Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0039
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । ३३
ॐ परमात्मने नमः ।
अथ रामायणअध्यात्मगोचरे ससमाजअयोध्या-
वर्णनं नाम चतुर्थप्रकरणं प्रारभ्यते ।
श्रीगुरुरुवाच । हे सौम्य ! अब सावधान होके अध्यात्मविद्या
की रीति से अवधपुरी (अयोध्या) को भी श्रवण करो जो कि
ज्ञानस्वरूप रामचन्द्र के प्रादुर्भाव होने का स्थान है । यह जो
सर्वसंस्कार करके सम्पन्न अतिपावन मोक्षाधिकारियों में आदि,
जिसको परमात्मा ने सर्व से प्रथम जलतत्त्व को निमित्त कर अपने
बिषे धारण किया है । "सोऽभ्य एव पुरुषं समुद्दृत्या "। अरु
जिसको देवताओं ने । " सुकृतं बतेति " । सुकृतरूप कहा है ।
ऐसा जो सर्वोत्तम आदि मनुष्यशरीर सोई अवध पुरी है । तहां
अवधि कहते हैं सीमा को । अर्थात् चारखानि चौरासी लाख योनि
शास्त्रकारों ने प्रतिपादन किया है तिन सर्व की आदि में श्रुति
प्रमाण से मनुष्यशरीर प्रतिपाद्य है एतदर्थ यह मनुष्यशरीर आदि
अवधि है । अरु जीवों को सर्वयोनियों की प्राप्ति के अन्त में भी
मनुष्यशरीर की प्राप्ति शास्त्रकारोंने प्रतिपादन किया है, एतदर्थ भी
यह अन्त अवधि है । इस प्रकार सर्व शरीरों की आदि अन्त
अवधि जे सर्वोत्तम मनुष्यशरीर तिसको श्रुति ने पुररूप से वर्णन
किया है । " पुरमेकादशद्वारं " । एतदर्थ इस मनुष्यशरीर को
अवधपुरी कहते हैं । अथवा इस मनुष्यशरीर में सम्यक् आत्म-
ज्ञान होने से अन्य भविष्यत् शरीरों की प्राप्ति का अन्त होता है
एतदर्थ व्यतीत भये शरीरों की यह अन्तावधि है, एतदर्थ भी इस
को अवधपुरी कहते हैं । प्रश्न ॥ हे भगवन् ! यह किसके निवास
करने का पुर है ॥ उत्तर ॥ "अजस्याऽवक्रचेतसः" । सर्वनाम-
रूपात्मक जगत् की आदि अन्त अवधि सर्वाधिष्ठान शुद्ध चैतन्य
अज परमात्मा के निवास करने का यह शरीररूप पुर है ।


bālakāṇḍa | 33
ॐ paramātmane namaḥ |
atha rāmāyaṇaadhyātmagocare sasamājaayodhyā-
varṇanaṃ nāma caturthaprakaraṇaṃ prārabhyate |
śrīgururuvāca | he saumya ! aba sāvadhāna hoke adhyātmavidyā
kī rīti se avadhapurī (ayodhyā) ko bhī śravaṇa karo jo ki
jñānasvarūpa rāmacandra ke prādurbhāva hone kā sthāna hai | yaha jo
sarvasaṃskāra karake sampanna atipāvana mokṣādhikāriyoṃ meṃ ādi,
jisako paramātmā ne sarva se prathama jalatattva ko nimitta kara apane
biṣe dhāraṇa kiyā hai | "so 'bhya eva puruṣaṃ samuddṛtyā "| aru
jisako devatāoṃ ne | " sukṛtaṃ bateti " | sukṛtarūpa kahā hai |
aisā jo sarvottama ādi manuṣyaśarīra soī avadha purī hai | tahāṃ
avadhi kahate haiṃ sīmā ko | arthāt cārakhāni caurāsī lākha yoni
śāstrakāroṃ ne pratipādana kiyā hai tina sarva kī ādi meṃ śruti
pramāṇa se manuṣyaśarīra pratipādya hai etadartha yaha manuṣyaśarīra ādi
avadhi hai | aru jīvoṃ ko sarvayoniyoṃ kī prāpti ke anta meṃ bhī
manuṣyaśarīra kī prāpti śāstrakāroṃne pratipādana kiyā hai, etadartha bhī
yaha anta avadhi hai | isa prakāra sarva śarīroṃ kī ādi anta
avadhi je sarvottama manuṣyaśarīra tisako śruti ne purarūpa se varṇana
kiyā hai | " puramekādaśadvāraṃ " | etadartha isa manuṣyaśarīra ko
avadhapurī kahate haiṃ | athavā isa manuṣyaśarīra meṃ samyak ātma-
jñāna hone se anya bhaviṣyat śarīroṃ kī prāpti kā anta hotā hai
etadartha vyatīta bhaye śarīroṃ kī yaha antāvadhi hai, etadartha bhī isa
ko avadhapurī kahate haiṃ | praśna || he bhagavan ! yaha kisake nivāsa
karane kā pura hai || uttara || "ajasyā 'vakracetasaḥ" | sarvanāma-
rūpātmaka jagat kī ādi anta avadhi sarvādhiṣṭhāna śuddha caitanya
aja paramātmā ke nivāsa karane kā yaha śarīrarūpa pura hai |
5
 
Annotationen