Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.36579#0236

DWork-Logo
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
२२७
भक्तमाल
श्रीसंप्रदायवालों का लिखा है जो लोग राम, कृष्ण, नृसिंह आदि के
उपासक हैं वे अपने इष्ट को अवतारी मानते हैं व विष्णु व दूसरे लोगों
को अवतार । दूसरा गौण अवतार उसमें दो भाँति हैं एक तो संसारीलोगों
के अज्ञान दूर करने के निमित्त व धर्मकी प्रवृत्ति करने को होता है जैसे
व्यास, बलि व पृथु इत्यादि । दूसरे परशुराम, शिव व गणेश इत्यादि
और कुछ वर्णन अवतारों का दूसरी निष्ठा में किनारे लिखागया है और
चौथा अन्तर्यामी उसके दो प्रकार हैं एक निरूप अर्थात् ज्ञानानन्द,
अलख, अविनाशी, निरीह निरञ्जन, निर्गुणब्रह्म व सर्वव्यापक हैं जिस
प्रकार तिल व काष्ठ के सब अङ्गमें तेल व अग्नि प्राप्त हैं परन्तु दिखाई नहीं
देते इसी प्रकार वह सब जगह प्राप्त व व्यापक है और जिसकी सत्ता व
प्रेरणा से माया अनन्त ब्रह्माण्डों को रचती है दूसरा रूपवान अर्थात्
सगुणस्वरूप शंखचक्रधारी माया से निर्लेप वासुदेवस्वरूप है और यह
ही भगवद्विग्रह संकर्षण आदि व्यूहस्वरूप के साथ कि जिनका वर्णन
दूसरे स्वरूप में हुआ गिनती होता है अर्थात् वासुदेव, संकर्षण प्रद्युम्न,
अनिरुद्ध पांचवां अर्चास्वरूप है कि जिसका वर्णन आठवीं निष्ठा प्रतिमा
व अर्चा में लिखागया । इतना भगवत्स्वरूप का वर्णन होचुका माया का
स्वरूप यह है कि जड़ अर्थात् अचल है स्वतन्त्र किसी प्रकार का कुछ
पराक्रम नहीं रखती भगवत् की प्रेरणा से सब कार्य करती है । कोई
का यह वचन है कि वह माया अनादि शान्त है अर्थात् यह मालूम नहीं
होसक्ता कि कब से है और कब उत्पन्न हुई परन्तु अन्त उसका होजाता
है । जब वेद व शास्त्र सिद्धान्त के अनुसार छूटने के निमित्त उपाय किया
जाता है तो वह माया दूर होजाती है और कोई यह कहते हैं कि माया
नित्य है व सदा रहेगी कि भगवत् की शक्ति है दूर होना उसका असंभव
है परन्तु जब वेद के अनुसार यह जीव भगवत् आराधन करता है तो
भगवत् की कृपासे वह माया उस जीव पर अपना बल जैसा औरों पर
करती है नहीं करसक्ती इस बात में मूल अर्थ दोनों का एक है केवल
बोलनमात्र है । वह माया दो प्रकार की है एक विद्या कि जिससे अनन्त
ब्रह्माण्ड व ब्रह्माण्डों के स्वामी उत्पन्न होते हैं । दूसरी अविद्या कि जिस
के जाल में यह जीव फँसा हुआ है । जीव का स्वरूप कि जिसको आत्मा
भी कहते हैं कुछ नामनिष्ठा के अन्तमें वर्णन हुआ अर्थात् भगवत् अंश,
निर्विकार, प्रकाशमान, ज्ञानानन्दस्वरूप व तीनों काल भूत-भविष्य-वर्त-

227
bhaktamāla
śrīsaṃpradāyavāloṃ kā likhā hai jo loga rāma, kṛṣṇa, nṛsiṃha ādi ke
upāsaka haiṃ ve apane iṣṭa ko avatārī mānate haiṃ va viṣṇu va dūsare logoṃ
ko avatāra | dūsarā gauṇa avatāra usameṃ do bhāṁti haiṃ eka to saṃsārīlogoṃ
ke ajñāna dūra karane ke nimitta va dharmakī pravṛtti karane ko hotā hai jaise
vyāsa, bali va pṛthu ityādi | dūsare paraśurāma, śiva va gaṇeśa ityādi
aura kucha varṇana avatāroṃ kā dūsarī niṣṭhā meṃ kināre likhāgayā hai aura
cauthā antaryāmī usake do prakāra haiṃ eka nirūpa arthāt jñānānanda,
alakha, avināśī, nirīha nirañjana, nirguṇabrahma va sarvavyāpaka haiṃ jisa
prakāra tila va kāṣṭha ke saba aṅgameṃ tela va agni prāpta haiṃ parantu dikhāī nahīṃ
dete isī prakāra vaha saba jagaha prāpta va vyāpaka hai aura jisakī sattā va
preraṇā se māyā ananta brahmāṇḍoṃ ko racatī hai dūsarā rūpavāna arthāt
saguṇasvarūpa śaṃkhacakradhārī māyā se nirlepa vāsudevasvarūpa hai aura yaha
hī bhagavadvigraha saṃkarṣaṇa ādi vyūhasvarūpa ke sātha ki jinakā varṇana
dūsare svarūpa meṃ huā ginatī hotā hai arthāt vāsudeva, saṃkarṣaṇa pradyumna,
aniruddha pāṃcavāṃ arcāsvarūpa hai ki jisakā varṇana āṭhavīṃ niṣṭhā pratimā
va arcā meṃ likhāgayā | itanā bhagavatsvarūpa kā varṇana hocukā māyā kā
svarūpa yaha hai ki jaड़ arthāt acala hai svatantra kisī prakāra kā kucha
parākrama nahīṃ rakhatī bhagavat kī preraṇā se saba kārya karatī hai | koī
kā yaha vacana hai ki vaha māyā anādi śānta hai arthāt yaha mālūma nahīṃ
hosaktā ki kaba se hai aura kaba utpanna huī parantu anta usakā hojātā
hai | jaba veda va śāstra siddhānta ke anusāra chūṭane ke nimitta upāya kiyā
jātā hai to vaha māyā dūra hojātī hai aura koī yaha kahate haiṃ ki māyā
nitya hai va sadā rahegī ki bhagavat kī śakti hai dūra honā usakā asaṃbhava
hai parantu jaba veda ke anusāra yaha jīva bhagavat ārādhana karatā hai to
bhagavat kī kṛpāse vaha māyā usa jīva para apanā bala jaisā auroṃ para
karatī hai nahīṃ karasaktī isa bāta meṃ mūla artha donoṃ kā eka hai kevala
bolanamātra hai | vaha māyā do prakāra kī hai eka vidyā ki jisase ananta
brahmāṇḍa va brahmāṇḍoṃ ke svāmī utpanna hote haiṃ | dūsarī avidyā ki jisa
ke jāla meṃ yaha jīva phaṁsā huā hai | jīva kā svarūpa ki jisako ātmā
bhī kahate haiṃ kucha nāmaniṣṭhā ke antameṃ varṇana huā arthāt bhagavat aṃśa,
nirvikāra, prakāśamāna, jñānānandasvarūpa va tīnoṃ kāla bhūta-bhaviṣya-varta-
 
Annotationen