Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0029
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । २३
अथ रामायण अध्यात्मगोचरे ।
सपरिवार रावण के लंकावर्णनंनाम द्वितीयप्रकरणं प्रारभ्यते ।।
उों परमात्मने नमः ।
" नमो ब्रह्मिष्ठाय ब्रह्मविद्या प्रदर्श काय । "
१ ।। श्रीगुरुरुवाच ॥ हे सौम्य ! श्रीसच्चिदानन्द परमात्मा के अ-
वतार शरीर रामशब्द के वाच्य दशरथात्मज श्रीरामचन्द्र की लीला
व्यवहारद्वारा जे अन्तरंग रामशब्द के लक्ष्य निर्विशेष साक्षी आ-
त्मा का उपदेश अरु तिसको प्राप्ति का क्रम सो बालकांड के चरि-
त्रोंसे प्रकाशित करते हैं । तहां प्रथम सो न कह के ज्ञानस्वरूप
रामजी के उत्पत्ति का निमित्तजे अहं लक्षणात्मक मूलाज्ञानरूप
रावण तिसकोसपरिवार शरीररूपी लंकासहित निरूपण करते हैं ।
२ ।। हे सौम्य ! सम्पूर्ण नामरूपादि उपाधिरूप विशेषता से रहित
जो शुद्ध परमात्मा है सोई मानो ब्रह्मास्थानापन्न है । " सब्रह्मा " ।
अरु तिस ब्रह्मरूप ब्रह्मा से उत्पन्न भया जो अव्यक्त सोई मानो
ब्रह्मा का पुत्र महर्षि पुलस्त है । अरु तिस अव्यक्तरूप पुलस्तसे
उत्पन्न भयाजो महत्तत्त्व सोई मानो महर्षि पुलस्त का पुत्र विश्र-
वा नामक मुनि है । अरु तिस महत्तत्त्वरूप विश्रवा से उत्पन्न भया
जो अज्ञानात्मक अहंकार सोई मानो साक्षात् रावण है । " मह-
तोऽहंकारः " सो रावण उक्त ब्रह्मा से सत्तारूप वर पाय दश म-
स्तक अरु बीसभुजा संयुक्त होय बड़ा ही बलिष्ठ भया है । तहां
अधर्म के जे दश लक्षण हिंसा, जुआ, दिन में सोवना (प्रमाद),
निंदा, स्त्रीसेवा, मद्यपान, नृत्य, गीत, बजावना, वृथाभ्रमण ।
मनुस्मृति के ७ में अध्याय के २७ वें श्लोक में कहे हैं, सोई
उक्त रावण के दश मस्तक हैं । अरु पांच ज्ञानेन्द्रियां पांच कर्मे-
न्द्रियां पांच प्राण अरु पांच प्रमाणादि मन की वृत्तियां यह बीस
उक्त रावण की भुजा हैं क्योंकि इन हीं करके सर्व का व्यापार
चलता है । इस प्रकार दश मस्तक अरु बीस भुजा करके स-
स्पन्न अहं लक्षणात्मक मूलाऽज्ञानरूप रावण सो अपने अधिष्ठाता

bālakāṇḍa | 23
atha rāmāyaṇa adhyātmagocare |
saparivāra rāvaṇa ke laṃkāvarṇanaṃnāma dvitīyaprakaraṇaṃ prārabhyate ||
uoṃ paramātmane namaḥ |
" namo brahmiṣṭhāya brahmavidyā pradarśa kāya | "
1 || śrīgururuvāca || he saumya ! śrīsaccidānanda paramātmā ke a-
vatāra śarīra rāmaśabda ke vācya daśarathātmaja śrīrāmacandra kī līlā
vyavahāradvārā je antaraṃga rāmaśabda ke lakṣya nirviśeṣa sākṣī ā-
tmā kā upadeśa aru tisako prāpti kā krama so bālakāṃḍa ke cari-
troṃse prakāśita karate haiṃ | tahāṃ prathama so na kaha ke jñānasvarūpa
rāmajī ke utpatti kā nimittaje ahaṃ lakṣaṇātmaka mūlājñānarūpa
rāvaṇa tisakosaparivāra śarīrarūpī laṃkāsahita nirūpaṇa karate haiṃ |
2 || he saumya ! sampūrṇa nāmarūpādi upādhirūpa viśeṣatā se rahita
jo śuddha paramātmā hai soī māno brahmāsthānāpanna hai | " sabrahmā " |
aru tisa brahmarūpa brahmā se utpanna bhayā jo avyakta soī māno
brahmā kā putra maharṣi pulasta hai | aru tisa avyaktarūpa pulastase
utpanna bhayājo mahattattva soī māno maharṣi pulasta kā putra viśra-
vā nāmaka muni hai | aru tisa mahattattvarūpa viśravā se utpanna bhayā
jo ajñānātmaka ahaṃkāra soī māno sākṣāt rāvaṇa hai | " maha-
to 'haṃkāraḥ " so rāvaṇa ukta brahmā se sattārūpa vara pāya daśa ma-
staka aru bīsabhujā saṃyukta hoya baड़ā hī baliṣṭha bhayā hai | tahāṃ
adharma ke je daśa lakṣaṇa hiṃsā, juā, dina meṃ sovanā (pramāda),
niṃdā, strīsevā, madyapāna, nṛtya, gīta, bajāvanā, vṛthābhramaṇa |
manusmṛti ke 7 meṃ adhyāya ke 27 veṃ śloka meṃ kahe haiṃ, soī
ukta rāvaṇa ke daśa mastaka haiṃ | aru pāṃca jñānendriyāṃ pāṃca karme-
ndriyāṃ pāṃca prāṇa aru pāṃca pramāṇādi mana kī vṛttiyāṃ yaha bīsa
ukta rāvaṇa kī bhujā haiṃ kyoṃki ina hīṃ karake sarva kā vyāpāra
calatā hai | isa prakāra daśa mastaka aru bīsa bhujā karake sa-
spanna ahaṃ lakṣaṇātmaka mūlā 'jñānarūpa rāvaṇa so apane adhiṣṭhātā
 
Annotationen