Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Editor]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Page / Citation link:
https://doi.org/10.11588/diglit.41410#0037
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
बालकाण्ड । ३१
वर्जित सदा एकरस हौ, अरु अपने स्थापित किये सनातन सत्य
धर्म के रक्षक हौ, अरु आप सनातन हौ, पुरुषोत्तम हौ, अरु हे
भगवन् ! आप जगत् के उपत्ति पालन संहार में अचिन्त्य शक्ति-
मान् हौ, आपके अनेक मुख हैं अनेक चक्षु श्रोत्र हैं अनेक बाहु
अरु अनेक पाद हैं, चन्द्र सू्र्यादि आपके चक्षु हैं, अग्नि
आपका मुख है आप अपने तेज करके सूर्य्यादि सर्वको प्रकाशते
हौ, आप ही पृथिवी आदि सर्वभूत भौतिक जगत् बिषे व्याप्त
होके सुशोभित हौ । हे भगवन् ! हम कोई भी आपकी स्तुति
करनेको समर्थ नहीं, एतदर्थ आप अपनी दयालुता शक्ति को
देख हम सर्व शरणागतों को क्लेश से मुक्त करिये । हे भगवन् ! इस
अहंलक्षणात्मक मूलाऽज्ञानरूप रावण करके क्लेशित हुये महान्
क्लेश को प्राप्त हैं तिसको आप अन्तर्यामी रूप से जानते
हौ एतदर्थ हमारे सर्वकी विनय को स्वीकार कर इस महान्
क्लेशसागर से उद्धार करिये । हे सौम्य ! इस प्रकार जब मुमुक्षु-
तारूपी गऊ को अग्रसर कर आचार्य्यरूप ब्रह्मा ने परमात्मा से
सर्व के क्लेशनाशार्थ प्रार्थना किया तब परम दयालु धर्मरक्षक
परमात्मा शास्त्ररूपी आकाशवाणी से कहता भया कि । "अहं त्वां
सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः" मैं तुमको अहंलक्षणात्मकं
मूलाऽज्ञानरूप रावण अरु आसुरी संपदा के लक्षणरूप पापात्मा
असुरों से तुम्हारी रक्षा करौंगा अब तुम सोच मत करो तुम्हारे
सर्व के हितार्थ मनुष्य शरीररूपी अवधपूरी में क्षेत्रज्ञरूप
महाराज दशरथ के गृह में अपने सहचारियों सहित सम्यक्
ज्ञानरूप से प्रकट होय तुम्हारी रक्षा करौंगा अब आप अपने २
स्थान को जाइये, अरु अपने अंशों करके वेदमंत्ररूप वानर शरीर
को धारण करिये । हे सौम्य ! इस प्रकार परमात्मा की आज्ञा पाय
सर्व शान्तचित्त अपने २ स्थान में सुशोभित होते भये ।
इति ब्रह्मादिदेवताकृतपरमात्मस्तुतिवर्णनं नाम
तृतीयप्रकरणं समाप्तम् ।

bālakāṇḍa | 31
varjita sadā ekarasa hau, aru apane sthāpita kiye sanātana satya
dharma ke rakṣaka hau, aru āpa sanātana hau, puruṣottama hau, aru he
bhagavan ! āpa jagat ke upatti pālana saṃhāra meṃ acintya śakti-
mān hau, āpake aneka mukha haiṃ aneka cakṣu śrotra haiṃ aneka bāhu
aru aneka pāda haiṃ, candra sūryādi āpake cakṣu haiṃ, agni
āpakā mukha hai āpa apane teja karake sūryyādi sarvako prakāśate
hau, āpa hī pṛthivī ādi sarvabhūta bhautika jagat biṣe vyāpta
hoke suśobhita hau | he bhagavan ! hama koī bhī āpakī stuti
karaneko samartha nahīṃ, etadartha āpa apanī dayālutā śakti ko
dekha hama sarva śaraṇāgatoṃ ko kleśa se mukta kariye | he bhagavan ! isa
ahaṃlakṣaṇātmaka mūlā 'jñānarūpa rāvaṇa karake kleśita huye mahān
kleśa ko prāpta haiṃ tisako āpa antaryāmī rūpa se jānate
hau etadartha hamāre sarvakī vinaya ko svīkāra kara isa mahān
kleśasāgara se uddhāra kariye | he saumya ! isa prakāra jaba mumukṣu-
tārūpī gaū ko agrasara kara ācāryyarūpa brahmā ne paramātmā se
sarva ke kleśanāśārtha prārthanā kiyā taba parama dayālu dharmarakṣaka
paramātmā śāstrarūpī ākāśavāṇī se kahatā bhayā ki | "ahaṃ tvāṃ
sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ" maiṃ tumako ahaṃlakṣaṇātmakaṃ
mūlā 'jñānarūpa rāvaṇa aru āsurī saṃpadā ke lakṣaṇarūpa pāpātmā
asuroṃ se tumhārī rakṣā karauṃgā aba tuma soca mata karo tumhāre
sarva ke hitārtha manuṣya śarīrarūpī avadhapūrī meṃ kṣetrajñarūpa
mahārāja daśaratha ke gṛha meṃ apane sahacāriyoṃ sahita samyak
jñānarūpa se prakaṭa hoya tumhārī rakṣā karauṃgā aba āpa apane 2
sthāna ko jāiye, aru apane aṃśoṃ karake vedamaṃtrarūpa vānara śarīra
ko dhāraṇa kariye | he saumya ! isa prakāra paramātmā kī ājñā pāya
sarva śāntacitta apane 2 sthāna meṃ suśobhita hote bhaye |
iti brahmādidevatākṛtaparamātmastutivarṇanaṃ nāma
tṛtīyaprakaraṇaṃ samāptam |
 
Annotationen