Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
२२ रामायण अध्यात्मविचार ।
कार से त्रिकांड धर्ममार्ग में चलनेवालों को श्रीगुरुचरणरज सेवा
से ही अपने अपने अभीष्ट फल की प्राप्ति होती है तिसबिना अन्य
उपाय नहीं अतएव गुरुमहिमा सर्वोत्तम है ।
" ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्त्तिं "
" द्वन्द्वातीतंगगनसदृशंतत्त्वमस्यादिलक्ष्यं "
" एकंनित्यंविमलमचलं सर्वधीसाक्षिभूतं "
" भावातीतंत्रिगुणरहितंसद्गुरुंतन्नमामि ।। "
" गुरुर्ब्रह्मागुरुर्विष्णुर्गुरुर्देवो महेश्वरः "
" गुरुःसाक्षात्परंब्रह्म तस्मै श्रीगुरवेनमः "
" ध्यानमूलं गुरोर्मूर्त्तिं पूजामूलं गुरोःपदम् "
" मंत्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ "
इतिगुरुस्तुति ।
अथ श्रीरामस्तुति ।
" उों रमन्ते योगिनो यस्मिन्नत्यानन्दे चिदात्मनि "
्तिरामपदेनासौ परब्रह्माभिधीयते ॥ इति ।
" रामतापिन्या
" सन्चित्पर्णसुखात्मकं सुविमलं स्वज्मीशं पं
"मायामोहमहांधकारशमनं वेदान्तवेद्यं प्रभुम्
्स्वेच्छाविष्कृतनित्यशुद्परमात्मानं सुपसेव्यं सदा
""थभकत्याभीषटदकलपशा्िनमजं श्रीरामचन्द्र भजे ॥'
इति श्रीरामस्तुति ।
" इति श्रीरामायणअध्यात्मगोचरे श्रीदेवगुर्वादिस्तुति- "
" प्रतिपादनंनाम प्रथमप्रकरणं समाप्तम् ।। "
" हरिः उोंतत्सत् "

22 rāmāyaṇa adhyātmavicāra |
kāra se trikāṃḍa dharmamārga meṃ calanevāloṃ ko śrīgurucaraṇaraja sevā
se hī apane apane abhīṣṭa phala kī prāpti hotī hai tisabinā anya
upāya nahīṃ ataeva gurumahimā sarvottama hai |
" brahmānandaṃ paramasukhadaṃ kevalaṃ jñānamūrttiṃ "
" dvandvātītaṃgaganasadṛśaṃtattvamasyādilakṣyaṃ "
" ekaṃnityaṃvimalamacalaṃ sarvadhīsākṣibhūtaṃ "
" bhāvātītaṃtriguṇarahitaṃsadguruṃtannamāmi || "
" gururbrahmāgururviṣṇurgururdevo maheśvaraḥ "
" guruḥsākṣātparaṃbrahma tasmai śrīguravenamaḥ "
" dhyānamūlaṃ gurormūrttiṃ pūjāmūlaṃ guroḥpadam "
" maṃtramūlaṃ gurorvākyaṃ mokṣamūlaṃ guroḥ kṛpā || "
itigurustuti |
atha śrīrāmastuti |
" uoṃ ramante yogino yasminnatyānande cidātmani "
tirāmapadenāsau parabrahmābhidhīyate || iti |
" rāmatāpinyā
" sancitparṇasukhātmakaṃ suvimalaṃ svajmīśaṃ paṃ
"māyāmohamahāṃdhakāraśamanaṃ vedāntavedyaṃ prabhum
svecchāviṣkṛtanityaśudparamātmānaṃ supasevyaṃ sadā
""thabhakatyābhīṣaṭadakalapaśāinamajaṃ śrīrāmacandra bhaje ||'
iti śrīrāmastuti |
" iti śrīrāmāyaṇaadhyātmagocare śrīdevagurvādistuti- "
" pratipādanaṃnāma prathamaprakaraṇaṃ samāptam || "
" hariḥ uoṃtatsat "
 
Annotationen