Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten
Überblick
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३० रामायण अध्यात्मविचार ।
सर्वसे निःशेष रहित होऊं सो उपाय कहिये अब आपही हमारे
रक्षक हौ एतदर्थ अब मुझको इस महान् क्लेश से मुक्त करो ।
३ ।। हे सौम्य ! इस प्रकार जब उस मुमुक्षुता वृत्तिरूपा गऊ
ने आचार्यरूप ब्रह्मा से अपने निःशेष क्लेशनाशार्थ प्रार्थना
किया तब । "तस्मै सविद्वान्नुपसन्नाय सम्यक् प्रशान्तचित्ताय
शमान्विताय प्रोवाच" । आचार्यरूप ब्रह्मा उस शरण आयी
जो साधन दैवीसम्पदा के लक्षणरूप देवता करके सम्पन्न धर्म-
धारणलक्षणात्मक अन्तःकरण की धारणवृत्तिरूपा पृथिवी जो
मुमुक्षुतारूपी गौ का स्वरूप धारण कर नम्रभाव से सम्मुख
खड़ी हो विनय करती है तिसको कहते भये कि । "ईश्वारः सर्व-
भूतानां हृद्देशेऽर्जुन तिष्ठति" "त्वमेव शरणं गच्छ सर्वभावेन"
"नान्यःपन्था विमुक्तये" । सर्वान्तर्यामी सर्वका साक्षी स्वसत्ता-
मात्र से सर्वका प्रेरक परमात्मा सर्वके भीतर बाहर सर्वत्र पूर्ण
है अरु सम्पूर्ण नामरूपात्मक जगत् को अपनी सत्तारूप आज्ञा
में चलावनेवाला सर्वका रक्षक परम शान्ति का स्थान विज्ञानघन
है तिसही परमात्मा की शरण को प्राप्त होगी तब उस परम
कृपालु की कृपा करके तू इस महान् क्लेश से छूटेगी अन्य
उपाय मुक्ति का कोई नहीं ।
४ । हे सौम्य ! उक्त प्रकार आचार्यरूप ब्रह्मा ने मुमुक्षुतारूपी
गऊका समाधान कर उसके हितार्थ आप ब्रह्मा दैवी संपदारूप
देवताओं के साथ मिल परमात्मा की स्तुवि करता भया । ब्रह्मो-
वाच । "त्वमक्षरं परमं वेदितव्यं, त्वमस्य विश्वस्य परं निधा-
नम् ।त्वमव्ययः शाश्वतधर्मगोप्ता, सनातनस्त्वं पुरुषो मतो मे"।।
"अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुंशशिसूर्यनत्रम् । पश्यामि
त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्" । हे प्रभो ! आप
की सदा जय हो २ आप क्षरभाव से रहित सदा अक्षर हौ, अरु
सर्वसे पर मुमुक्षुओं करके आप ही जानने योग्य हौ, अरु आप
ही हम आदि चराचर विश्व के स्वामी हौ अरु आप वृद्धि क्षय

30 rāmāyaṇa adhyātmavicāra |
sarvase niḥśeṣa rahita hoūṃ so upāya kahiye aba āpahī hamāre
rakṣaka hau etadartha aba mujhako isa mahān kleśa se mukta karo |
3 || he saumya ! isa prakāra jaba usa mumukṣutā vṛttirūpā gaū
ne ācāryarūpa brahmā se apane niḥśeṣa kleśanāśārtha prārthanā
kiyā taba | "tasmai savidvānnupasannāya samyak praśāntacittāya
śamānvitāya provāca" | ācāryarūpa brahmā usa śaraṇa āyī
jo sādhana daivīsampadā ke lakṣaṇarūpa devatā karake sampanna dharma-
dhāraṇalakṣaṇātmaka antaḥkaraṇa kī dhāraṇavṛttirūpā pṛthivī jo
mumukṣutārūpī gau kā svarūpa dhāraṇa kara namrabhāva se sammukha
khaड़ī ho vinaya karatī hai tisako kahate bhaye ki | "īśvāraḥ sarva-
bhūtānāṃ hṛddeśe 'rjuna tiṣṭhati" "tvameva śaraṇaṃ gaccha sarvabhāvena"
"nānyaḥpanthā vimuktaye" | sarvāntaryāmī sarvakā sākṣī svasattā-
mātra se sarvakā preraka paramātmā sarvake bhītara bāhara sarvatra pūrṇa
hai aru sampūrṇa nāmarūpātmaka jagat ko apanī sattārūpa ājñā
meṃ calāvanevālā sarvakā rakṣaka parama śānti kā sthāna vijñānaghana
hai tisahī paramātmā kī śaraṇa ko prāpta hogī taba usa parama
kṛpālu kī kṛpā karake tū isa mahān kleśa se chūṭegī anya
upāya mukti kā koī nahīṃ |
4 | he saumya ! ukta prakāra ācāryarūpa brahmā ne mumukṣutārūpī
gaūkā samādhāna kara usake hitārtha āpa brahmā daivī saṃpadārūpa
devatāoṃ ke sātha mila paramātmā kī stuvi karatā bhayā | brahmo-
vāca | "tvamakṣaraṃ paramaṃ veditavyaṃ, tvamasya viśvasya paraṃ nidhā-
nam |tvamavyayaḥ śāśvatadharmagoptā, sanātanastvaṃ puruṣo mato me"||
"anādimadhyāntamanantavīryamanantabāhuṃśaśisūryanatram | paśyāmi
tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam" | he prabho ! āpa
kī sadā jaya ho 2 āpa kṣarabhāva se rahita sadā akṣara hau, aru
sarvase para mumukṣuoṃ karake āpa hī jānane yogya hau, aru āpa
hī hama ādi carācara viśva ke svāmī hau aru āpa vṛddhi kṣaya
 
Annotationen