Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0043
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड । ३७
ब्धये" । एतदर्थ सर्वप्रकार मैंने अपने अभीष्ट की सिद्धता आप
के ही द्वारा निश्चयकर आपकी शरणागत भया हौं आप मुझ
को सम्यक् आत्मज्ञानरूपी जगत् विजयी पुत्रोत्पत्ति कराय ।
"शोकस्य पारं तारय" । इस महान् शोकसागर से पार करो ।
इति रामायणअध्यात्मगोचरे ससमाज अयोध्यावर्णनं नाम
चतुर्थं प्रकरणं समाप्तम् । हरिः ओं तत्सत् ।
ॐ श्रीपरपात्मने नमः ।
अथ रामायण अध्यात्मगोचरे महायोगद्वारा श्रीरामो-
त्पत्तिप्रतिपादनं नाम पंचमं प्रकरणं प्रारभ्यते ।
१ । श्रीगुरुरुवाच । हे सौम्य ! पूर्वोक्त प्रकार जब क्षेत्रज्ञरूप राजा
दशरथ मुमुक्षु सम्यक् आत्मज्ञानरूपी पुत्रोत्पत्ति के अर्थ श्रोत्रिय
ब्रह्मनिष्ठ भगवान् की शरण जाय प्रार्थना करता भया, तब शर-
णागत वत्सल परमदयालु आचार्य्य शरण आये मुमुक्षु को
कहता भया कि हे सौम्य ! अब इस चिन्ता को परित्याग करके
ज्ञानरूप पुत्रोत्पत्ति के अर्थ साधनरूप महायाग का प्रारंभ करो
तिसकी निर्विध्न समाप्ति से तुम्हारे बिषे ज्ञानरूप पुत्रोत्पन्न होगा
ताते प्रथम साधन बिषे पुरुषार्थ करो, हे राजन ! वेदभगवान् ने
आज्ञा किया है कि । "नायमात्मा बलहीनेनलभ्यो" । विना साध-
नरूप पुरुषार्थ के ज्ञानोत्पन्न न होगा । एतदर्थ "शान्तो दान्त उप-
रतितिनिक्षुः समाहितो भूत्वा" । "आत्मावारे द्रष्टव्यो श्रोतव्यो
मन्तव्यो निदिद्ध्यासितव्यो" । तदा "आत्मन्येवात्मानं पश्यति" ।
एतदर्थ प्रथम शम, दम, उपरति, तितिक्षा, समाधानादि साधन
सम्पन्न होय, तदनन्तर आत्मा का श्रवण मनन अध्यास करे
तब तिसके करने से अपने आपही बिषे ज्ञानस्वरूप आत्मा को
साक्षात् "सोहमस्मि" भाव से प्राप्त होवोगे । एतदर्थ हे राजन् !
मुमुक्षु आप ज्ञानरूप पुत्रोत्पत्ति के अर्थ श्रद्धासंयुक्त होय साधन-

bālakāṇḍa | 37
bdhaye" | etadartha sarvaprakāra maiṃne apane abhīṣṭa kī siddhatā āpa
ke hī dvārā niścayakara āpakī śaraṇāgata bhayā hauṃ āpa mujha
ko samyak ātmajñānarūpī jagat vijayī putrotpatti karāya |
"śokasya pāraṃ tāraya" | isa mahān śokasāgara se pāra karo |
iti rāmāyaṇaadhyātmagocare sasamāja ayodhyāvarṇanaṃ nāma
caturthaṃ prakaraṇaṃ samāptam | hariḥ oṃ tatsat |
ॐ śrīparapātmane namaḥ |
atha rāmāyaṇa adhyātmagocare mahāyogadvārā śrīrāmo-
tpattipratipādanaṃ nāma paṃcamaṃ prakaraṇaṃ prārabhyate |
1 | śrīgururuvāca | he saumya ! pūrvokta prakāra jaba kṣetrajñarūpa rājā
daśaratha mumukṣu samyak ātmajñānarūpī putrotpatti ke artha śrotriya
brahmaniṣṭha bhagavān kī śaraṇa jāya prārthanā karatā bhayā, taba śara-
ṇāgata vatsala paramadayālu ācāryya śaraṇa āye mumukṣu ko
kahatā bhayā ki he saumya ! aba isa cintā ko parityāga karake
jñānarūpa putrotpatti ke artha sādhanarūpa mahāyāga kā prāraṃbha karo
tisakī nirvidhna samāpti se tumhāre biṣe jñānarūpa putrotpanna hogā
tāte prathama sādhana biṣe puruṣārtha karo, he rājana ! vedabhagavān ne
ājñā kiyā hai ki | "nāyamātmā balahīnenalabhyo" | vinā sādha-
narūpa puruṣārtha ke jñānotpanna na hogā | etadartha "śānto dānta upa-
ratitinikṣuḥ samāhito bhūtvā" | "ātmāvāre draṣṭavyo śrotavyo
mantavyo nididdhyāsitavyo" | tadā "ātmanyevātmānaṃ paśyati" |
etadartha prathama śama, dama, uparati, titikṣā, samādhānādi sādhana
sampanna hoya, tadanantara ātmā kā śravaṇa manana adhyāsa kare
taba tisake karane se apane āpahī biṣe jñānasvarūpa ātmā ko
sākṣāt "sohamasmi" bhāva se prāpta hovoge | etadartha he rājan !
mumukṣu āpa jñānarūpa putrotpatti ke artha śraddhāsaṃyukta hoya sādhana-
 
Annotationen