Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0008
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२ रामायण अध्यात्मविचार ।
मानसिक चरित्र किये हैं सो सर्व्व संसारी जीवोंको धर्म उपदेशही
कियाहै तिसकी अज्ञातता अरु जो कोई पुरुष रामचन्द्रने मोहादि;
जो जानकी हरणादि समय; अरु कृष्णचन्द्र ने कामादि; जो
रासलीला करके; अपने बिषे दिखाये तिनको प्राकृत मानुष चेष्टा-
वत् मान के अवतारी शरीरों बिषे ईश्वरभाव न मानके कुतर्क
करते हैं सो यद्यपि विद्वान् भी हैं तथापि अवतारचरित्रों के अन्त-
रंग सूक्ष्म उपदेशार्थ को जानते नहीं क्योंकि बुद्धिकी सू्क्ष्मता से
रहित अज्ञ हैं, देखो [ जैसे कोई कपटी असाधु खोटा मनुष्य
अपने किसी प्रयोजनार्थ किसी सत्पुरुषके आगे अपने प्रयोजन
मात्रकी सिद्धता के अर्थ नानाप्रकार से आर्जवतादि दैवीसम्पदा
साधुके लक्षण अपने बिषे प्रकट दिखावे है, तथापि उसके मायिक
कृत्रिम साधु लक्षणको देखके सत्य साधु पुरुष जो उसके ज्ञाता हैं
सो उस असाधुको साधु मानते नहीं] तैसेही रामकृष्णादि अवतार
शरीरसे ईश्वरने जीवोंको धर्म उपदेशार्थ समस्यारूपसे दिखाये जे
अपनेबिषेप्राकृतमनुष्योंवत् मोह कामादि मानुषीअज्ञताके लक्षण
तिनके होतसंते भी जो ब्रह्मवेत्ता परम आस्तिक सूक्ष्मदर्शी महा
त्मा हैं सो उन अवतारी पुरुषों बिषे प्राकृत जीवोंके धर्मवत् मानते
नहीं क्योंकि वह सर्वशक्तिमान् परमात्माको यथार्थ जाननेवाले
हैं । अरु वह "सर्वं खल्विदं ब्रह्म" इस श्रुतिसिद्धांत प्रमाण सर्वकाल
सर्वको अवताररूप ही अनुभव करतेहैं । अरु अवतारी शरीरोंके
चरित्रोंको जिन व्यासादि महार्षि ब्रह्मवेत्ता आचार्य्यों ने प्रतिपादन
किये हैं तिन्होंने उन चरित्रों के सिद्धान्तअर्थ को शृंगारादि रस-
कथासे वेष्टित अतिसूक्ष्म बुद्धिसे सूक्ष्मबुद्धि मुमुक्षुके विचारार्थही
कियाहै क्योंकि परमात्माका "अणोरणीयान्" इस श्रुतिकेप्रमाखसे
सूक्ष्मसेभीसूक्ष्म कहाहै एतदर्थ "दृशयतेत्वग्रयाबुद्ध्यासूक्ष्मयासू-
क्ष्मदर्शिभिः" सूक्ष्म विद्याके विचारसे भई जो सूक्ष्मबुद्धितिस करके
युक्त जे सूक्ष्मदर्शी पण्डित तिन करके दृश्य है अन्यथा नहीं । एत-
दर्थ व्यासादि महर्षियोंने अपनी काव्यशक्तिकी गूढ़तासे अन्त-

2 rāmāyaṇa adhyātmavicāra |
mānasika caritra kiye haiṃ so sarvva saṃsārī jīvoṃko dharma upadeśahī
kiyāhai tisakī ajñātatā aru jo koī puruṣa rāmacandrane mohādi;
jo jānakī haraṇādi samaya; aru kṛṣṇacandra ne kāmādi; jo
rāsalīlā karake; apane biṣe dikhāye tinako prākṛta mānuṣa ceṣṭā-
vat māna ke avatārī śarīroṃ biṣe īśvarabhāva na mānake kutarka
karate haiṃ so yadyapi vidvān bhī haiṃ tathāpi avatāracaritroṃ ke anta-
raṃga sūkṣma upadeśārtha ko jānate nahīṃ kyoṃki buddhikī sūkṣmatā se
rahita ajña haiṃ, dekho [ jaise koī kapaṭī asādhu khoṭā manuṣya
apane kisī prayojanārtha kisī satpuruṣake āge apane prayojana
mātrakī siddhatā ke artha nānāprakāra se ārjavatādi daivīsampadā
sādhuke lakṣaṇa apane biṣe prakaṭa dikhāve hai, tathāpi usake māyika
kṛtrima sādhu lakṣaṇako dekhake satya sādhu puruṣa jo usake jñātā haiṃ
so usa asādhuko sādhu mānate nahīṃ] taisehī rāmakṛṣṇādi avatāra
śarīrase īśvarane jīvoṃko dharma upadeśārtha samasyārūpase dikhāye je
apanebiṣeprākṛtamanuṣyoṃvat moha kāmādi mānuṣīajñatāke lakṣaṇa
tinake hotasaṃte bhī jo brahmavettā parama āstika sūkṣmadarśī mahā
tmā haiṃ so una avatārī puruṣoṃ biṣe prākṛta jīvoṃke dharmavat mānate
nahīṃ kyoṃki vaha sarvaśaktimān paramātmāko yathārtha jānanevāle
haiṃ | aru vaha "sarvaṃ khalvidaṃ brahma" isa śrutisiddhāṃta pramāṇa sarvakāla
sarvako avatārarūpa hī anubhava karatehaiṃ | aru avatārī śarīroṃke
caritroṃko jina vyāsādi mahārṣi brahmavettā ācāryyoṃ ne pratipādana
kiye haiṃ tinhoṃne una caritroṃ ke siddhāntaartha ko śṛṃgārādi rasa-
kathāse veṣṭita atisūkṣma buddhise sūkṣmabuddhi mumukṣuke vicārārthahī
kiyāhai kyoṃki paramātmākā "aṇoraṇīyān" isa śrutikepramākhase
sūkṣmasebhīsūkṣma kahāhai etadartha "dṛśayatetvagrayābuddhyāsūkṣmayāsū-
kṣmadarśibhiḥ" sūkṣma vidyāke vicārase bhaī jo sūkṣmabuddhitisa karake
yukta je sūkṣmadarśī paṇḍita tina karake dṛśya hai anyathā nahīṃ | eta-
dartha vyāsādi maharṣiyoṃne apanī kāvyaśaktikī gūढ़tāse anta-
 
Annotationen