Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
बालकाण्ड । २१
अ ० में । "समाश्रयेसद्गुरुमात्मलब्धये" । रामगीता में । एतदर्थ
यथायथा अधिकार मार्गत्रयी के अधिकारियों को मार्ग की ज्ञातके
अर्थ श्रुतिशास्त्र, प्रत्यक्ष, अनुमान, अनुभव, प्रमाणसे सद्गुरु की
शरण को प्राप्त होना सर्वथा उचित है, तिसविना धर्ममार्ग की ज्ञात
के अभाव से किसी का भी कल्याण नहीं, एतदर्थ तीनों धर्ममार्ग के
अधिकारियों के गुरुचरण रज सेवा कर्त्तव्य योग्य है ] तहां प्रथम
कर्ममार्ग के अधिकारियों को गुरुचरण रज सेवा से प्रकट भयी जे
सुन्दर विहित कर्म में रुचि सो, सुरुचि, अरु तिसका फल सुन्दर
स्वर्ग में निवास सहित दिव्य भोग्य पदार्थों के सो, सुवास, सरस,
अरु पुनः उन स्वर्गसाधक जे निष्काम विहितकर्म तिस बिषे दृढ़
श्रद्धा सो, अनुराग, (प्रीति) । इनकी प्राप्ति होती है ॥ अरु उपा-
सना मार्ग के अधिकारी को गुरुचरणरज सेवा से विषयों से वैरा-
ग्यपूर्वक उपास्यदेव के भजन सेवा ध्यानादि विषयक रुचि सो,
सुरुचि, अरु तिसका फल उपास्यदेव के साथ मिलके उसकेलोक
में उपासना के अनुसार सारूप्यतादि भावसे निवास अरु दिव्य
उत्तम भोग्य पदार्थों की प्राप्ति सो, सुवास, सरस, अरु जिस उपा-
सना से देवतारूप होय देवलोक में देवता के समीप दिव्य भोग्य
की प्राप्ति तिस उपासना में अत्यन्त श्रद्धा (प्रीति) सो, अनुराग,
इन सर्व की प्राप्ति होती है २ ।। अरु ज्ञानमार्ग के अधिकारी मुमु-
क्षु को गुरुचरणरज सेवा से त्रैलोक्य के विषयभोग्य से दृढ़ वैराग्य-
पूर्वक ज्ञानद्वारा अज्ञान की निवृत्ति सहित अपने आप आत्मा के
साक्षात्कार अनुभव अरु ब्रह्म आत्मा के अभेद ज्ञान की रुचि सो,
सुरुचि, अरु तिसका फल अपने आप सत्य स्वरूप प्रत्यगात्मा में
सहित अनुभवानन्दके वृत्तिका तदाकार निवास सो, सरस, सुवास,
अरु जिस रुचि (श्रद्धा) से अपना आप आत्मासहित सच्चिदानंद
लक्षण के साक्षात् "सोहमस्मि" भाव से अनुभव भया है तिस अ-
नुभव स्थिति की दृढ़ता के अर्थ श्रद्धा विचार अध्यास बिषे प्रीति सो,
अनुराग, इनकी प्राप्ति होती है ३ ॥ एतदर्थ अपने अपने अधि-

bālakāṇḍa | 21
a 0 meṃ | "samāśrayesadgurumātmalabdhaye" | rāmagītā meṃ | etadartha
yathāyathā adhikāra mārgatrayī ke adhikāriyoṃ ko mārga kī jñātake
artha śrutiśāstra, pratyakṣa, anumāna, anubhava, pramāṇase sadguru kī
śaraṇa ko prāpta honā sarvathā ucita hai, tisavinā dharmamārga kī jñāta
ke abhāva se kisī kā bhī kalyāṇa nahīṃ, etadartha tīnoṃ dharmamārga ke
adhikāriyoṃ ke gurucaraṇa raja sevā karttavya yogya hai ] tahāṃ prathama
karmamārga ke adhikāriyoṃ ko gurucaraṇa raja sevā se prakaṭa bhayī je
sundara vihita karma meṃ ruci so, suruci, aru tisakā phala sundara
svarga meṃ nivāsa sahita divya bhogya padārthoṃ ke so, suvāsa, sarasa,
aru punaḥ una svargasādhaka je niṣkāma vihitakarma tisa biṣe dṛढ़
śraddhā so, anurāga, (prīti) | inakī prāpti hotī hai || aru upā-
sanā mārga ke adhikārī ko gurucaraṇaraja sevā se viṣayoṃ se vairā-
gyapūrvaka upāsyadeva ke bhajana sevā dhyānādi viṣayaka ruci so,
suruci, aru tisakā phala upāsyadeva ke sātha milake usakeloka
meṃ upāsanā ke anusāra sārūpyatādi bhāvase nivāsa aru divya
uttama bhogya padārthoṃ kī prāpti so, suvāsa, sarasa, aru jisa upā-
sanā se devatārūpa hoya devaloka meṃ devatā ke samīpa divya bhogya
kī prāpti tisa upāsanā meṃ atyanta śraddhā (prīti) so, anurāga,
ina sarva kī prāpti hotī hai 2 || aru jñānamārga ke adhikārī mumu-
kṣu ko gurucaraṇaraja sevā se trailokya ke viṣayabhogya se dṛṛha vairāgya-
pūrvaka jñānadvārā ajñāna kī nivṛtti sahita apane āpa ātmā ke
sākṣātkāra anubhava aru brahma ātmā ke abheda jñāna kī ruci so,
suruci, aru tisakā phala apane āpa satya svarūpa pratyagātmā meṃ
sahita anubhavānandake vṛttikā tadākāra nivāsa so, sarasa, suvāsa,
aru jisa ruci (śraddhā) se apanā āpa ātmāsahita saccidānaṃda
lakṣaṇa ke sākṣāt "sohamasmi" bhāva se anubhava bhayā hai tisa a-
nubhava sthiti kī dṛढ़tā ke artha śraddhā vicāra adhyāsa biṣe prīti so,
anurāga, inakī prāpti hotī hai 3 || etadartha apane apane adhi-
 
Annotationen