Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0149

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
१४०
को आना वर्जित किया राजा संन्यासीरूप होकर दर्शन के हेतु इधर उधर
फिरने लगा पर दर्शन न पाया एक दिन रथयात्रा के समय देखा कि रथ
के आगे गोसाईंजी नृत्य कर रहे हैं दौड़ के चरणों में पड़ा गोसाईंजी ने
राजा का प्रेम व विश्वास देखकर छाती से लगा लिया व प्रेम आनन्द
में मग्न कर दिया ।
कथा चतुरदासजी की ।
स्वामी चतुरदास परम भक्त व वैराग्यवान् हुये भगवद्भजन के
आनन्द में मग्न रहकर सदा भगवत् के रङ्ग में रँगे रहते थे मथुरा और
व्रजमण्डल में फिरते हुये ठौर ठौर सत्संग के सुख को लेते रहे गुरुभक्ति
में ऐसे हुये कि कोई न होगा उनके गुरु सदा घर पर आया करते
भगवत्रूप जानकर सेवा पूजा किया करते स्त्री स्वामीजी की नवयौवना
व रूपवती थी उसको गुरुकी सेवा में तत्पर कर दिया कि जो आज्ञा हो
सो सम्हारना और आप अपने धर्म पर ऐसे दृढ़ रहे कि कभी विश्वास
में तनक भेद न आया नितान्त सब सामग्री और धन व स्त्री गुरु की
भेंट करके दण्डवत् करके आज्ञा से ब्रजमण्डल में आये प्रभात की
मङ्गल आरती के दर्शन गोविन्ददेवजी के किया करते और शृङ्गार
आरती केशवदेवजी की और राजभोग नन्दगांव का देखकर गोवर्द्धन
जी में राधाकुण्ड पर होते हुये वृन्दावन में आते एक बेर नन्दगांव में
मानसरोवर पर बे अन्न जल रहे सो नन्दगांव के स्वामी नन्दबाबा है
सत्कार पथिक लोगों का कि जो उनके स्थानपर आवें उन्हींपर उचित
है इसहेतु नन्दजी के कुमार सुकुमार भक्तवत्सल महाराज अपने मेहमान
को बिन अन्न जल न देख सके बारह वर्ष के लड़के के स्वरूप से दूध
लेकर कटोरे में स्वामी चतुरदास को दिया स्वामी चतुरदास ने उस रूप
के फिर देखने के लालच जल मांगा जब बहुत देरतक वह निडर चञ्चल
लड़का पानी न लाया तब बहुत बेचैन व विकल हुये भगवत् ने स्वप्न में
आज्ञा की कि पानी का कुछ प्रयोजन नहीं तुमको दूध सब ब्रजवासियों
से मिलता रहेगा स्वामी ने विनय किया कि दूध ब्रजवासियों को बड़ा
प्यारा है कि यशोदाजी ने दूध के हेतु आपको छोड़ दिया था फिर वे लोग
दूध किसप्रकार देगे भगवत् न आज्ञा की कि निश्चयकर मिलेगा सो स्वामी
चतुरदासको दूध सब कोई देनेलगे और अब तक स्वामीके वंश में चेले जहां
चहे व्रज में तहां दूध लेने हैं सत्य है गुरु सेवा से कौन पदार्थ नहीं मिलता है ।

bhaktamāla
140
ko ānā varjita kiyā rājā saṃnyāsīrūpa hokara darśana ke hetu idhara udhara
phirane lagā para darśana na pāyā eka dina rathayātrā ke samaya dekhā ki ratha
ke āge gosāīṃjī nṛtya kara rahe haiṃ dauड़ ke caraṇoṃ meṃ paड़ā gosāīṃjī ne
rājā kā prema va viśvāsa dekhakara chātī se lagā liyā va prema ānanda
meṃ magna kara diyā |
kathā caturadāsajī kī |
svāmī caturadāsa parama bhakta va vairāgyavān huye bhagavadbhajana ke
ānanda meṃ magna rahakara sadā bhagavat ke raṅga meṃ raṁge rahate the mathurā aura
vrajamaṇḍala meṃ phirate huye ṭhaura ṭhaura satsaṃga ke sukha ko lete rahe gurubhakti
meṃ aise huye ki koī na hogā unake guru sadā ghara para āyā karate
bhagavatrūpa jānakara sevā pūjā kiyā karate strī svāmījī kī navayauvanā
va rūpavatī thī usako gurukī sevā meṃ tatpara kara diyā ki jo ājñā ho
so samhāranā aura āpa apane dharma para aise dṛढ़ rahe ki kabhī viśvāsa
meṃ tanaka bheda na āyā nitānta saba sāmagrī aura dhana va strī guru kī
bheṃṭa karake daṇḍavat karake ājñā se brajamaṇḍala meṃ āye prabhāta kī
maṅgala āratī ke darśana govindadevajī ke kiyā karate aura śṛṅgāra
āratī keśavadevajī kī aura rājabhoga nandagāṃva kā dekhakara govarddhana
jī meṃ rādhākuṇḍa para hote huye vṛndāvana meṃ āte eka bera nandagāṃva meṃ
mānasarovara para be anna jala rahe so nandagāṃva ke svāmī nandabābā hai
satkāra pathika logoṃ kā ki jo unake sthānapara āveṃ unhīṃpara ucita
hai isahetu nandajī ke kumāra sukumāra bhaktavatsala mahārāja apane mehamāna
ko bina anna jala na dekha sake bāraha varṣa ke laड़ke ke svarūpa se dūdha
lekara kaṭore meṃ svāmī caturadāsa ko diyā svāmī caturadāsa ne usa rūpa
ke phira dekhane ke lālaca jala māṃgā jaba bahuta derataka vaha niḍara cañcala
laड़kā pānī na lāyā taba bahuta becaina va vikala huye bhagavat ne svapna meṃ
ājñā kī ki pānī kā kucha prayojana nahīṃ tumako dūdha saba brajavāsiyoṃ
se milatā rahegā svāmī ne vinaya kiyā ki dūdha brajavāsiyoṃ ko baड़ā
pyārā hai ki yaśodājī ne dūdha ke hetu āpako choड़ diyā thā phira ve loga
dūdha kisaprakāra dege bhagavat na ājñā kī ki niścayakara milegā so svāmī
caturadāsako dūdha saba koī denelage aura aba taka svāmīke vaṃśa meṃ cele jahāṃ
cahe vraja meṃ tahāṃ dūdha lene haiṃ satya hai guru sevā se kauna padārtha nahīṃ milatā hai |
 
Annotationen