों ने निज भगवत् का
आभूषण उतारकर वेंच डाला है दूसरे कर्म की कौन बात है बरु आप
भगवत् साहूकार बनकर अपने भक्तों के हाथ से ठगी कराते हैं और उस
चरित्र से प्रसन्न और संतुष्ट होते हैं कि निश्चय इसका हरिपाल निष्कञ्चन
की कथा से होता है प्रीति सांची और विश्वास दृढ़ उचित है घाटम के
विश्वास को देखना चाहिये कि कैसे गुरुके वचनपर स्थिर और सच्चे थे कि
प्राण का भी लोभ न किया और नरवाहनजी के विश्वास को देखना
चाहिये कि अपने गुरु व इष्ट का नाम सुनकर तीन लाख व तीस हजार
का धन फेर दिया और अपने आपको भक्तके दुःख देने व सताने का
अपराधी समझा नितान्त अर्थ यह कि भगवद्भक्ति में विश्वास होना सब
सुकम से शिरोमणि है सिवाय इसके एक यह है कि जिस अपराध से
बालि और रावण भगवत् के घरसे निकाले गये और वध को प्राप्त हुये
सोई अपराध सुग्रीव और विभीषण से हुआ पर वे भक्ति के प्रताप से महा-
भागवत और भगवत् सखाओं में गिनेगये तो भगवद्भक्ति का यह प्रताप
है कि सब अपराध उलट के पुण्य होजाता है ।
कथा गजपति की ।
गजपति राजा पुरुषोत्तमपुरी के भगवद्भक्त हुये गोसाईं श्रीकृष्ण
चैतन्य अपने गुरु में ऐसा विश्वास दृढ़ रखते थे कि जब दर्शन करलेते
तब राज्य काज किया करते एकदिन गुरु गोसाईंजी ने उनको दर्शन करने

139
bhaktamāla
acche haiṃ jo corī va ṭhagī kareṃ to usa doṣa meṃ vaha bhakta daṇḍa ke yogya
nahīṃ hotā niścaya isakā gītājī ke adhyāya pāṃcaveṃ va śloka sātaveṃ
se acche prakāra hotā hai aura ghāṭama kī kathā bhī niścaya karānevālī hai
ki bhagavat ne pāṃvake cihna dūra karane ke nimitta āṃdhī aura meha varṣādiyā
aura ghoड़e kā raṅgamuśkī se sapheda karadiyā aura apane bhakta ke karma dharma
va puṇyarūpa samajhakara usake pakṣapara huye sivāya isake saba dharma karma
bhagavadbhakti kī prāpti ke artha haiṃ jisa kāma se bhagavadbhakti ho vaha corī
meṃ ginatī nahīṃ baru jaise anya sādhana saba haiṃ taise hai so ghāṭama va naravā-
hana donoṃse prasannatā bhagavat aura guru kī huī va jo ve loga cora aura ṭhaga
hote to bhagavat kaba prasanna hote sivāya isake samartha ko kucha doṣa nahīṃ
hotā jisa prakāra gaṅgājī meṃ saba prakāra jala milakara gaṅgājala aura
prajvalita agni meṃ saba vastu agni hojāte haiṃ to jāna rakhanā ki sādhu-
sevā vaha paramadharma hai ki usake nimitta bhagavadbhaktoṃ ne nija bhagavat kā
ābhūṣaṇa utārakara veṃca ḍālā hai dūsare karma kī kauna bāta hai baru āpa
bhagavat sāhūkāra banakara apane bhaktoṃ ke hātha se ṭhagī karāte haiṃ aura usa
caritra se prasanna aura saṃtuṣṭa hote haiṃ ki niścaya isakā haripāla niṣkañcana
kī kathā se hotā hai prīti sāṃcī aura viśvāsa dṛढ़ ucita hai ghāṭama ke
viśvāsa ko dekhanā cāhiye ki kaise guruke vacanapara sthira aura sacce the ki
prāṇa kā bhī lobha na kiyā aura naravāhanajī ke viśvāsa ko dekhanā
cāhiye ki apane guru va iṣṭa kā nāma sunakara tīna lākha va tīsa hajāra
kā dhana phera diyā aura apane āpako bhaktake duḥkha dene va satāne kā
aparādhī samajhā nitānta artha yaha ki bhagavadbhakti meṃ viśvāsa honā saba
sukama se śiromaṇi hai sivāya isake eka yaha hai ki jisa aparādha se
bāli aura rāvaṇa bhagavat ke gharase nikāle gaye aura vadha ko prāpta huye
soī aparādha sugrīva aura vibhīṣaṇa se huā para ve bhakti ke pratāpa se mahā-
bhāgavata aura bhagavat sakhāoṃ meṃ ginegaye to bhagavadbhakti kā yaha pratāpa
hai ki saba aparādha ulaṭa ke puṇya hojātā hai |
kathā gajapati kī |
gajapati rājā puruṣottamapurī ke bhagavadbhakta huye gosāīṃ śrīkṛṣṇa
caitanya apane guru meṃ aisā viśvāsa dṛढ़ rakhate the ki jaba darśana karalete
taba rājya kāja kiyā karate ekadina guru gosāīṃjī ne unako darśana karane
 
Annotationen