Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink:
https://doi.org/10.11588/diglit.36579#0269

DWork-Logo
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२६०
भक्तमाल
दर्शन अनन्त गुण शोभाधाम भगवत् के रूप अनूप का करते हैं नासिका
से भगवत् शरीर की सुगन्ध और तुलसी सूँघते हैं और सर्प आंख ही से
सुनते हैं कान उनके नहीं हैं इस हेतु आंखों की राह से भगवत् के श्वासा
से वेद और मन्त्र निकलते हैं सो मूल पद अर्थ सहित मन में धारण
करते हैं तात्पर्य यह कि सब अङ्ग शेषजी के भगवत् सेवा में लगे हैं और
सब वास्ते भगवत् सेवा के हैं इसो हेतु उनका नाम शेष विख्यात होकर
पदवी अन्त व परिणाम शेष होने का उन पर समाप्त हुआ सो प्रयोजन
इस लिखने से यह है कि सेवा भगवत् की ऐसी हो कि गुप्त व प्रकट के
अङ्ग में से कोई अङ्ग सेवा से रहित न होय इस अवस्था को जिसकी सेवा
पहुँच जाती है उसी का नाम शेष है और वही अनित्य और वही नित्य
मुक्त है और वही समीपी सेवक व पार्षद है और उसी का नाम सामीप्य
मुक्तिवाला है । रामानुजसंप्रदाय में जो शब्द कैंकर्य विख्यात है वह
तात्पर्य भगवत् सेवा से है मूल उस पद के प्राप्त होने का यह है कि
जितना काम प्रभात से अगिले प्रभात तक जिस अङ्ग से यह मनुष्य
अपने तन के वास्ते करता है वह सब भगवत् सेवा के सम्बन्ध विचार
करके करता है अपने निमित्त तनक न समझे जैसे रसोईं करना है तो
चौके का देना और जल का ले आना और रसोईं का बनाना भगवत् की
रसोईं का विचार हो अथवा घोड़ा मोल लेना है तो भगवत् की सवारी के
निमित्त मोल ले अपनी सवारी को विचार के नहीं और सवार होते समय
यह ध्यान कर ले कि भगवत् घोड़े पर सवार हैं और आप साईसकी भांति
साथ है अथवा कोई पोशाक बनावना है तो भगवत् के निमित्त हो अपने
निमित्त विचार न करे व पहले भगवत् को पहिनावे पीछे प्रसाद भगवत्
का आप धारण करे इसी प्रकार और सब काम रात दिन और अपने जाति
धर्म के करे और जो त्यागी होय तो जो कुछ वन और पहाड़ में शरीर से
कर्म हो सब भगवत् सेवा के निमित्त विचार करे अपने शरीर की मुख्यता
सब उठा देवे और यह सेवा भगवत् मूर्त्ति की करे या मानसी व भगवत्के
ध्यान स्वरूप में और ध्यान में और विश्वास रूप अनूप भगवत् का ऐसा
हो कि मानो वह पोशाक अथवा कोई वस्तु अर्पण न किया हुआ भगवत्
ने अङ्गीकार व धारण कर लिया और प्रसाद मुझको कृपा किया केवल बात
ही का जमाखर्च न हो और हर एक काम में ऐसा विचार करता रहे और
मालूम रहे कोई विधान भगवत् सेवा के सम्बन्धी आठवीं निष्ठा अर्थात्

260
bhaktamāla
darśana ananta guṇa śobhādhāma bhagavat ke rūpa anūpa kā karate haiṃ nāsikā
se bhagavat śarīra kī sugandha aura tulasī sūṁghate haiṃ aura sarpa āṃkha hī se
sunate haiṃ kāna unake nahīṃ haiṃ isa hetu āṃkhoṃ kī rāha se bhagavat ke śvāsā
se veda aura mantra nikalate haiṃ so mūla pada artha sahita mana meṃ dhāraṇa
karate haiṃ tātparya yaha ki saba aṅga śeṣajī ke bhagavat sevā meṃ lage haiṃ aura
saba vāste bhagavat sevā ke haiṃ iso hetu unakā nāma śeṣa vikhyāta hokara
padavī anta va pariṇāma śeṣa hone kā una para samāpta huā so prayojana
isa likhane se yaha hai ki sevā bhagavat kī aisī ho ki gupta va prakaṭa ke
aṅga meṃ se koī aṅga sevā se rahita na hoya isa avasthā ko jisakī sevā
pahuṁca jātī hai usī kā nāma śeṣa hai aura vahī anitya aura vahī nitya
mukta hai aura vahī samīpī sevaka va pārṣada hai aura usī kā nāma sāmīpya
muktivālā hai | rāmānujasaṃpradāya meṃ jo śabda kaiṃkarya vikhyāta hai vaha
tātparya bhagavat sevā se hai mūla usa pada ke prāpta hone kā yaha hai ki
jitanā kāma prabhāta se agile prabhāta taka jisa aṅga se yaha manuṣya
apane tana ke vāste karatā hai vaha saba bhagavat sevā ke sambandha vicāra
karake karatā hai apane nimitta tanaka na samajhe jaise rasoīṃ karanā hai to
cauke kā denā aura jala kā le ānā aura rasoīṃ kā banānā bhagavat kī
rasoīṃ kā vicāra ho athavā ghoड़ā mola lenā hai to bhagavat kī savārī ke
nimitta mola le apanī savārī ko vicāra ke nahīṃ aura savāra hote samaya
yaha dhyāna kara le ki bhagavat ghoड़e para savāra haiṃ aura āpa sāīsakī bhāṃti
sātha hai athavā koī pośāka banāvanā hai to bhagavat ke nimitta ho apane
nimitta vicāra na kare va pahale bhagavat ko pahināve pīche prasāda bhagavat
kā āpa dhāraṇa kare isī prakāra aura saba kāma rāta dina aura apane jāti
dharma ke kare aura jo tyāgī hoya to jo kucha vana aura pahāड़ meṃ śarīra se
karma ho saba bhagavat sevā ke nimitta vicāra kare apane śarīra kī mukhyatā
saba uṭhā deve aura yaha sevā bhagavat mūrtti kī kare yā mānasī va bhagavatke
dhyāna svarūpa meṃ aura dhyāna meṃ aura viśvāsa rūpa anūpa bhagavat kā aisā
ho ki māno vaha pośāka athavā koī vastu arpaṇa na kiyā huā bhagavat
ne aṅgīkāra va dhāraṇa kara liyā aura prasāda mujhako kṛpā kiyā kevala bāta
hī kā jamākharca na ho aura hara eka kāma meṃ aisā vicāra karatā rahe aura
mālūma rahe koī vidhāna bhagavat sevā ke sambandhī āṭhavīṃ niṣṭhā arthāt
 
Annotationen