Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0194

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
१८५
व्रत होगा सो इस वचन पर निश्चय कालीकण्ठीवाले रखते हैं । जाने रहो
कि कालीकण्ठीवाले बहूजी के चेले कहलाते हैं मत उनका वैष्णवी है
दुआबे यमुना व गङ्गा के सिवाय दूसरे देश में इस पन्थवाले नहीं हैं
मौजे रनदेवा सहारनपूर के इलाके में उनका गुरुद्वारा है आचार्य इस
पन्थ का योग्य व सिद्ध था रीति उपासना की उचित व अङ्गीकार योग्य
है व शास्त्राज्ञा के अनुसार है पर इस समय इस पन्थ में कोई पण्डित
योग्य व सिद्ध और जाननेवाला भेद उस उपासना का नहीं इस कारण
से प्रकाश कम है बरु बहुत घराने से न जानने के कारण वह उपासना
त्याज्य होगई है अब स्कन्दपुराण में वीसप्रकार का निर्णय इस व्रत में
आधा अर्थात् जो किसी ने इकतालीस घड़ी दशमी को उचित जाना
तो वह एक प्रकार ठहरी और इसी भाँति जिसने पैंतालीस घड़ी को
सिद्धान्त किया तो यह दूसरी प्रकार हुई इसी क्रम से साठ घड़ी तक
बीसप्रकार की होगई और नाम हरएक के व्याली व महाव्याली व भया
व महाभया इत्यादि लिखे हैं सो सिवाय कालीकण्ठीवालों के और कोई
उस पन्थका प्रवर्त्तक नहीं इसहेतु विस्तार व वर्णन करना प्रयोजन नहीं
समझा और चारों संप्रदाय के वेध का निर्णय यह है कि निम्बार्क
संप्रदायवालों ने श्रुति व स्मृति की आज्ञा के अनुसार पैंतालीस घड़ी के
वेध को अङ्गीकार किया अर्थात् प्राग्म्भ अगिले दिन का पिछली अर्द्ध
रात्रि से है जो आधीरात के उपरान्त दशमी होय तो अगिले दिन व्रत
करना न चाहिये क्योंकि दशमी का वेध होगया और इस रीति को कापा-
लिक वेध कहते हैं विशेष करके सिद्धान्त जाननेवालों को उपासना का
यह निश्चय है कि ग्रीष्मऋतु में सैंतालीस घड़ी पर आधीरात होती है
और हेमन्तऋतु में तेंतालीस घड़ी पर सो जिस तिथि में जितनी रात
गत होने पर आधीरात हो उसको मुख्य जानना चाहिये पैंतालीस घड़ी
के प्रबन्ध का प्रयोजन नहीं पर सामान्य विख्यात पैंतालीस घड़ी के
वेध की है और रामानुज संप्रदाय में स्मृति व पुराणकी आज्ञा के अनु-
सार पचपन घड़ी तिथि आजके बीतने पर अगिले दिन को ग्रहण किया
है अर्थात् ब्राह्मीमुहूर्त का आठवाँ भाग रात का है जब से प्रारम्भ हो तब
से तिथि का आरम्भ है व प्रमाण रात का भरतखण्ड में चालीस घड़ी
तक है इस हेतु आठवाँ भाग रात का पाँच घड़ी हुआ सो इस संप्रदाय
के अनुगामी पचपन घड़ी से अधिक होय तौ अगिले दिन व्रत नहीं

bhaktamāla
185
vrata hogā so isa vacana para niścaya kālīkaṇṭhīvāle rakhate haiṃ | jāne raho
ki kālīkaṇṭhīvāle bahūjī ke cele kahalāte haiṃ mata unakā vaiṣṇavī hai
duābe yamunā va gaṅgā ke sivāya dūsare deśa meṃ isa panthavāle nahīṃ haiṃ
mauje ranadevā sahāranapūra ke ilāke meṃ unakā gurudvārā hai ācārya isa
pantha kā yogya va siddha thā rīti upāsanā kī ucita va aṅgīkāra yogya
hai va śāstrājñā ke anusāra hai para isa samaya isa pantha meṃ koī paṇḍita
yogya va siddha aura jānanevālā bheda usa upāsanā kā nahīṃ isa kāraṇa
se prakāśa kama hai baru bahuta gharāne se na jānane ke kāraṇa vaha upāsanā
tyājya hogaī hai aba skandapurāṇa meṃ vīsaprakāra kā nirṇaya isa vrata meṃ
ādhā arthāt jo kisī ne ikatālīsa ghaड़ī daśamī ko ucita jānā
to vaha eka prakāra ṭhaharī aura isī bhāṁti jisane paiṃtālīsa ghaड़ī ko
siddhānta kiyā to yaha dūsarī prakāra huī isī krama se sāṭha ghaड़ī taka
bīsaprakāra kī hogaī aura nāma haraeka ke vyālī va mahāvyālī va bhayā
va mahābhayā ityādi likhe haiṃ so sivāya kālīkaṇṭhīvāloṃ ke aura koī
usa panthakā pravarttaka nahīṃ isahetu vistāra va varṇana karanā prayojana nahīṃ
samajhā aura cāroṃ saṃpradāya ke vedha kā nirṇaya yaha hai ki nimbārka
saṃpradāyavāloṃ ne śruti va smṛti kī ājñā ke anusāra paiṃtālīsa ghaड़ī ke
vedha ko aṅgīkāra kiyā arthāt prāgmbha agile dina kā pichalī arddha
rātri se hai jo ādhīrāta ke uparānta daśamī hoya to agile dina vrata
karanā na cāhiye kyoṃki daśamī kā vedha hogayā aura isa rīti ko kāpā-
lika vedha kahate haiṃ viśeṣa karake siddhānta jānanevāloṃ ko upāsanā kā
yaha niścaya hai ki grīṣmaṛtu meṃ saiṃtālīsa ghaड़ī para ādhīrāta hotī hai
aura hemantaṛtu meṃ teṃtālīsa ghaड़ī para so jisa tithi meṃ jitanī rāta
gata hone para ādhīrāta ho usako mukhya jānanā cāhiye paiṃtālīsa ghaड़ī
ke prabandha kā prayojana nahīṃ para sāmānya vikhyāta paiṃtālīsa ghaड़ī ke
vedha kī hai aura rāmānuja saṃpradāya meṃ smṛti va purāṇakī ājñā ke anu-
sāra pacapana ghaड़ī tithi ājake bītane para agile dina ko grahaṇa kiyā
hai arthāt brāhmīmuhūrta kā āṭhavāṁ bhāga rāta kā hai jaba se prārambha ho taba
se tithi kā ārambha hai va pramāṇa rāta kā bharatakhaṇḍa meṃ cālīsa ghaड़ī
taka hai isa hetu āṭhavāṁ bhāga rāta kā pāṁca ghaड़ī huā so isa saṃpradāya
ke anugāmī pacapana ghaड़ī se adhika hoya tau agile dina vrata nahīṃ
 
Annotationen