Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0063
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । ५७
सना के ज्ञान संस्काररूप लोक परलोकरूप द्वीप द्वीपान्तर के
उत्तम मध्यम सर्व नृपगण उक्त धनुष के भंगपूर्वक उक्त जानकी
ग्रहण की अभिलाषायुक्त सुशोभित हो रहे हैं । अरु अन्तःकरण
के सत्त्व गुणात्मक रंगभूमि बिषे "प्रणवो धनुः" इस श्रुति
प्राण से त्रिमात्रिकप्रणव की प्रतीकोपासनारूपी अतिविशाल
जाग्रत् जगत्वत् दृढ़शिवधनुष स्थित है । अरु अपने बिषे कर्मादि
साधनोंद्वारा ब्रह्मविषयिणी प्रज्ञावृत्तिरूपा सीता को उत्पन्न करने-
वाला चिदाभास मुमुक्षुरूप राजा जनक तिसके अनेक जन्मों के
उत्तम कर्म संस्काररूप; जो प्रारब्धरूप से फल देने को सम्मुख
हैं; सोई उसका निज परिवार है । अरु दैवी सम्पदा रूप प्रजा है ।
अरु अतिसुन्दर विवेक चक्षुवाली धर्म विषयिणी प्रज्ञा उसकी
(सुनयनानाम्नी) पटरानी है अरु उक्त जनक के सामान्य
अन्तः करणरूपा पृथिवी तिस बिषे विहित निष्काम कर्मरूप हल
के चलने से उत्पन्न भई जे ब्रह्मविषयिणी प्रज्ञावृत्ति सोई साक्षात्
सर्वोत्तम लक्ष्मी सीता है तिसही के अर्थ उक्त राजा ने उक्त धनुष
के बाधरूप भंगकर्ता के अर्थ अर्पण करने की प्रतिज्ञा किया है ।
ऐसा जो सर्वोत्तम जिज्ञासुरूप राजा जनक तिसके देहान्तर पुरको
उक्त सामग्री शोभासहित, अन्तःकरण में स्फुरण होय सहित
वैराग्यरूप भ्राता अरु इन्द्रियाधिष्ठाता पुर बालकों के ज्ञानस्व-
रूप रामजी अवलोकन करते भये ।
इति रामायणअध्यात्मगोचरे जनकजानकीवर्णनं नाम
नवमं प्रकरणं समाप्तम् । हरिः ॐ तत्सत् ।
ॐ परमात्मने नमः ।
अथ रामायण अध्यात्मगोचरे पुष्पवाटिकावर्णनं नाम
दशमं प्रकरणं प्रारभ्यते ।
१ ।। श्रीगुरुरुवाच । हे सौम्य ! "मुक्तिर्नोशतकोटिजन्मसुकृ-
तिभिर्पुण्यैर्विनालभ्यते" । मुमुक्षु पुरुष के अनेक जन्मों के अति-


bālakāṇḍa | 57
sanā ke jñāna saṃskārarūpa loka paralokarūpa dvīpa dvīpāntara ke
uttama madhyama sarva nṛpagaṇa ukta dhanuṣa ke bhaṃgapūrvaka ukta jānakī
grahaṇa kī abhilāṣāyukta suśobhita ho rahe haiṃ | aru antaḥkaraṇa
ke sattva guṇātmaka raṃgabhūmi biṣe "praṇavo dhanuḥ" isa śruti
prāṇa se trimātrikapraṇava kī pratīkopāsanārūpī ativiśāla
jāgrat jagatvat dṛढ़śivadhanuṣa sthita hai | aru apane biṣe karmādi
sādhanoṃdvārā brahmaviṣayiṇī prajñāvṛttirūpā sītā ko utpanna karane-
vālā cidābhāsa mumukṣurūpa rājā janaka tisake aneka janmoṃ ke
uttama karma saṃskārarūpa; jo prārabdharūpa se phala dene ko sammukha
haiṃ; soī usakā nija parivāra hai | aru daivī sampadā rūpa prajā hai |
aru atisundara viveka cakṣuvālī dharma viṣayiṇī prajñā usakī
(sunayanānāmnī) paṭarānī hai aru ukta janaka ke sāmānya
antaḥ karaṇarūpā pṛthivī tisa biṣe vihita niṣkāma karmarūpa hala
ke calane se utpanna bhaī je brahmaviṣayiṇī prajñāvṛtti soī sākṣāt
sarvottama lakṣmī sītā hai tisahī ke artha ukta rājā ne ukta dhanuṣa
ke bādharūpa bhaṃgakartā ke artha arpaṇa karane kī pratijñā kiyā hai |
aisā jo sarvottama jijñāsurūpa rājā janaka tisake dehāntara purako
ukta sāmagrī śobhāsahita, antaḥkaraṇa meṃ sphuraṇa hoya sahita
vairāgyarūpa bhrātā aru indriyādhiṣṭhātā pura bālakoṃ ke jñānasva-
rūpa rāmajī avalokana karate bhaye |
iti rāmāyaṇaadhyātmagocare janakajānakīvarṇanaṃ nāma
navamaṃ prakaraṇaṃ samāptam | hariḥ ॐ tatsat |
ॐ paramātmane namaḥ |
atha rāmāyaṇa adhyātmagocare puṣpavāṭikāvarṇanaṃ nāma
daśamaṃ prakaraṇaṃ prārabhyate |
1 || śrīgururuvāca | he saumya ! "muktirnośatakoṭijanmasukṛ-
tibhirpuṇyairvinālabhyate" | mumukṣu puruṣa ke aneka janmoṃ ke ati-
8
 
Annotationen