Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0153
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । १४७
ॐ परमात्मने नमः ।
अथ रामायणअध्यात्मगोचरे सीतापाणिग्रहणं
नामत्रयोदशप्रकरणं प्रारभ्यते ।
१ श्रीगुरुरुवाच । हे सौम्य ! पूर्व परशुरामजी के मानमर्दन
प्रकरण करके जे सम्यक् ज्ञानरूप रामजी के गुह्य उपदेशात्मक
वाक्य को श्रवण कर योगरूप परशुराम अपना आश्रयरूप धनुष
उक्त रामजी को दे आप विचाररूप तप के अर्थ (भृगुवत्) पधारे
तब, अन्य सर्व उपासना के संस्काररूप राजा भी अपने अपने
प्रतिपादक शास्त्ररूप देश देशांतर को गये । तब मुमुक्षुरूप राजा
जनक की अन्तःकरणरूप रंगशाला सो अति शांततायुक्त अरु
आचार्यरूप विश्वामित्र अरु श्रुति के अवांतर वाक्यरूप ऋषि
मुनियों करके सहित ज्ञान वैराग्यरूप राम लक्ष्मण के स्थित होने
से अनुपम शोभा को प्राप्त भयी । अरु उक्त राजा अपने सर्व परि-
कर सहित, शोक मोहादि सर्व विध्नों से रहित परम शांत संतुष्ट
आनन्दित होता भया । अरु जिस आचार्य की कृपा से उक्त दशा
को अरु अपनी प्रतिज्ञा की पूर्त्तिको सर्व विध्नों के अभावपूर्वक प्राप्त
हुआ है, तिस आचार्यरूप विश्वामित्र के समीप जाय प्रणाम कर
कहता हुआ कि । "ते तमर्चयन्तस्तंहि नः पिता योऽस्माकम-
विद्या या परं पारं तारयसीति । नमः परमऋषिम्यो नमःपरमऋषि-
भ्यः" । हे भगवन् ! जो आपने मुझपर उपकार किया है तिसके
प्रतिपक्ष में आपको निवेदन करने योग्य त्रैलोक्य में पदार्थ कोई
नहीं एतदर्थ, आपके चरणों में मेरा बारंबार प्रणाम है । अरु हे
भगवन् ! आप हमारे ब्रह्मरूप शरीर के दाता हौ ताते पिता हौ ।
अरु ज्ञानस्वरूप नौकाद्वारा इस अनात्मलक्षणवाली अविद्यारूप
महासागर से पार करनेवाले कैवर्त्तक (मल्लाह) हौ एतदर्थ भी
आपको नमस्कार है । अरु हे भगवन् ! लोक बिषे जो इस अस्थि-

bālakāṇḍa | 147
ॐ paramātmane namaḥ |
atha rāmāyaṇaadhyātmagocare sītāpāṇigrahaṇaṃ
nāmatrayodaśaprakaraṇaṃ prārabhyate |
1 śrīgururuvāca | he saumya ! pūrva paraśurāmajī ke mānamardana
prakaraṇa karake je samyak jñānarūpa rāmajī ke guhya upadeśātmaka
vākya ko śravaṇa kara yogarūpa paraśurāma apanā āśrayarūpa dhanuṣa
ukta rāmajī ko de āpa vicārarūpa tapa ke artha (bhṛguvat) padhāre
taba, anya sarva upāsanā ke saṃskārarūpa rājā bhī apane apane
pratipādaka śāstrarūpa deśa deśāṃtara ko gaye | taba mumukṣurūpa rājā
janaka kī antaḥkaraṇarūpa raṃgaśālā so ati śāṃtatāyukta aru
ācāryarūpa viśvāmitra aru śruti ke avāṃtara vākyarūpa ṛṣi
muniyoṃ karake sahita jñāna vairāgyarūpa rāma lakṣmaṇa ke sthita hone
se anupama śobhā ko prāpta bhayī | aru ukta rājā apane sarva pari-
kara sahita, śoka mohādi sarva vidhnoṃ se rahita parama śāṃta saṃtuṣṭa
ānandita hotā bhayā | aru jisa ācārya kī kṛpā se ukta daśā
ko aru apanī pratijñā kī pūrttiko sarva vidhnoṃ ke abhāvapūrvaka prāpta
huā hai, tisa ācāryarūpa viśvāmitra ke samīpa jāya praṇāma kara
kahatā huā ki | "te tamarcayantastaṃhi naḥ pitā yo 'smākama-
vidyā yā paraṃ pāraṃ tārayasīti | namaḥ paramaṛṣimyo namaḥparamaṛṣi-
bhyaḥ" | he bhagavan ! jo āpane mujhapara upakāra kiyā hai tisake
pratipakṣa meṃ āpako nivedana karane yogya trailokya meṃ padārtha koī
nahīṃ etadartha, āpake caraṇoṃ meṃ merā bāraṃbāra praṇāma hai | aru he
bhagavan ! āpa hamāre brahmarūpa śarīra ke dātā hau tāte pitā hau |
aru jñānasvarūpa naukādvārā isa anātmalakṣaṇavālī avidyārūpa
mahāsāgara se pāra karanevāle kaivarttaka (mallāha) hau etadartha bhī
āpako namaskāra hai | aru he bhagavan ! loka biṣe jo isa asthi-
 
Annotationen