Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0048
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४२ रामायण अध्यात्मविचार ।
तुमारे प्रति कहता हौं । तिस करके जिस प्रकार आचार्य्य के ग्रह
जाने से ज्ञान की प्राप्ति अरु तिससे योग द्वारा निर्विकल्प समाधि
में अवान्तरविध्नों के अभावपूर्वक साक्षात् आत्मप्राति होती है
सो देखावते हैं ।
इति रामायण अध्यात्मगोचरे महायोगद्वाराश्री-
रामादिप्रादुर्भाववर्णनं नाम पंचम-
प्रकरणं समाप्तम् ।।
"हरिः"
"ॐ तत्सत्"
ॐ परमात्मने नमः ।
अथ रामायण अध्यात्मगोचरे विश्वामित्रआगमनं
नाम षष्ठं प्रकरणं प्रारभ्यते ।
१ ।। श्रीगुरुरुवाच ॥ हे सौम्य ! जो जिज्ञासु प्रथम परोक्षज्ञान-
वान् होता है सोई पश्चात् अपरोक्षज्ञान (आत्म साक्षात्कार)
को पाय तिसकी दृढ़ता से आचार्यत्वभाव को प्राप्त होय अन्य
जिज्ञासुओं को आत्मसाक्षात्कार करावने को समर्थ होता है सो
यहां प्रथम जिज्ञासुरूप राजा दशरथ अपने ग्रह में ही आचार्यरूप
वशिष्ठ के उपदेश से बहिरंग अरु अन्तरंग साधनरूप महायाग
करने द्वारा ज्ञान भक्ति वैराग्य अरु योगरूप क्रम से राम भरत
लक्ष्मण अरु शत्रुघ्न यह परमार्थ चतुष्टयरूप चार पुत्र पाय तिनकी
अध्यास द्वारा दृढ़तारूप वृद्धि होने से आचार्य्यत्वभाव को प्राप्त
भया जैसे सत्यकामा जाबालि प्रथम जिज्ञासु होय आचार्य्य के
समीप गया तब उनकी आज्ञानुसार गो रक्षणादि रूप तप कर
तिसकी पूर्णता से देवता द्वारा ब्रह्मविद्या पाय आचार्य्य सो विदा

42 rāmāyaṇa adhyātmavicāra |
tumāre prati kahatā hauṃ | tisa karake jisa prakāra ācāryya ke graha
jāne se jñāna kī prāpti aru tisase yoga dvārā nirvikalpa samādhi
meṃ avāntaravidhnoṃ ke abhāvapūrvaka sākṣāt ātmaprāti hotī hai
so dekhāvate haiṃ |
iti rāmāyaṇa adhyātmagocare mahāyogadvārāśrī-
rāmādiprādurbhāvavarṇanaṃ nāma paṃcama-
prakaraṇaṃ samāptam ||
"hariḥ"
"ॐ tatsat"
ॐ paramātmane namaḥ |
atha rāmāyaṇa adhyātmagocare viśvāmitraāgamanaṃ
nāma ṣaṣṭhaṃ prakaraṇaṃ prārabhyate |
1 || śrīgururuvāca || he saumya ! jo jijñāsu prathama parokṣajñāna-
vān hotā hai soī paścāt aparokṣajñāna (ātma sākṣātkāra)
ko pāya tisakī dṛढ़tā se ācāryatvabhāva ko prāpta hoya anya
jijñāsuoṃ ko ātmasākṣātkāra karāvane ko samartha hotā hai so
yahāṃ prathama jijñāsurūpa rājā daśaratha apane graha meṃ hī ācāryarūpa
vaśiṣṭha ke upadeśa se bahiraṃga aru antaraṃga sādhanarūpa mahāyāga
karane dvārā jñāna bhakti vairāgya aru yogarūpa krama se rāma bharata
lakṣmaṇa aru śatrughna yaha paramārtha catuṣṭayarūpa cāra putra pāya tinakī
adhyāsa dvārā dṛढ़tārūpa vṛddhi hone se ācāryyatvabhāva ko prāpta
bhayā jaise satyakāmā jābāli prathama jijñāsu hoya ācāryya ke
samīpa gayā taba unakī ājñānusāra go rakṣaṇādi rūpa tapa kara
tisakī pūrṇatā se devatā dvārā brahmavidyā pāya ācāryya so vidā
 
Annotationen