Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0007
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
"ॐ परमात्मनेभ्यो नमः" ।
रामायण अध्यात्मविचार ।
"एकमेवाद्वितीयम् नेह नानास्तिकिञ्चन"
"नमोब्रह्मिष्ठाय"

१ ॐ सत्यं ज्ञानमनन्तं ब्रह्म । सत्य सनातनीय सर्व प्रकार
[...]स्तिक धर्मावलम्बी आर्य्य पुरुषों को प्रकट हो कि वर्तमान
[...]गराजके प्रभाव बलसे इस भारतवर्ष में नाना प्रकार के मायिक
प्राचार्य उदय हो अपनी वाणीरूपी किरणों द्वारा नाना प्रकार के
वयुक्ति कल्पित धर्म को सत्य सनातनीय धर्म करके प्रकाश
[...]रते संते नवीन प्रजा "जोकि प्रतीती विद्यारूप पवन करके
[...]सारित प्रज्ञा है; तिनके आन्तर्य अभीष्ट को "जोकि विद्यानु-
[...]ल है; प्रकट प्रमाण पुष्टकर अपने कल्पित वाक्यों में विश्वास
[...]रावते आप वेद को स्वाभीष्टानुकूल मानते हैं । अरु वेदशिरो
श्रुति प्रमाणसे प्रकाशित जे ईश्वरके अवतार प्रतिपादक वाक्य
तेनको तिरोधान करते ईश्वर के अवतार होने में; अवतारी
[...]रुष करके प्रकट किये जे नाना प्रकार के मानुषी प्राकृत चरित्र
तेस बिषे नाना प्रकार की तर्क उठाय; ईश्वर का अवतार होना
असंभव मानके, श्रीराम कृष्णादि अवतार अरु तिनको अवतार
रूपसे ईश्वर प्रतिपादक जे रामायण भागवतादि सनातनसत्य
आर्य्यधर्मावलम्बी सत्पुरुषों करके मान्य व्यास वाल्मीकादि
महर्षियों करके प्रकाशित जे ग्रन्थरूप सत्यवाक्य तिनका खंडन
करते हैं । तिसका कारण यह है कि ईश्वर ने श्रीराम कृष्णादि
अवतार शरीर अपने बिषे धारणकर जो जो कायिक वाचिक

"ॐ paramātmanebhyo namaḥ" |
rāmāyaṇa adhyātmavicāra |
"ekamevādvitīyam neha nānāstikiñcana"
"namobrahmiṣṭhāya"

1 ॐ satyaṃ jñānamanantaṃ brahma | satya sanātanīya sarva prakāra
[...]stika dharmāvalambī āryya puruṣoṃ ko prakaṭa ho ki vartamāna
[...]garājake prabhāva balase isa bhāratavarṣa meṃ nānā prakāra ke māyika
prācārya udaya ho apanī vāṇīrūpī kiraṇoṃ dvārā nānā prakāra ke
vayukti kalpita dharma ko satya sanātanīya dharma karake prakāśa
[...]rate saṃte navīna prajā "joki pratītī vidyārūpa pavana karake
[...]sārita prajñā hai; tinake āntarya abhīṣṭa ko "joki vidyānu-
[...]la hai; prakaṭa pramāṇa puṣṭakara apane kalpita vākyoṃ meṃ viśvāsa
[...]rāvate āpa veda ko svābhīṣṭānukūla mānate haiṃ | aru vedaśiro
śruti pramāṇase prakāśita je īśvarake avatāra pratipādaka vākya
tenako tirodhāna karate īśvara ke avatāra hone meṃ; avatārī
[...]ruṣa karake prakaṭa kiye je nānā prakāra ke mānuṣī prākṛta caritra
tesa biṣe nānā prakāra kī tarka uṭhāya; īśvara kā avatāra honā
asaṃbhava mānake, śrīrāma kṛṣṇādi avatāra aru tinako avatāra
rūpase īśvara pratipādaka je rāmāyaṇa bhāgavatādi sanātanasatya
āryyadharmāvalambī satpuruṣoṃ karake mānya vyāsa vālmīkādi
maharṣiyoṃ karake prakāśita je grantharūpa satyavākya tinakā khaṃḍana
karate haiṃ | tisakā kāraṇa yaha hai ki īśvara ne śrīrāma kṛṣṇādi
avatāra śarīra apane biṣe dhāraṇakara jo jo kāyika vācika
 
Annotationen